समाचारं

स्वर्णनवः अर्धमार्गात् अधिकः अस्ति, किं सम्पत्तिविपण्यं उत्तमं कृते एकं मोडं प्रवर्तयितुं शक्नोति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे प्रथम-द्वितीयहस्त-आवास-व्यवहारस्य परिमाणं अगस्त-मासस्य अपेक्षया अधिकं भविष्यति इति अपेक्षा अस्ति, परन्तु वृद्धि-दरः अतीव सीमितः भवितुम् अर्हति

अगस्तमासे नूतनं गृहविपण्यं निरन्तरं तलम् अभवत्, यत्र लेनदेनस्य निरपेक्षमात्रा वर्षे द्वितीयं न्यूनतमं स्तरं प्राप्तवान्, तथा च सेकेण्डहैण्ड् गृहव्यवहारः दुर्बलः अभवत् पारम्परिकं शिखरविक्रयऋतुं प्रविश्य, किं विपण्यं परिवर्तयितुं शक्नोति? सेप्टेम्बरमासस्य प्रथमार्धे नूतनानां द्वितीयहस्तगृहाणां च विक्रयः दुर्बलः भविष्यति वा विपर्ययः पुनः उत्थानः च भविष्यति वा? "सुवर्णनव" अपेक्षितम् वा ?

नवीनगृहाणि : अद्यापि लेनदेनं मासे मासे ६%, वर्षे वर्षे १८% च न्यूनीभूतम्, यदा तु गुआङ्गझौ, निङ्गबो, फोशान् च देशेषु न्यूनता अभवत् ।

नवगृहव्यवहारस्य परिमाणं अगस्तमासात् किञ्चित् न्यूनीकृतम्, परन्तु गतवर्षस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् आसीत् । सितम्बरमासस्य प्रथमेषु १२ दिनेषु ३० प्रमुखनगरेषु कुलव्यवहारस्य परिमाणं २९.५ मिलियनवर्गमीटर् आसीत्, अगस्तमासस्य प्रथम१२ दिवसेभ्यः ६% न्यूनता, गतवर्षस्य सितम्बरमासस्य प्रथमदिनात् १२ दिनाङ्कपर्यन्तं १८% न्यूनता च अभवत् प्रथमस्तरीयनगरेषु अयं न्यूनता सर्वाधिकं स्पष्टा आसीत्, यत्र बीजिंग-शेन्झेन्-नगरयोः लेनदेनस्य मात्रा दुर्बलं दृश्यते, अगस्तमासस्य समानकालस्य तुलने प्रायः आर्धं जातम्

द्वितीयस्तरीयनगरेषु व्यवहारः सामान्यतया स्थिरः आसीत्, निङ्गबो, चाङ्गशा इत्यादिषु व्यवहारेषु सुधारः अभवत्, परन्तु हाङ्गझौ, वुहान इत्यादिषु व्यवहारेषु न्यूनता अभवत् । न्यून आधारप्रभावस्य कारणात् तृतीयचतुर्थस्तरीयनगरेषु लेनदेनं मासे मासे १९% वर्धते तथा च फोशान् तथा हुइझोउ इत्येतयोः मध्ये तुल्यकालिकरूपेण उत्तमं प्रदर्शनं जातम्, यत्र वर्षे सकारात्मकवृद्धिः अभवत् -माह।

सेप्टेम्बरमासे नूतनगृहेषु साप्ताहिकव्यवहारस्य परिमाणं वर्षस्य साप्ताहिकसरासरीतः २०% न्यूनम् आसीत् ।३५ तमे सप्ताहे (८.२६-९.१) ३० प्रमुखनगरेषु नूतनगृहेषु लेनदेनक्षेत्रं मासस्य अन्ते आवेगस्य कारणेन कुलम् २.२४ मिलियनवर्गमीटर् अभवत्, यत् मासे मासे ४% वृद्धिः अभवत् परन्तु ३६ तमे सप्ताहे (९.२-९.८) लेनदेनस्य परिमाणं तदनुसारं न्यूनीकृत्य मासे मासे २४% न्यूनीकृत्य १७१ मिलियनवर्गमीटर् यावत् ३७ तमे सप्ताहे (९.९-९.१५) लेनदेनक्षेत्रं १.७४ मिलियनं भविष्यति इति अपेक्षा अस्ति वर्गमीटर्, यत्र मासे मासे केवलं २% मामूली वृद्धिः अभवत् ।

उद्घाटनपरियोजनानां विक्रय-माध्यमेन दरः प्रायः ३०% न्यूनस्तरस्य उतार-चढावः भवति । ३६ तमे सप्ताहे औसतविक्रय-माध्यमेन दरः प्रायः २८% आसीत्, यत् मासे मासे अपरं ९ प्रतिशतं न्यूनम् आसीत् उद्घाटनविक्रय-माध्यमेन दरं महतीं न्यूनीकृतम् अस्ति, केवलं बीजिंग-नगरे एकल-परियोजना ९%, सूझौ-नगरे केवलं १४%, हाङ्गझौ-नगरे अपि उच्चस्तरात् ३४% यावत् न्यूनीभूता अस्ति ।

