समाचारं

किं नूतनं जीप-प्लग-इन्-हाइब्रिड्-कारं दुर्गतिम् अस्ति ? यावत् तस्य गियरबॉक्सः अस्ति तावत् अमेरिकन-अफ-रोड्-वाहनानि घरेलु-वाहनानि ताडयितुं न शक्नुवन्ति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे हार्डकोर-ऑफ-रोड्-एसयूवी-वाहनानि क्रमेण लोकप्रियाः भवन्ति, परन्तु अमेरिकनकाराः ये अस्मिन् कुशलाः सन्ति, ते अस्य प्रवृत्तेः लाभं ग्रहीतुं असफलाः इव दृश्यन्ते । किं नूतन ऊर्जा-उत्पाद-पङ्क्तिः समये एव न प्रक्षेपिता इति कारणतः?जीप रैङ्गलरप्लग-इन् मिक्सरः, तथा च शीघ्रमेव (२० सितम्बर्) प्रारब्धाः नूतनाः मॉडल्जीप इतिग्राण्ड् चेरोकी स्पष्टतया एवम् न मन्यते। परन्तु जीप-इत्यस्य पृष्ठतः क्लासिक-अमेरिकन-हार्ड-कोर्-ऑफ-रोड्-एसयूवी-इत्यस्य च समस्याः अत्रैव निहिताः भवितुम् अर्हन्ति ।

३ वर्षपूर्वं यत् प्लग-इन्-मिश्रकं पैच् कृतम् आसीत् तत् अद्यापि इदानीं उपयोक्तुं आवश्यकम् अस्ति ।

रैङ्गलरः प्लग-इन्-संकर-प्रौद्योगिक्याः सह जीपस्य प्रारम्भिकः सामूहिक-उत्पादितः मॉडलः अस्ति । परन्तु यतो हि वाहनस्य कार्यस्य स्थितिः साधारणयात्रीकारानाम् अपेक्षया अधिका तीव्रा अस्ति, जीपस्य प्लग-इन् संकरप्रौद्योगिक्याः प्रथमवारं प्रक्षेपणसमये एकेन पट्टिकायाः ​​सह पट्टिका कृता आसीत्

केवलं p0 मोटरं दृष्ट्वा अद्यत्वे केचन शुद्ध-इन्धन-वाहनानि अपि 48v लघु-संकर-संरचनायाः पूरकं भवन्ति । अतः उन्नतप्रकृतेः विषयः यथापि भवतु, भवेत् किमपि विद्युत्करणप्रणाल्यां न दृश्यते, p0 मोटरस्य पैचिंग् इत्यस्य प्रबलः भावः अस्ति, विशेषतः जीपस्य कृते।

यतः जीपः वस्तुतः यत् उपयुङ्क्ते तत् अस्तिबेन्जबीएमडब्ल्यूp2 प्लग-इन् संकर-वास्तुकला कार-कम्पनीभिः बहुधा उपयुज्यते । विधानसभायाः आपूर्तिकर्ता अपि zf अस्ति अर्थात् एकीकृत p2 मोटरयुक्तः 8at गियरबॉक्सः । परन्तु p2 आर्किटेक्चर इत्यस्य उपयोगेन अधिकांशः phev प्रौद्योगिकीः अतिरिक्तं p0 मोटरं न धारयिष्यन्ति । यतः p2 मोटरस्य लाभः अस्ति यत् अस्य उपयोगः पिता तथा माता इति द्वयोः रूपेण कर्तुं शक्यते अस्य बहुविधाः उपयोगः, उच्चदक्षता, उच्चः स्थानस्य उपयोगः च अस्ति । परन्तु जीपस्य कृते विशेषकारस्य उपयोगस्य परिदृश्यानि p2 एकलमोटरस्य उपरि सर्वं दबावं स्थापयितुं न शक्नुवन्ति । अतः स्वतन्त्रतया जहाजे विद्युत्साधनं प्रदातुं विद्युत् उत्पादनकार्यं च सम्पन्नं कर्तुं शक्नुवन्तं पी० मोटरं जीप-संस्थायाः अवधारणं कृतम् अस्ति ।

परन्तु वास्तवतः किं दोषी कर्तव्यं यत् उपयोक्ता जीपं अतिकठिनतया चालयति? बैटरी-इलेक्ट्रॉनिक-नियन्त्रण-प्रौद्योगिक्यां अस्य वास्तुकलायां सीमाः सम्भवतः प्रमुखाः सन्ति । अतः अपि महत्त्वपूर्णं यत् जीप-इत्येतत् वर्षत्रयाधिकं यावत् प्रौद्योगिक्यां नूतनानि सफलतानि अन्वेष्टुं असफलतां प्राप्तवती अस्ति । नवीन शैलीजीप ग्राण्ड चेरोकी 4xe, अद्यापि एतत् आधारं प्रयुञ्जते।

