समाचारं

डेङ्ग हैकिंगः - अमेरिकादेशे मन्दतायाः जोखिमः तीव्ररूपेण वर्धितः, परन्तु फेड-संस्थायाः व्याजदरेषु अद्यापि मौलिकरूपेण कटौतीयाः आवश्यकता नास्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी : १.अद्यैव अमेरिकी आर्थिकदत्तांशस्य समायोजनेन वैश्विकं ध्यानं आकर्षितम् अस्ति, अमेरिकीश्रमविभागेन शुक्रवासरे अगस्तमासस्य गैर-कृषि-रोजगारस्य प्रतिवेदनं प्रकाशितम् अपेक्षितापेक्षया दूरं न्यूनम् । जुलैमासस्य रोजगारस्य आँकडानां तीव्ररूपेण संशोधनं ११४,००० तः ८९,००० यावत् अभवत्, यत् प्रायः २२% अधोगतिपुनरीक्षणम् अभवत् । ज्ञातव्यं यत् अगस्तमासे प्रकाशितस्य जुलाई-मासस्य गैर-कृषि-रोजगार-आँकडानां प्रारम्भिकं मूल्यं पूर्वमेव अपेक्षितापेक्षया न्यूनम् आसीत् अद्यतनवर्षेषु।

यदि वयं अद्यतन-अकृषि-दत्तांशं पश्चाद् पश्यामः तर्हि अमेरिकी-अ-कृषि-दत्तांशेषु बृहत्-परिमाणेन संशोधनं निकटभविष्यत्काले आदर्शः अभवत् इति भासते । अमेरिकीश्रमविभागेन जुलैमासस्य ५ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकीश्रमसांख्यिकीयब्यूरो इत्यनेन एप्रिलमासे नूतनानां गैर-कृषि-कार्यस्य संख्या १६५,००० तः १०८,००० यावत् संशोधिता; २१८,००० जनाः । संशोधनानन्तरं एप्रिल-मे-मासयोः नूतनानां कार्याणां कुलसंख्या पुनरीक्षणात् पूर्वं तुलने १११,००० न्यूनीभूता । पूर्वमासद्वये प्रकाशितस्य अकृषिदत्तांशस्य २५.४% भागः अधोगतिपुनरीक्षणेन अभवत् । अगस्तमासस्य २१ दिनाङ्के अमेरिकीश्रमविभागेन २०२३ तमस्य वर्षस्य एप्रिल-मासतः २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं नूतनानां गैर-कृषि-रोजगार-आँकडानां संशोधनं कृतम् । पूर्वं अनुमानितस्य अपेक्षया संयुक्तराज्ये ८१८,००० न्यूनानि नवीनकार्यस्थानानि आसन्, अधोगतिपुनरीक्षणेन मूलदत्तांशअनुमानस्य प्रायः २८.२% भागः अभवत्

संयुक्तराज्ये एतादृशस्य बृहत्परिमाणस्य समायोजनस्य विषये observer.com इत्यनेन avic fund इत्यस्य उपमहाप्रबन्धकः मुख्यनिवेशपदाधिकारी च deng haiking इत्यनेन सह सम्पर्कः कृतः यत् अमेरिकी आर्थिकदत्तांशेषु समायोजनस्य कारणानि, आगामिव्याजदरे कटौतीयाः कारणानि च चर्चा कृता संघीयसंरक्षणम् ।

[observer network इत्यस्मात् पाठः/tang xiaofu]

पर्यवेक्षकजालम् : भवतः दृष्ट्या अमेरिकी-अकृषि-रोजगार-दत्तांशस्य काः समस्याः सन्ति ? किमर्थम् एतादृशाः विशालाः निरन्तराः च सुधाराः ? अमेरिकीनिर्वाचनस्थित्या सह सम्बद्धम् अस्ति वा ?

