समाचारं

सर्वाधिकं महत्त्वपूर्णं द्वौ घण्टाः! प्रतिबन्धविषये टिकटोक् अमेरिकीन्यायविभागेन सह न्यायालययुद्धस्य सामनां करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, सितम्बर् १७, विदेशीयप्रतिवेदनानुसारं टिकटोक् सोमवासरे संघीयन्यायालये अमेरिकीसर्वकारेण सह सम्मुखीभूय दावान् कृतवान् यत् केवलं कतिपयेषु मासेषु मञ्चे प्रतिबन्धं कर्तुं शक्नोति इति कानूनम् असंवैधानिकम् अस्ति, यदा तु अमेरिकीन्यायविभागेन उक्तं यत्, अस्याः लोकप्रियस्य सामाजिकमाध्यमकम्पन्योः राष्ट्रियसुरक्षाजोखिमान् निवारयितुं आवश्यकता वर्तते।

वाशिङ्गटननगरस्य संघीय-अपील-न्यायालयस्य त्रि-न्यायाधीश-परिषदः समक्षं द्वौ घण्टाभ्यः अधिकेभ्यः यावत् यावत् यावत् यावत् कालपर्यन्तं कृतेषु सुनवायीषु उभयपक्षस्य वकिलाः सामग्रीनिर्मातारः च कानूनस्य पक्षे विपक्षे च विविधाः तर्काः प्रस्तुतवन्तः कानूनेन द्वयोः कम्पनीयोः जनवरी-मासस्य मध्यभागपर्यन्तं सम्बन्धं विच्छिन्नं कर्तुं बाध्यते अथवा विश्वस्य एकस्य बृहत्तमस्य विपण्यस्य हानिः भवितुम् अर्हति ।

कम्पनीद्वयस्य प्रतिनिधित्वं कुर्वन् वरिष्ठः वकिलः एण्ड्रयू पिङ्कस् न्यायालये तर्कितवान् यत् कानूनम् अन्यायपूर्वकं कम्पनीं लक्ष्यं कृत्वा प्रथमसंशोधनस्य उल्लङ्घनं करोति यतोहि tiktok inc., tiktok’s u.s. subsidiary) अमेरिकीसंस्था अस्ति

तस्य टिप्पण्याः अनन्तरं सामग्रीनिर्मातृणां प्रतिनिधित्वं कुर्वन् अन्यः वकिलः अपि अस्य कानूनस्य आव्हानं कृतवान् यत् एतत् अमेरिकीवक्तृणां अधिकारस्य उल्लङ्घनं करोति तथा च अमेरिकनजनानाम् विदेशीयविदेशेषु यथा पोलिटिको, अलजजीरा अथवा स्पोटिफाई इत्यत्र लेखान् प्रतिबन्धयितुं सदृशम् इति

अस्य न्यायालयस्य समक्षं यः कानूनः अस्ति सः अपूर्वः अस्ति, तस्य प्रभावः च स्तब्धः भविष्यति इति पिङ्कस् अवदत्।

सः अपि अवदत् यत् विधेयकेन भविष्यस्य जोखिमाधारितं वाक् प्रतिबन्धाः स्थापिताः भविष्यन्ति।

एप्रिलमासे राष्ट्रपतिना जो बाइडेन् इत्यनेन हस्ताक्षरितं एतत् विधेयकं वाशिङ्गटननगरे लघुवीडियो-साझेदारी-एप्-विषये वर्षाणां यावत् वादविवादस्य पराकाष्ठा अस्ति । चीनदेशेन सह सम्बन्धस्य शङ्कायाः ​​कारणात् अमेरिकीसर्वकारः एतत् एप् राष्ट्रियसुरक्षायाः खतरा इति मन्यते।

अमेरिकादेशेन चिन्ता व्यक्ता यत् टिकटोक् इत्यनेन उपयोक्तृदत्तांशस्य बृहत् परिमाणं संग्रहणं भवति, यत्र दर्शन-अभ्यासानां विषये संवेदनशीलाः सूचनाः अपि सन्ति, ये चीन-देशस्य हस्ते बाध्यतायाः माध्यमेन पतितुं शक्नुवन्ति। अधिकारिणः अपि चेतवन्तः यत् एप्स्-मध्ये उपयोक्तारः किं पश्यन्ति इति निर्धारयन्ति ये स्वामित्व-अल्गोरिदम्-इत्येतत् तेषां सहजतया परिवर्तनं भवति, तेषां उपयोगेन मञ्चे सामग्रीं कठिनतया ज्ञातुं शक्यते