सर्वप्रथमं p0 मोटरं मेखलाया सह सम्बद्धं करणीयम्, यस्य स्वयं कार्यक्षमतायाः सह किमपि सम्बन्धः नास्ति । शुद्धइन्धनवाहनेषु अधिकं विद्युत्करणं योजयितुं अवश्यमेव सकारात्मकं वस्तु अस्ति। परन्तु phev प्रौद्योगिक्याः मॉडल्-समूहस्य कृते p0 मोटरः केवलं न्यून-विद्युत्-उत्पादन-दक्षतायाः सह सम्बद्धः भविष्यति । उदाहरणार्थं, यदि एतत् विद्युत् उत्पादनकार्यं प्रति केन्द्रितं भवति चेदपि, चीनीयब्राण्ड्-द्वारा अधिकतया प्रयुक्ते p1+p3-विन्यासे, मेखलाद्वारा "प्लग्-इन्"-कृतस्य p0-मोटरस्य स्थाने अधिक-एकीकृत-p1-मोटरस्य आवश्यकता भवति

अतः, अहं p1 मोटरस्य उपयोगं कृत्वा p2 मोटरं श्रृङ्खलारूपेण संयोजयितुं शक्नोमि वा? कोऽपि कारकम्पनी एतत् न करिष्यति यथा पूर्वं उक्तं, p2 एकलमोटरः सैद्धान्तिकरूपेण पर्याप्तः अस्ति । तथा च इञ्जिनकार्येण सह सङ्गतस्य अनन्तरं अग्रे मोटरस्य धारणस्य आवश्यकता नास्ति । अतः समस्यायाः कुञ्जी पुनः p2 मोटरे एव पतितव्या। एतत् गियरबॉक्स-सङ्घटनेन सह सम्बद्धम् अस्ति, तस्य विषये पश्चात् वदामः । अत्र वयं विद्युत्करणस्य एव अन्तिमसमस्यायाः समाधानं कुर्मः, या शक्तिबैटरी अस्ति ।

आम्, कट्टर-अफ-रोड्-एसयूवी-इत्यस्य कृते विचारणीयाः बहवः कारकाः सन्ति, अतः बैटरी-विन्यासः प्रत्यक्षतया चेसिस्-सङ्गतिं कर्तुं न शक्यते । परन्तु जीपस्य पैतृकबैटरीक्षमता प्रायः १७kwh इदानीं अति आरक्षिता इव दृश्यते । एतेन न केवलं वाहनस्य शुद्धविद्युत्परिधिः ५० कि.मी. वस्तुनिष्ठरूपेण तापप्रबन्धनस्य स्थायित्वस्य च भारं वर्धयन्।

एतत् पूर्वं उक्तं यत् उपयोक्तुः कारस्य उपयोगस्य वातावरणं अधिकांशयात्रीकारानाम् अपेक्षया अधिकं चरमं भवितुम् अर्हति । परन्तु जीपस्य प्लग-इन्-संकरसंरचनायाः एव गुप्ताः संकटाः सन्ति । सन्दर्भरूपेण p2 प्लग-इन् संकरस्य उपयोगः कट्टर-अफ-रोड्-मार्गेषु अपि भवति ।महाप्राचीरअस्य टङ्ककारश्रृङ्खला मूलतः प्लग-इन्-संकर-माडलस्य बैटरी-क्षमतां मुख्यधारा-स्तरं ४० डिग्री-पर्यन्तं आनेतुं शक्नोति ।

यदि भवान् गियरबॉक्सं बाईपासं कर्तुं न शक्नोति तर्हि प्लग-इन्-संकरं कर्तुं न शक्नोति?

विद्युत्करणभागः स्थगितः अस्ति, परन्तु मूल-इन्धन-संरचनायाः विषये किम् ? अस्य अनुदैर्घ्यरूपेण स्थापितस्य २.०t टर्बोचार्जड् इञ्जिनस्य कार्यक्षमता अत्यन्तं सक्षमा अस्ति । ६ वर्षपूर्वं प्राकृतिकरूपेण आश्वासितस्य षड्-सिलिण्डर-इञ्जिनस्य स्थाने विकल्पः इति नाम्ना जीपः २.०t इत्यस्य सुवर्णविस्थापनं पूर्वमेव पदानि स्थापयति । बहु-गति-अनुदैर्ध्य-एटी-गियरबॉक्सस्य विषये यत् कट्टर-ऑफ-रोड्-एसयूवी-इत्यस्य आवश्यकतां पूरयति, zf-इत्यस्य 8at-इत्यस्य उचितः मेलः अस्ति । यदि वयं प्लग-इन् संकरप्रौद्योगिक्याः दृष्ट्या एतत् संयोजनं पश्यामः चेदपि zf 8at स्वयं p2 मोटरं एकीकृत्य गियरबॉक्स-सङ्घटनं भवितुम् अर्हति ।