डेङ्ग हाइकिंग : १.अमेरिकी-अकृषि-रोजगार-दत्तांशयोः कोटि-स्तरीय-पुनरीक्षणस्य कारणं बहुभिः कारणैः भवति-

प्रथमं, अकृषिदत्तांशस्य जननं द्वयोः भागयोः उपरि निर्भरं भवति : उद्यमसर्वक्षणं गृहसर्वक्षणं च । उद्यमैः प्रदत्तदत्तांशयोः विलम्बः दोषः वा भवितुम् अर्हति, गृहसर्वक्षणं च नमूनासर्वक्षणं भवति, अशुद्धं च भवितुम् अर्हति ।

द्वितीयं, अमेरिकी-रोजगार-वातावरणं अधिकं जटिलं जातम्, यथा महामारी-काले अस्थायी-रोजगारस्य बेरोजगारीयाश्च बहूनां संख्या, अंशकालिकं कार्यं, दूर-कार्यं, नित्यं निगम-दिवालियापनम् इत्यादीनि, येन रोजगारस्य आँकडानां संग्रहणं अधिकं कठिनं जातम्

तृतीयः अमेरिकी-कार्य-बाजारे (अकृषि-सूचकाः सहितम्) अवैध-आप्रवासस्य महत्त्वपूर्णः प्रभावः अस्ति । प्रारम्भिक-गैर-कृषि-मूल्ये अवैध-आप्रवासी-रोजगार-आँकडाः समाविष्टाः सन्ति, ततः गैर-कृषि-आँकडानां qcew (जनगणना-प्रारम्भिक-अकृषि-रोजगार-वेतन-रिपोर्ट्) इत्यस्य अनुसारं सम्यक् क्रियते, तथा च qcew बेरोजगारी-बीमा-कर-अभिलेखात् प्राप्तः भवति अस्य अर्थः अस्ति यत् सुधारणे अवैधरूपेण आप्रवासीनियोजनदत्तांशः बहिष्कृतः अस्ति।

चतुर्थः अमेरिकीनिर्वाचनस्य प्रभावः अस्ति। अमेरिकीश्रमविभागः राष्ट्रपतिपदस्य उम्मीदवारानाम् समर्थनं वर्धयितुं आँकडानां परिवर्तनं करोति इति न निराकर्तुं शक्यते।

पर्यवेक्षकजालम् : पूर्वं वयं अवलोकितवन्तः यत् अगस्त २०२३ तः २४ अगस्तपर्यन्तं अमेरिकी एडीपी रोजगारस्य आँकडा केवलं त्रयः मासाः (डिसेम्बर् २३, मार्च, अप्रैल २४) अपेक्षां अतिक्रान्तवन्तः, यदा तु गैर-कृषिरोजगारस्य आँकडा अपेक्षां अतिक्रान्तवन्तः the data was केवलं त्रयः मासाः (अक्टोबर् २०२३, अप्रैल, जुलाई २०२४) यावत् अपेक्षितापेक्षया न्यूनम्।

डेङ्ग हाइकिंग : १.एकं सांख्यिकीयविधिभेदः । एडीपी-दत्तांशः केवलं निजीक्षेत्रे रोजगारस्य परीक्षणं करोति, तस्य नमूनाकारः सीमितः (प्रायः ५,००,००० कम्पनयः) अस्ति । अकृषिदत्तांशः अधिकव्यापकः आधिकारिकः च रोजगारविपण्यसूचकः अस्ति । सांख्यिकीयवस्तूनाम्, नमूनाकारः, नमूनाकरणस्य आवृत्तिः, आच्छादित-उद्योगाः विभागाः च इति दृष्ट्या द्वौ भिन्नौ स्तः ।

द्वितीयं, महामारीयाः अनन्तरं अमेरिकी-नौकरी-विपण्ये नूतनाः परिवर्तनाः अभवन् । महामारीयाः समये तदनन्तरं च संयुक्तराज्ये अस्थायीरोजगारस्य बेरोजगारी, अंशकालिककार्यस्य, दूरकार्यस्य इत्यादीनां बहूनां संख्या अभवत्, अकृषिरोजगारः स्थिरकार्ययुक्तानां नियोजितजनसंख्यायाः अधिकं गणयति, एडीपी च रोजगारस्य स्थितिं चित्रयितुं शक्नोति अधिक अस्थायी श्रमिकैः सह उद्योगानां अधिकं वास्तविकम्।

