समाचारं

अधिकविवरणं प्रकाशितम् : बन्दुकधारी युक्रेनदेशस्य "कट्टरसमर्थकः" आसीत्, सः प्रायः १२ घण्टाः यावत् ट्रम्पस्य प्रतीक्षां कृतवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] १५ तमे स्थानीयसमये अपराह्णे पूर्वराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः पुनः एकवारं हत्यायाः प्रयासं प्राप्नोत्।

यथा यथा एफबीआई-अनुसन्धानं गभीरं भवति तथा तथा प्रकरणस्य अधिकविवरणं प्रकाशितं भवति : संदिग्धः रायन् वेस्ली राउस् युक्रेनदेशस्य "कट्टरपंथी" समर्थकः अस्ति तथा च सः सामाजिकमाध्यमेषु ट्रम्पस्य आलोचनां कुर्वन्तः टिप्पण्याः बहुवारं स्थापितवान् सः युक्रेनदेशस्य कृते अपि सैनिकानाम् नियुक्तिं कृतवान् फ्लोरिडा-देशस्य वेस्ट् पाम्बीच्-नगरे राष्ट्रिय-गोल्फ्-क्लब्-नगरे प्रायः १२ घण्टाः यावत्, ततः पूर्वं गुप्तसेवा-एजेण्ट्-भिः आविष्कृतः ।

मासद्वये द्विवारं प्रायः हत्यायाः अनन्तरं नवम्बरमासे अमेरिकीनिर्वाचनं समीपं गच्छति इति कारणेन ट्रम्पस्य सुरक्षाविषयः पुनः उभयोः पक्षयोः प्रचारसाधनं जातम्। ट्रम्पः डेमोक्रेट्-दलस्य विरुद्धं आरोपं कृतवान् यत् ते तस्य विरुद्धं हत्यायाः प्रयासं "प्रवर्तनं" कुर्वन्ति यत् ते तं "लोकतन्त्राय खतरा" इति दृष्ट्वा।

संदिग्धः युक्रेनदेशस्य 'कट्टरसमर्थकः' अस्ति

सीएनएन, एनपीआर इत्यादीनां माध्यमानां समाचारानुसारं ट्रम्पः अस्य घटनायाः समये ट्रम्प नेशनल् गोल्फ् क्लब् इत्यत्र गोल्फ् क्रीडति स्म । गुप्तसेवायाः एकः एजेण्टः पञ्चषष्ठच्छिद्रयोः मध्ये वेष्टनात् बहिः निर्गतं राइफलस्य पिपासाम् अवलोकितवान् ।

पामबीच् काउण्टी शेरिफ् रिक् ब्रैडशौ इत्यनेन उक्तं यत् तस्मिन् समये सः बन्दुकधारी ट्रम्प इत्यस्मात् ५०० गजतः न्यूनः (४५७.२ मीटर्) दूरे आसीत्। ततः एजेण्ट्-जनाः बन्दुकधारिणं प्रति गोलिकाप्रहारं कृतवन्तः, यः प्रतिप्रहारं न कृतवान् अपितु शीघ्रमेव घटनास्थलात् दूरं गतः । ततः कानूनप्रवर्तकाः वाहनम् अवरुद्ध्य बन्दुकधारकं निरुद्धवन्तः।

१६ दिनाङ्के प्रकाशितानां आरोपदस्तावेजानां अनुसारं संदिग्धः राउस् इत्यस्य आविष्कारात् पूर्वं प्रायः १२ घण्टाः यावत् क्लबस्य समीपे एव आसीत् इति शक्यते।

दक्षिणी फ्लोरिडा-मण्डलस्य अमेरिकी-अधिवक्ता मैकेन्जी लापोइण्ट् इत्यनेन उक्तं यत् कानूनप्रवर्तन-अधिकारिणः क्षेत्रे एकं डिजिटल-कैमरा, एकं बैकपैक्, एसकेएस-शैल्याः राइफलं च स्कोप्-युक्तं (बन्दूकस्य क्रमाङ्कं मेटयितुं परिवर्तितम् आसीत्) प्राप्तवन्तः ), अन्नयुक्तं कृष्णवर्णीयं प्लास्टिकपुटं च ।

अमेरिकी-महान्यायिकः मेरिक् गार्लैण्ड् इत्यनेन प्रतीयमानस्य हत्यायाः प्रयासस्य अन्वेषणार्थं "सर्व-उपलब्ध-सम्पदां" उपयोगं कर्तुं प्रतिज्ञा कृता । एफबीआई संदिग्धस्य साक्षिभिः ज्ञातिभिः च सह वार्तालापं कुर्वन् अस्ति, तस्य वाहनस्य, मोबाईलफोनस्य, अन्येषां उपकरणानां च अन्वेषणं कृत्वा संदिग्धस्य पृष्ठभूमिविषये अधिकं ज्ञातुं शक्नोति, सः एकः एव कार्यं कृतवान् वा इति।

