समाचारं

उपस्थितिः प्रति सख्तं ध्यानं ददातु! अमेजन इत्यनेन सर्वेषां कर्मचारिणां सप्ताहे पञ्चदिनानि कार्यालयं प्रति प्रत्यागन्तुं आवश्यकम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent technology news, september 17, विदेशीयमाध्यमानां समाचारानुसारं सोमवासरे अमेरिकादेशे स्थानीयसमये अमेजनस्य मुख्यकार्यकारी एण्डी जैसी इत्यनेन ज्ञापनपत्रे घोषितं यत् सर्वे कर्मचारी सप्ताहे पञ्चदिनानि कार्यं कर्तुं कार्यालयं प्रति प्रत्यागमिष्यन्ति।

अयं निर्णयः अमेजनस्य कार्यालयं प्रति प्रत्यागमननीत्यां प्रमुखं परिवर्तनं जनयति, यत्र पूर्वं कर्मचारिभिः सप्ताहे न्यूनातिन्यूनं त्रयः दिवसाः कार्यालये कार्यं कर्तव्यम् आसीत् नूतननीतेः अन्तर्गतं कर्मचारिभिः २०२५ तमस्य वर्षस्य जनवरी-मासस्य २ दिनाङ्कात् परं एतस्याः आवश्यकतायाः अनुपालनं आरभणीयम् ।

विदेशीयमाध्यमेन ज्ञापितं यत् गतवर्षस्य अगस्तमासे जैसी इत्यनेन कार्यालयं प्रति प्रत्यागन्तुं न इच्छन्तः कर्मचारिभ्यः चेतावनी जारीकृता यत् यदि भवान् कार्यान्वितं न करोति तर्हि अमेजन इत्यत्र भवतः भविष्यं दीर्घकालं न तिष्ठति।

जस्सी इत्यनेन उक्तं यत् सप्ताहे पञ्चदिनानि कार्यालये कार्यं कर्तुं कर्मचारिणां मूलभूतावश्यकता अस्ति, यावत् विशेषपरिस्थितिः नास्ति अथवा अपवादाः कम्पनीयाः एस-दलेन न प्रदत्ताः। s-team इति कार्यकारीदलः यः amazon इत्यस्य ceo इत्यस्मै प्रतिवेदनं ददाति ।

"सप्ताहे द्वौ दिवसौ दूरस्थरूपेण कार्यं करणं प्रकोपात् पूर्वं सम्भवं नासीत्, भविष्ये अपि तथैव भविष्यति" इति जैसी अवदत् "अस्माकं अपेक्षा अस्ति यत् यावत् तस्य सद्कारणं नास्ति तावत् कर्मचारीः कार्यालये एव तिष्ठन्ति।

अमेजनः अपि प्रबन्धनस्य स्तरं न्यूनीकृत्य कम्पनीसंरचनायाः सरलीकरणस्य योजनां करोति, "स्तरं समाप्तं कृत्वा संस्थायाः समतलीकरणं" कर्तुं प्रयतते । जस्सी इत्यस्य अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते प्रत्येकं एस-दलं प्रबन्धने व्यक्तिगतयोगदानदातृणां अनुपातं न्यूनातिन्यूनं १५% वर्धयिष्यति । व्यक्तिगतयोगदातारः ते कर्मचारीः सन्ति ये अन्येषां कर्मचारिणां प्रबन्धनं न कुर्वन्ति।

अमेजनः प्रत्येकस्य दलस्य संरचनायाः समीक्षा अपि करिष्यति तथा च काश्चन भूमिकाः समाप्तुं शक्नोति येषां आवश्यकता नास्ति। यत्किमपि परिवर्तनं समायोजनं वा दलस्तरस्य घोषितं भविष्यति।

अमेजनस्य कार्यबलस्य महामारीयाः समये तीव्रगत्या वृद्धिः अभवत्, तथा च जैसी इत्यनेन कार्यभारं स्वीकृत्य महतीं व्ययस्य कटौतीं कार्यान्वितम्, यत्र २७ वर्षेषु कम्पनीयाः बृहत्तमाः परिच्छेदाः अपि आसन् द्वितीयत्रिमासे अमेजनस्य कुलकर्मचारिणां संख्या १५३ लक्षं आसीत्, यत् वर्षे वर्षे केवलं ५% वृद्धिः अभवत् । तदनुपातेन २०२२ तमस्य वर्षस्य द्वितीयत्रिमासे १४% वर्धिता, १५२ लक्षं यावत् अभवत् ।

जैसी इत्यनेन कर्मचारिभ्यः दीर्घपत्रे लिखितं यत् अमेजनः स्वसंस्कृतेः सुदृढीकरणाय, लचीलतां च निर्वाहयितुम् परिवर्तनं कुर्वन् अस्ति। सः उल्लेखितवान् यत् कम्पनयः अनावश्यकप्रक्रियाणां, अतिनियमानां च मूलं निष्कासनार्थं "नौकरशाहीमेलपेटिकाः" स्थापयन्ति ।

“वयं विश्वस्य बृहत्तमस्य स्टार्टअप इव कार्यं कर्तुम् इच्छामः” इति जैसी लिखितवान् “तस्य अर्थः अस्ति यत् निरन्तरं नवीनता, तात्कालिकतायाः भावः, दृढस्वामित्वं, शीघ्रनिर्णयः, परिश्रमः, मितव्ययः च, निकटसहकार्यं, परस्परं प्रति साझीकृतप्रतिबद्धता च " .

सोमवासरे समापनसमये अमेजनस्य शेयरमूल्ये ०.८६% न्यूनता अभवत् । (संकलित/सुवर्णमृग) २.