पर्यवेक्षकजालम् : एडीपी-आँकडेषु केवलं निजीक्षेत्रस्य रोजगारः एव अन्तर्भवति इति विचार्य गैर-कृषि-रोजगारे निजीक्षेत्रस्य तथा सरकारीक्षेत्रस्य रोजगारः अपि अन्तर्भवति अमेरिकीराष्ट्रीयऋणस्य विस्तारदरे परिवर्तनं तथा च सकलराष्ट्रीयउत्पादस्य अमेरिकीसरकारस्य व्ययस्य अनुपातं तथा अर्थव्यवस्थायां तस्य चालकप्रभावं विचार्य किं आँकडानां क्रमशः अधः गमनस्य अर्थः अस्ति यत् अमेरिकीसरकारस्य ऋणवित्तेन चालितायाः आर्थिकवृद्धिनीतेः सामना अभवत् आव्हानानि?

डेङ्ग हाइकिंग : १.अमेरिकी अर्थव्यवस्थायाः प्रतीयमानसमृद्धिः मुख्यतया राजकोषीयव्ययस्य, घातानां च पर्याप्तविस्तारस्य उपरि निर्भरं भवति । कोविड्-१९ महामारीयाः अनन्तरं अमेरिकी-सर्वकारः वित्त-घातस्य मुद्राकरणेन वित्त-विस्तारे प्रवृत्तः, येन अमेरिकी-अर्थव्यवस्थायाः वृद्धेः समर्थनं जातम् । बाइडेन् अर्थशास्त्रस्य सारः सम्पूर्णः "ऋण-प्रेरितः समृद्धिः" अस्ति ।

१९६० तमे दशके अमेरिकादेशे एम२/जीडीपी-अनुपातस्य उपयोगेन मौद्रिकदक्षतायाः सूचकत्वेन एतत् ज्ञातुं शक्यते यत् २०१९ तमे वर्षस्य अनन्तरं विशेषतः २०२० तमे वर्षात् आरभ्य अमेरिकादेशस्य एककमुद्रायाः अनुरूपं सकलराष्ट्रीयउत्पादस्य महती न्यूनता अभवत्, तथा च... मौद्रिकदक्षतायां महती न्यूनता अभवत्, यत् उत्पादनदक्षतायाः वृद्धेः अपेक्षया न्यूनतायाः अनुरूपम् अस्ति । यथा यथा अमेरिकीसरकारस्य ऋणं सीमां अतिक्रमयति, निर्वाचनवर्षे च द्वयोः दलयोः संघर्षः तीव्रः भवति, तथैव वित्तघातस्य मुद्रीकरणेन प्राप्ता तथाकथितसमृद्धिः अस्थायित्वं प्राप्नोति , आर्थिकवृद्धिः न्यूनीभवति, विपण्यं च "मन्दीव्यापारे" प्रवर्तते ।

पर्यवेक्षकजालम् : अद्यतनकाले अमेरिकी-डॉलर-व्याजदरेण इतिहासे दीर्घतमं व्याजचक्रं समाप्तम्, द्विवर्षीय-दशवर्षीय-अमेरिकी-डॉलर-ऋणव्याजदरेण च व्याप्तेः सकारात्मकं प्रति संक्रमणं सम्पन्नम् अस्ति १९८० तमे वर्षात् मन्दतायाः पूर्वं अमेरिकीकोषस्य उपजवक्रं विपर्यस्तं कृत्वा सकारात्मकं कृतम् अस्ति । परन्तु अन्यत् मतं यत् उपजवक्रम् अधुना मन्दतासूचकरूपेण अप्रभावी अस्ति तथा च विपण्यसंकेतरूपेण सर्वथा निरर्थकम् अस्ति। अस्मिन् विषये भवतः किं मतम् ? किमर्थम्‌?

डेङ्ग हाइकिंग : १.यथा यथा फेडस्य मौद्रिकनीतिरूपरेखा परिवर्तते तस्य स्वातन्त्र्यं च नष्टं भवति तथा तथा पारम्परिकाः मन्दतासूचकाः ऐतिहासिकरूपेण न्यूनाः सार्थकाः अभवन् । परन्तु अस्य समयस्य कृते अमेरिकीकोषस्य उपजवक्रः उल्टावस्थातः सकारात्मकराज्ये परिवर्तितः अस्ति, यत् पूंजीबाजारस्य अपेक्षां प्रतिबिम्बयति यत् अमेरिकी अर्थव्यवस्था मन्दतायाः चक्रं प्रविशति तथा च फेडरल रिजर्वः व्याजदरकटनचक्रे प्रविशति इति। महामारी-पश्चात् अमेरिकी-अर्थव्यवस्थायाः सतही-समृद्धिः मुख्यतया राजकोषीय-व्ययस्य, घातानां च पर्याप्त-विस्तारस्य उपरि निर्भरं भवति