न्यायविभागस्य वकीलः डैनियल टेनी न्यायालये स्वीकृतवान् यत् बहवः कम्पनयः व्यावसायिकप्रयोजनार्थं आँकडानां संग्रहणं कुर्वन्ति, यथा लक्षितविज्ञापनं वा उपयोक्तृरुचिं आधारीकृत्य विडियो अनुकूलनं वा।

समस्या इति सः अवदत् यत् अमेरिकीसुरक्षायाः सम्झौतां कर्तुम् इच्छन्तीनां विदेशीयविरोधिनां कृते अपि एषः एव दत्तांशः अत्यन्तं मूल्यवान् अस्ति ।

टिकटोकस्य वकीलः पिङ्कस् इत्यनेन उक्तं यत् काङ्ग्रेसेन मञ्चे कस्यापि सम्भाव्यप्रचारसामग्रीप्रकटीकरणे सावधानता भवितुमर्हति स्म, न तु स्खलनस्य वा प्रतिबन्धस्य वा आश्रयः न भवति स्म, यत् कम्पनीभिः केवलं प्रतिबन्धस्य कारणं भविष्यति इति निर्वाहितम्।

सः अपि अवदत् यत् कानूनस्य पारितत्वात् पूर्वं विधायकानाम् वक्तव्यानि दर्शयन्ति यत् ते टिकटोक् इत्यत्र प्रचाररूपेण यत् दृष्टवन्तः तत् चालिताः सन्ति, अर्थात् गाजायुद्धकाले मञ्चे प्यालेस्टिनीसमर्थक-इजरायल-समर्थक-सामग्रीणां असन्तुलनम्।

परन्तु रिपब्लिकन-पक्षस्य न्यायाधीशद्वयस्य एकस्य डेमोक्रेटिक-न्यायाधीशस्य च प्यानलेन किञ्चित् संशयं प्रकटितम्, टिकटोक्-पक्षे वकिलान् दबावन् यत् विदेशीय-मीडिया-कम्पनीभिः नियन्त्रित-शत्रु-देशेषु प्रभावकान् सीमितुं सर्वकारेण किमपि स्वतन्त्रता अस्ति वा इति। टिकटोकस्य विदेशीयस्वामित्वस्य विषये प्रश्नस्य भागे न्यायाधीशाः पृष्टवन्तः यत् उद्धृताः तर्काः युद्धे अमेरिकी-संलग्नतायाः सन्दर्भे प्रवर्तन्ते वा इति।

पूर्वराष्ट्रपतिना डोनाल्ड ट्रम्पेन नियुक्तः न्यायाधीशः न्योमी रावः अवदत् यत् कानूनस्य विषये मुकदमान् कुर्वन्तः निर्मातारः टिकटोक् इत्यत्र वक्तुं निरन्तरं शक्नुवन्ति यदि सः विक्रीयते अथवा अन्येषु मञ्चेषु सामग्रीं प्रकाशयितुं चयनं कुर्वन्ति। परन्तु तेषां वकीलः जेफ्री फिशर् इत्यनेन तर्कः कृतः यत् तेषां कृते टिकटोक् (यस्य १७ कोटिः अमेरिकी उपयोक्तारः सन्ति) इत्यस्य रूपं, तस्य प्रेक्षकाणां प्रकारस्य च कारणेन विनिमययोग्यं माध्यमं नास्ति

सर्वकारस्य विरुद्धं मुकदमान् कृत्वा सामग्रीनिर्मातृषु अन्यतमः पौल ट्रान् सोमवासरे न्यायालयस्य बहिः पत्रकारैः सह अवदत् यत् २०१८ तमे वर्षे तस्य पत्न्या सह स्थापिता त्वचासंरक्षणकम्पनी यावत् वर्षत्रयपूर्वं टिकटोक्-वीडियो-निर्माणं न आरब्धवन्तः तावत् संघर्षं कुर्वती आसीत्

