समाचारं

यूरोपीयग्राहकाः : चीनदेशे यूरोपीयसङ्घस्य शुल्कं उपभोक्तृणां प्रति अन्यायपूर्णं भवति अमेरिकनकारानाम् उपरि अतिरिक्तशुल्कं किमर्थं न आरोपितम्?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] "यूरोपीयसङ्घस्य शुल्कनीतिः उपभोक्तृणां प्रति अन्यायः अस्ति। यूरोपीयसङ्घः अमेरिकनकारानाम् उपरि शुल्कं किमर्थं न आरोपयति?" अन्तिमेषु वर्षेषु चीनीयविद्युत्वाहनानि क्रमेण यूरोपीय-जापानी-कोरिया-ब्राण्ड्-इत्यस्य स्थाने यूरोपीयसङ्घस्य विपण्यां वर्धमानं भागं गृहीतवन्तः परन्तु यूरोपीयसङ्घः अद्यैव चीनीयवाहनेषु अतिरिक्तशुल्कं आरोपयिष्यति इति घोषितवान्, येन यूरोपीय-उपभोक्तृषु असन्तुष्टिः उत्पन्ना

केचन यूरोपीयग्राहकाः आक्रोशितवन्तः यत् यूरोपीयसङ्घस्य एतेन यूरोपे चीनीयविद्युत्कारानाम् मूल्यं वर्धयितुं शक्यते यूरोपीयसङ्घेन चीनीयकारानाम् उपरि शुल्कं स्थापितं तथा च अमेरिकनकारानाम् उपरि दृष्टिः अन्धकारिता अस्ति of living pressures उपभोक्तारः अन्यायपूर्णाः सन्ति।

लेखे उक्तं यत् अन्तिमेषु वर्षेषु किफायतीमूल्यानां कारणेन चीननिर्मितविद्युत्वाहनानां यूरोपीयविपण्ये तीव्रगत्या विस्तारः अभवत् गतवर्षे यूरोपीयसङ्घं प्रति निर्यातितानां चीनीयविद्युत्वाहनानां संख्या २०२१ तमे वर्षे प्रायः २.५ गुणान् यावत् वर्धिता अस्ति विगतवर्षद्वये एकदा यूरोपीयसङ्घस्य विपण्यां वर्चस्वं धारयन्तः सीट्, रेनॉल्ट्, टोयोटा, हुण्डाई इत्यादीनां यूरोपीय-जापानी-कोरिया-ब्राण्ड्-संस्थानां क्रमेण चीनीयकार-ब्राण्ड्-समूहानां कृते विपण्यभागः नष्टः अभवत्

स्पेनदेशे चीनीयविद्युत्काराः प्रबलं प्रभावं दर्शितवन्तः, देशस्य शीर्षदशसु सर्वाधिकविक्रयितविद्युत्कारानाम् मध्ये चत्वारि चीनीयब्राण्ड् सन्ति । स्पेनदेशस्य द्वितीयबृहत्तमे नगरे बार्सिलोनानगरे प्रमुखपरिवहनसञ्चालकः बार्सिलोना मेट्रोपोलिटन ट्रांसपोर्ट् इत्यनेन अपि गतमासे चीनीयकारनिर्मातृसंस्थायाः byd इत्यस्य मॉडल् सहितं अनेकानाम् विद्युत्बसानाम् परीक्षणं कृतम्।

स्पेनदेशस्य टैक्सीचालकः जोसः दक्षिणचाइना मॉर्निङ्गपोस्ट् इत्यस्मै अवदत् यत् चीनीयविद्युत्कारानाम् गुणवत्ता आश्चर्यजनकः अस्ति तथा च ते किफायतीः सन्ति तथापि यदा सः चीनीयकाराः क्रेतुं योजनां कुर्वन् आसीत् तदा एव यूरोपीयसङ्घः चीनीयकारानाम् उपरि अतिरिक्तशुल्कं आरोपयिष्यति इति घोषितवान्।

२००८ तमे वर्षे वित्तीयसंकटस्य समये कार्यं त्यक्तवान् पूर्वः आर्थिकविश्लेषकः जोसः अधुना बार्सिलोनानगरे टैक्सीचालकरूपेण कार्यं कुर्वन् अस्ति । बार्सिलोनानगरे टैक्सीचालकाः उत्तमं वेतनं अर्जयितुं शक्नुवन्ति, परन्तु एतानि अर्जनानि यूरोपे महङ्गानि, वर्धमानजीवनव्ययस्य च तालमेलं स्थापयितुं पर्याप्ताः न सन्ति ।

जोसः मन्यते यत् यूरोपीयसङ्घस्य नीतिनिर्मातृभिः नित्यग्राहकानाम् आवश्यकताः अवहेलिताः, विशेषतः येषां क्रयशक्तिः कोविड्-१९ महामारीयाः अनन्तरं न्यूनीकृता अस्ति, येन यूरोपीयग्राहकाः अतिरिक्तव्ययस्य वहनं कर्तुं शक्नुवन्ति, एतत् उपभोक्तृभ्यः न्याय्यं न भवति अमेरिकनकारानाम् उपरि शुल्कं?”