पर्यवेक्षकजालम् : सिटीग्रुपस्य अल्पकालिकव्याजदरव्यापारविभागेन उक्तं यत् यदि फेडरल् रिजर्वः श्रमबाजारे दुर्बलतां पश्यति तर्हि नीतिं आक्रामकरूपेण शिथिलं करिष्यति। तुलने वर्षे दरकटनस्य वर्तमानविपण्यस्य अपेक्षाः प्रायः १०० आधारबिन्दवः सन्ति । फेडरल् रिजर्व् इत्यनेन सम्भाव्यं दरकटनं कृत्वा भवतः किं मतम्? तथा च किं भवन्तः अपेक्षन्ते यत् व्याजदरेषु कटौतीः फेडस्य रोजगारस्य उत्तेजनस्य लक्ष्यं साधयिष्यति?

डेंग हाइकिंग: इदानीं कृते अमेरिकी-महङ्गानि अद्यापि फेडरल् रिजर्वस्य नीतिलक्ष्यात् अधिका अस्ति तथापि अमेरिकी-श्रम-विपण्यं निरन्तरं शीतलं भवति तथापि तस्य लचीलापनं निश्चितम् अस्ति |. यथावत् वर्तमानस्थितेः विषयः अस्ति, फेडस्य अद्यापि रोजगारस्य स्थिरीकरणार्थं व्याजदरेषु मौलिकरूपेण कटौतीयाः आवश्यकता नास्ति, सः अधिकं "पदे पदे" दृष्टिकोणं स्वीकुर्वितुं शक्नोति तथा च व्याजदरेषु कटौतीं कर्तुं अग्रिमपदं निर्धारयितुं शक्नोति महङ्गानि तथा कार्यविपण्ये परिवर्तनस्य निरीक्षणं मूल्याङ्कनं च कर्तुं। नूतनानां जोखिमकारकाणां अभावे फेडः दरकटनचक्रस्य प्रारम्भिकपदेषु आक्रामकरूपेण कार्यं न कर्तुं शक्नोति ।

पर्यवेक्षकजालम् : २०२० महामारीयाः समये फेडस्य तुलनपत्रस्य आकारः स्तरं प्रति प्रत्यागतः इति विचार्य, किं फेडस्य नीतिः अल्पकालीनरूपेण तुलनपत्रस्य न्यूनीकरणात् तुलनपत्रविस्तारपर्यन्तं परिवर्तनं सम्पूर्णं करिष्यति वा?

डेङ्ग हाइकिंग : १.आधाररेखा-अनुमानस्य अन्तर्गतं वयं अपेक्षामहे यत् व्याज-दर-कटन-चक्रस्य प्रारम्भिक-पदेषु फेड-संस्था आक्रामकरूपेण कार्यं न करिष्यति इति अधिकतया। तस्मिन् एव काले व्याजदरे कटौतीः पूंजीबाजारस्य प्रभावीरूपेण समर्थनं करिष्यति तथा च विपण्यतरलतां सुलभं करिष्यति। यदि अमेरिकी अर्थव्यवस्थायां तीव्रमन्दी न भवति तर्हिअमेरिकन वित्तीयविपण्यां प्रणालीगतजोखिमाः नियन्त्रणीयाः भवितुम् अर्हन्ति, तथा च संघीयसंरक्षणस्य अल्पकालीनरूपेण स्वस्य तुलनपत्रस्य महत्त्वपूर्णविस्तारस्य अल्पा आवश्यकता वर्तते