एनपीआर-संस्थायाः सूचना अस्ति यत् सार्वजनिक-अभिलेखानां, सामाजिक-माध्यम-पोस्ट्-आधारितानां, पूर्वसाक्षात्कारानाम् आधारेण ५८ वर्षीयः राउस् एकदा ट्रम्पस्य मुक्तकण्ठसमर्थकः आसीत्, अनन्तरं ट्रम्पस्य आलोचकः अभवत् २०१९ तः सः डेमोक्रेट्-दलस्य कृते कुलम् १४० डॉलर-रूप्यकाणां १९ लघुदानं कृतवान्, मार्च-मासे उत्तर-कैरोलिना-डेमोक्रेटिक-पक्षस्य प्राथमिक-निर्वाचनस्य समये च व्यक्तिगतरूपेण मतदानं कृतवान् ।

रूस-युक्रेन-सङ्घर्षे युक्रेन-देशस्य "उत्साहेन" समर्थनं कृतवान्, युद्धे भागं ग्रहीतुं आशां कुर्वन् अग्रपङ्क्तौ अपि गतः तथापि तस्य वयसः, सैन्य-अनुभवस्य अभावात् च सः तत् कर्तुं असमर्थः अभवत् युक्रेनदेशस्य कृते सैनिकानाम् नियुक्त्यर्थं सामाजिकमाध्यमानां उपयोगं कुर्वन्ति। सः एकदा सामाजिकमाध्यमेषु लिखितवान्

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्पष्टरेखां कृत्वा १६ तमे दिनाङ्के ट्रम्पस्य हत्यायाः प्रयासस्य निन्दां कृतवान् यत् "राजनैतिकहिंसायाः विश्वे स्थानं नास्ति" इति क्रेमलिनस्य प्रवक्ता पेस्कोवः तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत् एतेन ज्ञायते यत् "अग्निना सह क्रीडनस्य" परिणामः भविष्यति इति ।

रौस् इत्यस्य विरुद्धं सम्प्रति अपराधित्वेन अग्निबाणं धारणं, निर्मूलितक्रमाङ्कयुक्तं अग्निबाणं धारणं च इत्यादीनि आरोपद्वयं भवति, भविष्ये च अतिरिक्त-आरोपाः अपेक्षिताः सन्ति अभिलेखाः दर्शयन्ति यत् उत्तरकैरोलिनादेशे राउसस्य विस्तृतः आपराधिकः अभिलेखः अस्ति, यत्र सामूहिकविनाशस्य शस्त्रस्य अपराधस्य धारणं, गिरफ्तारीप्रतिरोधः, गुप्तशस्त्रं वहितुं, आईडी धोखाधड़ी च इति आरोपाः सन्ति

१६ तमे स्थानीयसमये प्रातःकाले राउस् प्रथमवारं न्यायालये उपस्थितः । ३० सेप्टेम्बर् दिनाङ्के अभियोगं यावत् सः निरोधस्थाने एव तिष्ठति।

सुनवायीकाले न्यायाधीशः रौथ् इत्यस्मै अवदत् यत् सः संघीयजनरक्षकस्य योग्यतां प्राप्नोति यतोहि तस्य "अल्पं वा सम्पत्तिः नास्ति वा" इति । राउस् इत्यनेन उक्तं यत् तस्य धनं वा बचतं वा नास्ति तथा च प्रतिसप्ताहं ३००० डॉलरस्य आयः इति निवेदितवान्, परन्तु तस्य आयस्य स्रोतः न निर्दिष्टवान् ।

ट्रम्पः डेमोक्रेट्-पक्षस्य उपरि आरोपं करोति यत् ते हत्यां 'उत्प्रेरयन्ति' इति

ट्रम्पः मासद्वये द्विवारं हत्यायाः संकीर्णतया पलायितवान्, येन पुनः अमेरिकीगुप्तसेवायाः सुरक्षाकार्यं प्रश्नं कृतवान् तस्मिन् एव काले ट्रम्पस्य सुरक्षाविषयः पुनः उभयोः पक्षयोः प्रचारसाधनं जातम्। रिपब्लिकन्-दलस्य सदस्याः ट्रम्प-विरुद्धं हत्यायाः प्रयासं "उत्प्रेरयन्ति" इति कारणेन डेमोक्रेट्-पक्षस्य उपरि आक्रमणं कर्तुं आरब्धवन्तः ।