बार्सिलोनानगरे कार्यं कुर्वन् वेनेजुएलादेशीयः आन्द्रेस् दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्मै अवदत् यत्, “यूरोपे न केवलं चीनीयकाराः वर्धन्ते, येन पेरिस्-ओलम्पिक-क्रीडायां चीन-देशस्य अनेके किफायती-ब्राण्ड्-समूहाः प्रादुर्भूताः products are ई-वाणिज्य-मञ्चैः विशेषतः वस्त्रैः स्पेनदेशे प्रवेशं कुर्वन्ति” इति ।

आन्द्रेस् इत्यनेन दर्शितं यत् उच्चगुणवत्तायुक्तैः किफायतीभिः चीनीयमोबाईलफोनैः, विद्युत्कारैः च स्पेनदेशस्य केषाञ्चन श्रमिकवर्गस्य जनानां, बेरोजगारयुवानां च क्रयशक्तिः वर्धिता। परन्तु आन्द्रे इत्यनेन स्वीकृतं यत् सः विद्युत्कारं क्रेतुं योजनां न करोति यतोहि सः मन्यते यत् स्पेनदेशे पर्याप्तं चार्जिंग् आधारभूतसंरचनायाः अभावः अस्ति ।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् चीनीयविद्युत्वाहनानां उत्तमगुणवत्तायाः न्यूनमूल्यानां च कारणेन स्पेनदेशस्य उपभोक्तृणां आकर्षणं कृतम् अस्ति देशे औसतविक्रयमूल्यं प्रायः २८,००० यूरो (प्रायः २२०,००० आरएमबी) अस्ति, यत् टेस्ला इत्यस्य मूल्यस्य विषये ६०% तः बीएमडब्ल्यू इत्यादीनां पाश्चात्यब्राण्ड्-समूहानां ७०% । परन्तु यूरोपीयसङ्घस्य शुल्कनीत्या चीनीयविद्युत्वाहननिर्यातानां संख्यायां न्यूनता, यूरोपीयविपण्ये विक्रयमूल्यानां वृद्धिः च भवितुम् अर्हति

जर्मनीदेशस्य चिन्तनसमूहस्य मर्कटर चाइना रिसर्च सेण्टर् इत्यस्य विश्लेषकः अलेक्जेण्डर् ब्राउनः अवदत् यत् यूरोपीयसङ्घस्य अतिरिक्तशुल्केन स्पेनदेशे लोकप्रियानाम् चीनीयकारानाम् मूल्यं वर्धयितुं शक्यते, येन तेषां मूल्यं अन्येषां यूरोपीय-जापानी-कोरिया-कार-ब्राण्ड्-समीपे लोकप्रियं भवति स्पेनदेशे । परन्तु सः दावान् अकरोत् यत् चीनीयकम्पनयः अद्यापि यूरोपीयसङ्घं प्रति कारस्य निर्यातं कर्तुं शक्नुवन्ति तथा च चीनीयकम्पनीनां प्रतिस्पर्धायाः दबावः "यूरोपीयकम्पनीभ्यः नवीनतां कर्तुं, व्ययस्य न्यूनीकरणाय च प्रेरयितुं शक्नोति" इति

नाटिक्सिस-संस्थायाः मुख्या एशिया-प्रशांत-अर्थशास्त्री एलिसिया गार्शिया-हेरेरो इत्यस्याः कथनमस्ति यत्, यूरोपीयसङ्घस्य चीनीयविद्युत्वाहनानां माङ्गल्यं संकुचितं जातम्, “किन्तु मूल्यस्य कारणेन एतत् न, अपितु चार्जिंग-सुविधानां अभावात् एतत् विशेषतया यात्रां कुर्वन्तः यूरोपीयाः प्रभाविताः भविष्यन्ति दीर्घदूरम्" इति ।

यूरोपीयआयोगेन जुलैमासे घोषितं यत् चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयिष्यति। रायटर्-पत्रिकायाः ​​१० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीय-आयोगेन गतमासे चीन-देशस्य विद्युत्-वाहनानां विरुद्धं स्वस्य अनुदान-विरोधी-अनुसन्धानस्य अन्तिम-मसौदे प्रकटितम् केचन कारकम्पनयः .