परन्तु एतस्य सर्वस्य पूर्वापेक्षाः सन्ति प्रथमं यानं पर्याप्तं विशालं भवितुमर्हति, विशेषतः चक्रस्य आधारः यावत् दीर्घः भवति तावत् उत्तमम्। अस्य विषये जीप-ग्राण्ड् चेरोकी-वाहनं निश्चितरूपेण समस्या नास्ति, यदा तु जीप-रैङ्गलर-इत्येतत् केवलं दीर्घ-चक्र-आधार-संस्करणस्य अनुकूलनं कर्तुं शक्यते । यतः अनुदैर्ध्यगियरबॉक्समाडलस्य कृते चक्रस्थानस्य स्थानं यथा दीर्घं भवति तथा तथा एकीकृतपी 2 मोटरेण सह 8at गियरबॉक्सस्य समायोजनं सुकरं भवति

तदपि अस्य मोटरस्य शक्तिः ऊर्ध्वसीमा अस्ति । यथा, नवीनतमस्य bmw m5 इत्यस्य p2 मोटरः केवलं 145kw यावत् भवति । अयं दत्तांशः, अ-उच्च-प्रदर्शन-लक्षणैः सहबीएमडब्ल्यू 7 सीरीजप्लग् एण्ड् मिक्स, सम्यक् समानम्। अतः वयं अस्थायीरूपेण 145kw इत्येतत् zf 8at एकीकृतमोटरस्य नागरिकविश्वसनीयतायाः उच्चसीमारूपेण गणयितुं शक्नुमः । तथा च जीपः अपि अद्यापि पूर्वस्य पुरातनस्य संस्करणस्य "लालरेखा" उपरि पदानि स्थापयति, यत् 100kw अस्ति। नवीनजीप ग्राण्ड् चेरोकी 4xe इत्यनेन प्रकटितानां आँकडानां अनुसारं विद्युत्प्रणाल्याः समग्रशक्तिः मूलतः अपरिवर्तिता एव तिष्ठेत् ।

100kw इत्यस्य शक्तिसीमा अस्य कारणं अस्ति यत् जीप इत्यनेन zf 8at कोड-नामकं 8p75ph श्रृङ्खला मूल्यकारकाणां कारणेन क्रीतवती । अथवा स्वकीयाः समायोजनक्षमता सीमिताः इति कारणतः, स्थिरतायाः विचारात् मूलसमाधानस्य उपयोगं निरन्तरं कुर्वन् अस्ति इति कारणतः एतत् ज्ञातुं असम्भवम् परन्तु एकं वस्तु निश्चितम्, अर्थात् zf तथा bmw,ऑडीतेषां मध्ये सम्बन्धः जीप-इत्यस्य तुलनीयः नास्ति इति स्पष्टम् । यदि वयं प्लग-इन्-संकर-प्रौद्योगिक्याः विषये चर्चां न कुर्मः चेदपि, केवलं ईंधनवाहन-प्रणाल्यां, zf 8at इत्यस्य तथाकथिता सुप्रतिष्ठा बहुधा bmw-इत्यस्य ट्यूनिङ्ग्-कारणात् अस्ति तथा च जीप इत्यस्य सूचनासमरूपतायाः दृष्ट्या आँकडानां समायोजनस्य लाभं प्राप्तुं स्पष्टतया कष्टं भवति।

अन्येषां ब्राण्ड्-समूहानां उदाहरणरूपेण गृहीत्वा, येषां कृते स्वतन्त्रतया गियरबॉक्स-प्रौद्योगिक्याः निपुणता अस्ति, ग्रेट्-वालस्य p2-वास्तुकला मूलतः p2-मोटरस्य शक्तिं प्रायः 120kw-पर्यन्तं निर्वाहयितुं शक्नोति इदं phev वास्तुकला अपि नास्तिटोयोटा प्राडो, सर्वे गियरबॉक्समध्ये एकीकृतमोटरस्य आधारेण hev प्रौद्योगिकीम् कार्यान्वितुं शक्नुवन्ति। एतस्य तान्त्रिकसमाधानसमूहस्य उपयोगः क्षैतिजसंरचनासु अपि कर्तुं शक्यतेक्राउनस्पोर्टक्रॉसएतत् ६१किलोवाट् अधिकतमशक्तियुक्तं मोटरं एकीकृत्य स्थापयति ।

अतः अस्मिन् क्षणे स्पष्टं यत् यदि भवान् p2 आर्किटेक्चरेन सह उत्तमं प्लग-इन्-संकरं कर्तुम् इच्छति तर्हि गियरबॉक्स-प्रौद्योगिक्याः महत्त्वं तु अत्यन्तं अधिकम् अस्ति । ३ वर्षपूर्वं जीप रैङ्गलर ४xe इत्यस्मात् आरभ्य आगामिनि नूतनं जीप ग्राण्ड् चेरोकी ४xe इत्येव यावत् एतत् बिन्दुः न अतिक्रान्तः इति स्पष्टम्। वस्तुतः जीप-संस्थायाः पूर्वं रैङ्गलर-प्रतिस्थापनस्य विषयस्य लाभं गृहीत्वा विस्तारित-परिधि-माडलस्य प्रारम्भस्य योजना प्रस्ताविता आसीत् । विस्तारितायाः कार्यक्रमस्य विषये तु p2 प्लग-इन्-संकरस्य प्रमुखान् तान्त्रिकविषयान् बाईपासं करोति इति न संशयः ।