"मम विचारेण एतत् असफलता इति वक्तुं सुरक्षितम्, तस्य अङ्गीकारः न भवति" इति अमेरिकी-आप्रवासन-सीमाशुल्क-प्रवर्तन-संस्थायाः पूर्व-कार्यवाही-निदेशकः जॉन् सैण्डवेग्-इत्यनेन उक्तं यत्, "विक्षोभजनकः" इति प्राप्तेः पूर्वं क्लबस्य समीपे प्रायः १२ घण्टाः यावत् समयः व्यतीतः इति सः व्याख्यातवान् यत् प्रत्येकं वारं रक्षितः व्यक्तिः यात्रां करोति तदा एजेण्ट्-जनाः पूर्वमेव स्थलस्य निरीक्षणं कर्तुं बाध्यन्ते । नवीनतमविकासाः सूचयन्ति यत् गुप्तसेवायाः क्षमतावर्धनार्थं उत्तमयोजनानि विकसितुं आवश्यकता भवेत्।

अमेरिकीराष्ट्रपतिः जो बाइडेन्, तथैव ट्रम्पः स्वयमेव गुप्तसेवायाः कर्मचारिणां प्रशंसाम् अकरोत् । ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे "truth social" इति पोस्ट् कृतवान् यत् "एतत् कार्यं सर्वथा महान् अस्ति। अहं अमेरिकनः इति गर्वितः अस्मि!"

परन्तु पश्चात् ट्रम्पः अन्यस्य हत्यायाः दोषं बाइडेन्, हैरिस् इत्यादीन् डेमोक्रेट्-दलस्य सदस्यान् दत्तवान् । १६ दिनाङ्के फॉक्स न्यूज इत्यस्य साक्षात्कारे सः अवदत् यत् बन्दुकधारी "बाइडेन्-हैरिस्-योः अत्यन्तं प्रज्वलनात्मकानि टिप्पण्यानि विश्वासं कृत्वा तदनुसारं कार्यं कृतवान्" इति ।

"तेषां वचनेन अहं गोलिकापातं कृतवान्। अहमेव अस्य देशस्य उद्धारं कृतवान्। ते एव देशस्य अन्तः बहिः नाशयन्ति तथा शूटरः तस्य सदृशाः भयानकाः मूर्खाः च एतत् शृण्वन्ति।"

ट्रम्पस्य केचन मित्रराष्ट्राणि शीघ्रमेव प्रतिक्रियाम् अददुः। हाउस रिपब्लिकन् सम्मेलनस्य अध्यक्षः एलिस् स्टेफनिकः एकस्मिन् वक्तव्ये अवदत् यत् अमेरिकनजनाः “अस्माकं देशस्य रक्षणार्थं विश्वे शान्तिं पुनः स्थापयितुं च नवम्बरमासे ट्रम्पस्य पृष्ठतः एकीभवितव्याः” इति।

ट्रम्पस्य उपाध्यक्षः रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः च वैन्सः अपि अवदत् यत् रूढिवादीनां उदारमतिनीनां च मध्ये "बृहत् अन्तरम्" अस्ति यत् विगतमासेषु "हैरिस् इत्यस्य वधस्य प्रयासः कोऽपि न कृतवान्" परन्तु अधुना हैरिस् इत्यस्य वधार्थं द्वौ जनाः स्तः . सः मन्यते यत् एतेन केवलं सिद्धं भवति यत् डेमोक्रेट्-दलस्य अभियानस्य समये "भवद्भिः एतत् व्यवहारं स्थगितव्यम्, अन्यथा अन्येषां क्षतिः भविष्यति" इति ।

व्हाइट हाउसस्य प्रवक्तुः मते १६ दिनाङ्के अपराह्णे बाइडेन् ट्रम्पेन सह "सौहार्दपूर्णं वार्तालापं" कृतवान् : बाइडेन् ट्रम्पः सुरक्षितः इति राहतं प्रकटितवान्, ट्रम्पः अपि बाइडेन् इत्यस्य आह्वानस्य कृते कृतज्ञतां प्रकटितवान्। अस्माकं कृते अतीव उत्तमः दूरभाषः अभवत् इति ट्रम्पः सीएनएन-सञ्चारमाध्यमेन प्रदत्तस्य वक्तव्ये अवदत् ।

ब्लूमबर्ग् इत्यस्य मतं यत् ट्रम्पः राजनैतिकलाभार्थं डेमोक्रेटिकपक्षस्य दोषं दत्तवान्, गतसप्ताहस्य वादविवादात् राष्ट्रस्य ध्यानं शीघ्रमेव विचलितवान् च। १० सेप्टेम्बर् दिनाङ्के ट्रम्पः हैरिस् च प्रथमवारं वादविवादं कृतवन्तौ । अधिकांशः अमेरिकीमाध्यमाः मन्यन्ते स्म यत् अस्मिन् वादविवादे हैरिस् इत्यस्य उपरि हस्तः अस्ति । पूर्वनिर्वाचनेषु जुलैमासे प्रथमहत्यायाः अनन्तरं ट्रम्पस्य लाभः किञ्चित् सुधरितः इति ज्ञातम्।

"पुनः हत्यां कृत्वा मम दृढनिश्चयः अधिकं प्रबलः अभवत्!"

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।