विषये परिचितजनानाम् अनुसारं चीनदेशात् आयातिते टेस्ला-उपरि कर-दरः मूल-९% तः ७.८% यावत् न्यूनीकृतः, जीली-इत्यनेन १९.३% तः १८.८% यावत् न्यूनीकृतः, byd-इत्यस्य कर-दरः च १७ इति अपरिवर्तितः अस्ति %, यदा तु saic इत्यादयः " ये कम्पनयः यूरोपीयसङ्घस्य अन्वेषणैः सह सहकार्यं न कुर्वन्ति तेषां कृते ३५.३% शीर्षकरदरः भविष्यति, यत् पूर्वस्य ३६.३% तः किञ्चित् न्यूनम् अस्ति

यूरोपीय-आयोगस्य प्रस्तावः २७ सदस्यराज्येभ्यः मतदानार्थं प्रस्तूयते यावत् यूरोपीयसङ्घस्य कुलजनसंख्यायाः ६५% अधिकं भागं धारयन्तः १५ वा अधिकाः यूरोपीयसङ्घस्य सदस्यराज्याः तस्य विरुद्धं मतदानं न कुर्वन्ति, तावत् स्थायिप्रतिकारशुल्काः तः प्रभावी भविष्यन्ति अक्टूबर माह। ।

परन्तु यूरोपीयसङ्घस्य केचन सदस्यराज्याः आक्षेपं कृतवन्तः । स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीनदेशे ११ सितम्बर् दिनाङ्के अवदत् यत् "मया स्पष्टतया वक्तव्यं यत् अस्माकं सर्वेषां - न केवलं यूरोपीयसङ्घस्य सदस्यराज्यानां, अपितु यूरोपीयआयोगस्य अपि अस्य निर्णयस्य पुनर्विचारस्य आवश्यकता वर्तते। यथा मया पूर्वं उक्तं, वयं न कुर्मः अन्यस्य युद्धस्य, व्यापारयुद्धस्य आवश्यकता अस्ति” इति ।

यूरोपीयसङ्घस्य अतिरिक्तशुल्कं आरोपयितुं योजनायाः विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः १२ तमे दिनाङ्के अवदत् यत् चीनदेशः सर्वदा सर्वाधिकं निष्कपटतां समर्थितवान् अस्ति तथा च सक्रियरूपेण एतादृशान् समाधानं अन्वेषितवान् यत् विश्वव्यापारसंस्थायाः नियमैः सह सङ्गतं भवति तथा च उभयपक्षेभ्यः स्वीकार्यं भवति। आशास्ति यत् यूरोपीयसङ्घः तर्कसंगतानि वस्तुनिष्ठानि च मताः अधिकं श्रोष्यति, विद्युत्वाहनक्षेत्रे चीनस्य यूरोपीयसङ्घस्य च पूरकलाभान् सहकार्यक्षमतां च पूर्णतया अवगमिष्यति, लचीलतां निष्कपटतां च दर्शयिष्यति, चीनेन सह अर्धमार्गे कार्यं करिष्यति, आर्थिकव्यापारं च सम्यक् सम्पादयिष्यति संवादस्य परामर्शस्य च माध्यमेन घर्षणं भवति, तथा च चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धानां स्वास्थ्यं स्थिरतां च प्रवर्धयति।

वाणिज्यमन्त्रालयस्य प्रवक्ता अपि पूर्वं उक्तवान् यत् विद्युत्वाहनस्य प्रतिकारप्रकरणः जटिलः अस्ति, तस्य प्रभावाः च विस्तृताः सन्ति, चीनस्य यूरोपीयसङ्घस्य च कृते वार्तालापं कृत्वा सम्झौतां प्राप्तुं चुनौतीपूर्णम् अस्ति। परन्तु चीनदेशस्य मतं यत् यावत् यूरोपीयसङ्घः निष्कपटतां दर्शयति, अर्धमार्गे च परस्परं मिलति तावत् परस्परं चिन्तानां समाधानं परामर्शद्वारा कर्तुं शक्यते। चीनदेशः यूरोपीयसङ्घस्य सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयोः पक्षयोः साधारणहितस्य अनुरूपं विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं च भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते तथा व्यापारसम्बन्ध।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।