समाचारं

विदेशीयमाध्यमाः : ट्रम्पस्य “हत्याप्रयासस्य” विषये मस्कस्य पोस्ट् इत्यनेन विवादः उत्पन्नः, व्हाइट हाउस् इत्यनेन च तस्य आलोचना कृता

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्टर् जियाङ्ग एलिंग्] रायटर्स् इत्यस्य अनुसारं अमेरिकन उद्यमी मस्कः सामाजिकमञ्चे अस्सासिनेट् बाइडेन् अथवा हैरिस् इत्यत्र पोस्ट् कृतवान्” इति । अमेरिकीगुप्तसेवा १६ दिनाङ्के उक्तवती यत् मस्कस्य पदं लक्षितवान् इति । तस्मिन् एव काले श्वेतभवने मस्कस्य वचनस्य आलोचना कृता इति समाचाराः उक्तवन्तः ।

रायटर्-पत्रिकायाः ​​अनुसारं "हत्यायाः प्रयासः" इति घटनायां ट्रम्पः संदिग्धरूपेण गृहीतस्य अनन्तरं मस्कः १५ दिनाङ्के सामाजिकमञ्चे x इत्यत्र "कोनापि बाइडेन् वा हैरिस् वा हत्यायाः प्रयासः अपि न कृतः" इति पोस्ट् कृतवान् तथा च पोस्ट् इत्यत्र योजितवान् the post ends with एकः विचारणीयः इमोजी।

अमेरिकन-उद्यमी मस्कस्य सूचनायाः चित्राणि च स्रोतः : विदेशीय-माध्यम-रिपोर्ट्-सहिताः चित्राणि

समाचारानुसारं मस्कस्य टिप्पणीः x उपयोक्तृभिः शीघ्रमेव आलोचिता । एते नेटिजन्स् चिन्तयन्ति यत् मस्कस्य प्रायः २० कोटि अनुयायिभ्यः टिप्पणीः अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च विरुद्धं हिंसां प्रेरयितुं शक्नोति। पश्चात् मस्कः तत् पदं विलोपितवान्, परन्तु गुप्तसेवा तस्य विषये अवगतम् इति अवदत् ।

"गुप्तसेवा मस्कस्य सामाजिकमाध्यमेषु पोस्ट्-विषये अवगतः अस्ति, नियमतः वयं संरक्षितगुप्तचर-सम्बद्धेषु विषयेषु टिप्पणीं न कुर्मः" इति प्रवक्ता रायटर्-पत्रिकायाः ​​ईमेल-पत्रे अवदत् "तथापि वयं "गुप्तसेवा सर्वेषां धमकीनां अन्वेषणं करोति इति पुष्टिं कर्तुं शक्नुमः येषां रक्षणं कुर्मः तेषां सम्बन्धी” इति ।

गुप्तसेवा मस्क इत्यनेन सह सम्पर्कं कृतवती वा इति वक्तुं प्रवक्ता अनागतवान् । प्रतिवेदने उक्तं यत् मस्कः अपि अनन्तरं पोस्ट्-मध्ये केवलं "हास्यं करोति" इति सूचयति इव ।

इदानीं श्वेतभवने मस्कस्य पदस्य आलोचना कृता इति समाचाराः वदन्ति। व्हाइट हाउसस्य प्रवक्ता एण्ड्रयू बेट्स् १६ दिनाङ्के अवदत् यत्, "हिंसकव्यवहारस्य केवलं निन्दा एव कर्तव्या, तथा च कदापि प्रोत्साहनं वा विनोदं वा न कर्तव्यम्। एतादृशाः टिप्पण्याः गैरजिम्मेदाराः सन्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं ट्रम्पः १५ दिनाङ्के फ्लोरिडा-नगरे गोल्फ्-क्रीडां कुर्वन् हत्यायाः प्रयासस्य सामनां कृतवान् । ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च निग्रहे अस्ति।

अमेरिकीगुप्तसेवा तस्मिन् अपराह्णे पत्रकारसम्मेलने अवदत् यत् स्थानीयसमये १३:३० वादने ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ्-क्लबस्य समीपे एषा घटना अभवत्, यदा ट्रम्पः गोल्फ-क्रीडां कुर्वन् आसीत् गुप्तसेवायाः एजेण्ट्-जनाः क्रीडाङ्गणस्य वेष्टनात् ट्रम्पं प्रति बन्दुकं दर्शयन्तं शङ्कितं दृष्ट्वा तत्क्षणमेव तं निवारयितुं गोलीकाण्डं कृतवन्तः । ततः शङ्कितः वाहनद्वारा गतः, अनन्तरं समीपस्थे मार्टिन्-मण्डले गृहीतः । घटनायां कोऽपि क्षतिग्रस्तः न अभवत् । ट्रम्पः स्वयमेव अपि अवदत् यत्, "अहं सुरक्षितः, कुशलः च अस्मि!" अन्तिमः हत्या जुलाईमासस्य मध्यभागे प्रचारसभायां मञ्चे अभवत् । ब्रिटिशमाध्यमेन टिप्पणी कृता यत् एतादृशी घटना ज्ञायते यत् "अमेरिकादेशे राजनैतिकहिंसा नूतना सामान्या अभवत्" इति ।