सः अवदत् यत् ते पारम्परिकविज्ञापनादिसामाजिकमाध्यमानुप्रयोगद्वारा स्वउत्पादानाम् विपणनस्य प्रयासं कृतवन्तः। परन्तु टिकटोक्-वीडियो एव क्लिक्-आकारं जनयति स्म, येन तेषां उत्पादस्य विक्रयणं कर्तुं पर्याप्तं आदेशं प्राप्तुं च टीवी-प्रदर्शने अपि दृश्यन्ते स्म ।

चेन् डेलान् अवदत् यत् - टिकटोक् इत्यनेन अस्माकं कम्पनीयाः जीवनशक्तिः यथार्थतया प्रेरिता, तस्याः पतनात् च रक्षिता।

सः दर्शितवान् यत् सम्प्रति लव् एण्ड् पेब्ल् इत्यस्य ९०% अधिकं उत्पादाः टिकटोक् मार्गेण विक्रीयन्ते, तथा च टिकटोक् निर्मातृणां मुकदमानां कानूनीव्ययम् वहति

सुनवायीयाः उत्तरार्धे प्यानलेन न्यायविभागं प्रथमसंशोधनस्य कानूनस्य आव्हानानां विषये दबावः दत्तः।

पूर्वराष्ट्रपतिना बराक ओबामा इत्यनेन नियुक्तः सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्रीश्रीनिवासनः अवदत् यत् सर्वकारीयकार्याणां माध्यमेन सामग्री-हेरफेरस्य निवारणार्थं प्रयत्नाः वास्तवमेव अलार्म-घण्टाः प्रज्वलिताः, टिकटोक्-माध्यमेन भाषणं प्राप्यमाणाः जनाः प्रभाविताः च।

न्यायविभागस्य वकीलः तनेयः प्रतिवदति यत् एषः कानूनः टिकटोक-उपयोक्तृन् वा निर्मातृन् वा लक्ष्यं न करोति, केवलं परोक्षरूपेण एव प्रभावितं करोति च।

टिकटोक् इत्यनेन चीनसर्वकारेण सह अमेरिकी-उपयोक्तृदत्तांशं न साझां करिष्यामि इति बहुवारं उक्तम् अस्ति ।

टिकटोक्, बाइटडान्स च अपि मुकदमे विनिवेशः असम्भवः इति दावान् अकरोत् । यदि शक्नोति चेदपि टिकटोक् पूर्वस्य आत्मनः कवचरूपेण न्यूनीकृतः भविष्यति यतोहि तस्य शक्तिं प्रदातुं प्रौद्योगिक्याः विच्छेदः भविष्यति इति ते वदन्ति।

यद्यपि सर्वकारस्य कानूनस्य प्रवर्तनस्य मुख्यकारणानि सार्वजनिकानि सन्ति तथापि तस्य न्यायालयस्य दाखिलानां बृहत् भागः सम्पादितसूचनाः सन्ति ।

परन्तु कम्पनीनां मतं यत् सर्वकारः स्वचिन्तानां निवारणाय अधिकं लक्षितपद्धतिं स्वीकुर्वितुं शक्नोति स्म।

वर्षद्वयाधिकं पूर्वं बाइडेन् प्रशासनेन सह उच्चदावयुक्तवार्तालापस्य समये टिकटोक् इत्यनेन ९० पृष्ठीयं मसौदासम्झौतां सर्वकाराय प्रस्तुतं यत् तृतीयपक्षेभ्यः मञ्चस्य एल्गोरिदम्, सामग्रीसंचालनप्रथाः, अन्यकार्यक्रमाः च निरीक्षितुं शक्नुवन्ति परन्तु कम्पनी अवदत् यत् २०२२ तमस्य वर्षस्य अगस्तमासे सर्वकारीयाधिकारिणः अनिवार्यतया वार्तामेजतः दूरं गतवन्तः इति कारणेन एकः सौदाः न्यूनः अभवत्।

न्यायविभागस्य अधिकारिणः मन्यन्ते यत् मञ्चस्य आकारस्य तकनीकीजटिलतायाः च कारणेन सम्झौतेः मसौदे अनुपालनं असम्भवं भविष्यति अथवा महत्त्वपूर्णसंसाधनानाम् आवश्यकता भविष्यति। ते वदन्ति यत् सर्वकारस्य चिन्तानां निवारणस्य एकमात्रं मार्गं टिकटोक्-बाइटडान्स्-योः मध्ये सम्बन्धं विच्छिन्दितुं वर्तते।