पर्यवेक्षकजालम् : जापानस्य बैंकः अद्यतनकाले हॉकी-टिप्पणीः निरन्तरं कुर्वन् अस्ति, व्याजदराणि वर्धयितुं आशां प्रकटयन्, वृद्धेः दरस्य पूर्वनिर्धारितः उच्चसीमा नास्ति इति च अवदत्। गतमासे अमेरिकी-जापानी-शेयर-बजारेषु पतने जापानी-येन्-इत्यस्य पञ्चदश-आधार-बिन्दु-व्याज-दर-वृद्धेः अपेक्षा अतीव महत्त्वपूर्णां भूमिकां निर्वहति स्म, येन येन-डॉलर-वाहन-व्यापारः प्रभावितः अभवत् तदनन्तरं जापानस्य बैंकेन व्याजदरवृद्धिं स्थगयिष्यामि इति उक्तं, येन संक्षेपेण विपण्यस्य आतङ्कः शान्तः अभवत् ।

१९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातःकाले फेडरल् रिजर्व् सेप्टेम्बरमासस्य व्याजदरसमागमः भविष्यति, जापानस्य बैंकः २० दिनाङ्के व्याजदरसभां करिष्यति। यदि अमेरिकी-डॉलर-व्याज-दर-कटाहः, जापानी-येन्-व्याज-दर-वृद्धिः च एकस्य पश्चात् अन्यस्य सत्यतां प्राप्स्यति इति अपेक्षा अस्ति तर्हि जापानी-येन्-तरलतायां, अमेरिकी-जापान-वाहन-व्यापारेषु च अन्यः अराजकता भविष्यति वा? अमेरिकी-जापानी-शेयर-बजारेषु हिंसक-उतार-चढावः प्रवर्तयिष्यति वा ?

डेङ्ग हाइकिंग : १.जापानस्य बैंकस्य प्रेरणानां आधारेण जापानस्य घरेलु-आर्थिक-वित्तीय-स्थितयः वास्तवतः व्याज-दर-वृद्धेः निरन्तर-वृद्धेः समर्थनं न कुर्वन्ति । जापानी-सर्वकारस्य उत्तोलन-अनुपातः २२०% अधिकः अस्ति, यत् विश्वस्य प्रमुखासु अर्थव्यवस्थासु सर्वाधिकम् अस्ति । अपि च, जापानस्य सकलराष्ट्रीयउत्पादवृद्धिः २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे एव न्यूनतां प्रारब्धा अस्ति ।गृहेषु उपभोगस्य वास्तविकवृद्धिः अधुना नकारात्मका अस्ति, नाममात्रवृद्धिः च निरन्तरं न्यूनीभवति, येन घरेलुमागधा अस्थायित्वं प्राप्नोति

जापानी-शेयर-बजारः ११ जुलै-दिनाङ्के ४२२२४.०२-अङ्कानां अभिलेख-उच्चतां प्राप्तवान् ततः परं पतनं आरब्धम् अस्ति ।व्याजदराणां वर्धनेन १९८०-१९९०-दशकस्य त्रुटयः पुनरावृत्तिः भवितुम् अर्हति, येन बुलबुला विदारिता, शेयर-बजारस्य दुर्घटना च प्रेरिता (पश्चात्तापेन, वास्तवमेव आसीत् ५ अगस्त सोमवासरे "ब्लैकआउट्"")।

जापानस्य वर्तमान सकलराष्ट्रीयउत्पादवृद्धिदरः मुख्यतया बाह्यमागधा निर्यातश्च निर्वाहितः अस्ति । यदि व्याजदरे प्रबलवृद्ध्या येनस्य तीव्रवृद्धिः भवति तर्हि निर्यातस्य उपरि गम्भीरः प्रभावः भविष्यति । जुलैमासे येन-मूल्यानां अवमूल्यनस्य महतः दबावस्य कारणात् जापान-सर्वकारेण विनिमय-दरं निर्वाहयितुम् विदेशीय-भण्डारस्य महती मात्रा उपभोक्ता, अन्ततः व्याजदराणि वर्धयितुं बाध्यः अभवत् अग्रे पश्यन् यथा यथा अमेरिकी-डॉलरस्य मूल्यं दुर्बलचक्रे प्रविशति तथा च जापानी-येन्-विनिमय-दरस्य उपरि दबावः न्यूनः भवति तथा तथा जापान-बैङ्कस्य व्याज-दर-वृद्धेः आवश्यकता, सम्भावना च न्यूनीभवति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। observer.com wechat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।