द्वितीयहस्तव्यवहारस्य मात्रा पूर्वसप्ताहस्य अपेक्षया ४% न्यूनीभूता, तथा च वर्षस्य कालखण्डे साप्ताहिकसरासरीतः ११% न्यूनीभूता, बीजिंग, शेन्झेन्, निङ्गबो च सशक्ताः अभवन्, यदा तु वानलियन् महत्त्वपूर्णतया दुर्बलतां प्राप्तवान्

द्वितीयहस्तगृहव्यवहारः स्थिरः आसीत्, पूर्वमासात् किञ्चित् न्यूनः च आसीत् ।सितम्बरमासस्य प्रथमेषु १२ दिनेषु १५ प्रमुखनिरीक्षितनगरेषु सेकेण्डहैण्ड्-गृहेषु कुलव्यवहारस्य मात्रा २४.६ मिलियनवर्गमीटर् आसीत्, अगस्तमासस्य प्रथमेषु १२ दिवसेषु ४% न्यूनता, वर्षे वर्षे ३१ वृद्धिः च अभवत् % । बीजिंग, शेन्झेन् इत्यादिषु लेनदेनम् अद्यापि लचीलं वर्तते, यत्र मासे मासे निरन्तरं वृद्धिः भवति अपरपक्षे हाङ्गझौ, सूझौ इत्यादिषु क्रमेण क्षयस्य लक्षणं दृश्यते, लेनदेनं मासे मासे न्यूनीभवति , डालियान् इत्यादयः अपि अधिकं स्पष्टतया दुर्बलाः सन्ति, यत्र मासे मासे सर्वाधिकं न्यूनता भवति । वर्षे वर्षे दृष्ट्या ८०% नगरेषु लेनदेनस्य परिमाणं गतवर्षस्य समानकालस्य अपेक्षया अधिकम् आसीत्, शेन्झेन् इत्यादिषु द्विगुणं भवति

विगतसप्ताहद्वये सेकेण्डहैण्ड् गृहानाम् लेनदेनस्य परिमाणं वर्षस्य साप्ताहिकसरासरीयाः तुलने ११% न्यूनीकृतम् ।३६ तमे सप्ताहे (९.२-९.७) १५ प्रमुखनिरीक्षणनगरेषु द्वितीयहस्तगृहस्य लेनदेनक्षेत्रं १३६८ मिलियनवर्गमीटर् आसीत्, मासे मासे ७% न्यूनता, वर्षे वर्षे वृद्धिः च आसीत् 12% यावत् संकुचितं जातम् १४% वर्षे वर्षे । ३६-३७ सप्ताहेषु साप्ताहिकव्यवहारस्य औसतमात्रा वर्षे साप्ताहिकसरासरीयाः तुलने प्रायः ११% न्यूनीभूता ।

सारांशतः, सितम्बरमासस्य प्रथमार्धे प्रमुखनगरेषु प्राथमिक-द्वितीय-हस्त-आवास-व्यवहारस्य प्रदर्शनं मासे मासे निरन्तरं दुर्बलं जातम् अगस्तमासे द्वितीयहस्तगृहानां कुलव्यवहारमात्रायां वर्षे वर्षे १८% न्यूनता अभवत्, यत्र वर्षे वर्षे वृद्धिः अभवत् ३१% इत्यस्य ।

विपण्यदृष्टिकोणस्य पूर्वानुमानं कृत्वा मासस्य उत्तरार्धे प्रदर्शनस्प्रिण्ट्-क्रीडायाः एकाग्रदाखिलीकरणम् इत्यादीनां कारकानाम् अवलोकनं कृत्वा,सेप्टेम्बरमासे प्रथमद्वितीयहस्तस्य आवासव्यवहारस्य परिमाणं अगस्तमासे अपेक्षया अधिकं भविष्यति इति अपेक्षा अस्ति।परन्तु नीतीनां अनुकूलप्रभावाः दुर्बलाः अभवन्, गृहक्रेतृषु विश्वासस्य अभावः अपरिवर्तितः एव अस्ति, दुर्बलआपूर्तिः अपर्याप्तविपण्योत्साहः च सह मिलित्वा व्यवहारानां वृद्धिदरः अतीव सीमितः भवितुम् अर्हति गतवर्षस्य समानकालस्य तुलने नूतनगृहव्यवहारस्य नकारात्मकवृद्धिः निरन्तरं भविष्यति, यत्र प्रायः १०% न्यूनता भवति, द्वितीयहस्तगृहानां परिमाणं गतवर्षस्य समानकालस्य अपेक्षया किञ्चित् अधिकम् अस्ति, तथा च वृद्धिः निरन्तरं वर्तते संकीर्णं कर्तुं ।