समाचारं

गाजानगरस्य नवीनतमस्थितेः सारांशः : संयुक्तराष्ट्रसङ्घस्य विशेषज्ञाः इजरायलस्य समर्थनं कृत्वा पाश्चात्यदेशानां निन्दां कुर्वन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १७ दिनाङ्के व्यापकरूपेण ज्ञापयति यत् १६ तमे स्थानीयसमये इजरायलसैन्यस्य गाजापट्टिकायां सैन्यकार्यक्रमाः निरन्तरं भवन्ति। २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य न्यूनातिन्यूनं ४१,२२६ प्यालेस्टिनी-जनाः मृताः, येषु अधिकांशः महिलाः बालकाः च सन्ति, अन्ये च ९५,४१३ जनाः घातिताः

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के स्थानीयसमये गाजा-पट्टिकायां इजरायल्-देशस्य वायु-आक्रमणेन प्यालेस्टिनी-देशस्य अपार्टमेण्ट्-भवनस्य विस्फोटः जातः, येन अग्निगोलाः, धूमः च उत्थितः

 गाजादेशस्य अनेकस्थानेषु आक्रमणानि निरन्तरं प्रचलन्ति

टाइम्स् आफ् इजरायल्, प्यालेस्टिनी न्यूज एजेन्सी इत्यादीनां बहूनां विदेशीयमाध्यमानां समाचारानुसारं १६ तमे स्थानीयसमये गाजापट्टिकायाः ​​अनेकस्थानेषु इजरायलसेना आक्रमणं कृत्वा दर्जनशः जनाः मृताः

समाचारानुसारं तस्मिन् दिने इजरायलसेना उत्तरगाजापट्टिकायां बेत्हनौन्, दक्षिणगाजापट्टिकायां राफाह इत्यादिषु स्थानेषु च आक्रमणं कृतवती तेषु बेत् हनौन् क्षेत्रे त्रयः प्यालेस्टिनीजनाः अस्मिन् आक्रमणे मृताः ।

समाचारानुसारं मध्यगाजापट्टिकायां नुसायराट् शरणार्थीशिबिरे एकस्मिन् गृहे इजरायलसेना बमप्रहारं कृत्वा बालकाः महिलाः च सह १० जनाः मृताः, १५ तः अधिकाः घातिताः च अभवन्

प्रतिवेदने एतदपि उक्तं यत् १६ दिनाङ्के सायं इजरायलसेना अपि प्यालेस्टिनीदेशस्य पश्चिमतटे स्थितस्य जेनिन् इति नगरस्य दक्षिणपश्चिमक्षेत्रे आक्रमणं कृतवती, येन अनेकेषां स्थानीयगृहाणां क्षतिः अभवत्

  युद्धविरामवार्तालापेषु नवीनतमप्रगतिः

अनेके विदेशीयमाध्यमाः सूचितवन्तः यत् गाजापट्टिकायां युद्धविरामवार्तालापेषु अन्तिमसप्ताहेषु "कोऽपि प्रगतिः नास्ति" इति । अधुना गाजापट्टे युद्धविरामवार्तालापस्य मध्यस्थाः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य उपरि दबावं स्थापयितुं इजरायलं वार्ताप्रक्रियायां पुनः आगन्तुं धक्कायितुं च प्रयतन्ते यत् द्वन्द्वस्य समाप्त्यर्थं प्रभावी मार्गं अन्वेष्टुं, निरुद्धानां मुक्तिं च कर्तुं शक्यते।

नेतन्याहू वार्तायां नूतनानि माङ्गल्यानि अग्रे कृतवान्, यथा इजरायलसैन्यः गाजापट्टे "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं धारयति इति, वार्ताप्रक्रियायाः क्षतिं कर्तुं

सूत्रेषु सूचितं यत् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) नेतन्याहू च माङ्गल्याः मध्ये "वास्तविकं अन्तरं" अस्ति, यत् युद्धविराम-सम्झौतेः कृते बाधां जनयति।

सः इदमपि दर्शितवान् यत् कतार-मिस्र-देशः अमेरिका-देशे दबावं कर्तुं प्रयतन्ते यत् नेतन्याहू गाजा-पट्ट्यां युद्धविराम-सम्झौतेः आवश्यकताः पूरयितुं शक्नोति।

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः १६ तमे दिनाङ्के अवदत् यत् "अमेरिकादेशः अद्यापि मध्यस्थैः मिस्र-कतारयोः सह युद्धविरामसम्झौते परिवर्तनं प्रस्तावितुं कार्यं कुर्वन् अस्ति" इति

तस्मिन् एव दिने अमेरिकीविदेशविभागेन एकं वक्तव्यं प्रकाशितं यत् अमेरिकीविदेशसचिवः ब्लिङ्केन् १७ दिनाङ्के मिस्रदेशं गमिष्यति यत् सः निरोधितानां जनानां मुक्तिं, तत्सम्बद्धानां युद्धविरामसम्झौतानां च विषये मिस्रदेशस्य अधिकारिभिः सह चर्चां करिष्यति।

  संयुक्तराष्ट्रसङ्घस्य नवीनतमं वक्तव्यम्

१६ तमे स्थानीयसमये कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः संयुक्तराष्ट्रसङ्घस्य महासचिवगुटेरेस् इत्यनेन सह दूरभाषं कृतवान्, यत्र प्यालेस्टिनी-इजरायल-सङ्घर्षे नवीनतम-प्रगतिः, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य कतार-अन्यदेशानां मध्यस्थता, प्रादेशिकस्थितिः च ।

उभयपक्षेण उक्तं यत् अन्तर्राष्ट्रीयसमुदायेन गाजापट्टे द्वन्द्वस्य शीघ्रं समाप्तिः प्रवर्धयितुं प्रयत्नानाम् समन्वयः करणीयः, निरोधितानां मुक्तिः, गाजापट्टिकायाः ​​सर्वेषु क्षेत्रेषु स्थायिरूपेण मानवीयसहायता च दातव्या।

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं तस्मिन् एव दिने संयुक्तराष्ट्रसङ्घस्य मानवअधिकारविशेषज्ञाः "अधिकांशपाश्चात्यदेशानां निन्दां कृतवन्तः ये इजरायलस्य समर्थनं निरन्तरं कुर्वन्ति" इति ।

विशेषज्ञाः अवदन् यत्, "एतत् आश्चर्यजनकं यत् यस्मिन् अगाधस्य सम्मुखे कब्जिताः प्यालेस्टिनीप्रदेशाः पतिताः... अधिकांशः सदस्यराज्याः किमपि न कृतवन्तः अथवा सक्रियरूपेण 'इजरायलस्य आपराधिकव्यवहारस्य' सहायतां समर्थनं च कृतवन्तः।

संयुक्तराष्ट्रसङ्घस्य विशेषज्ञः अपि अवदत् यत् "इजरायलस्य 'निरन्तरं, अदम्यम्, मानहानिकारकं च आक्रमणं' संयुक्तराष्ट्रसङ्घस्य, कोटि-कोटि-प्यालेस्टिनी-जनानाम् उपरि 'अनिवार्यतया बहिष्कारः' भविष्यति' इति।