समाचारं

ट्रम्पः "हत्याप्रयासस्य" सम्मुखीभवनस्य शङ्का अस्ति, हैरिस् : सः कुशलः इति ज्ञात्वा प्रसन्नः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] १५ सितम्बर् दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं तस्मिन् दिने अमेरिकादेशस्य फ्लोरिडा-देशस्य वेस्ट् पामबीच्-नगरस्य ट्रम्प-राष्ट्रीय-गोल्फ-क्लबस्य समीपे गोलीकाण्डः अभवत् । . अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः क्लबे गोल्फक्रीडां कुर्वन् आसीत् यदा एषा घटना अभवत् ।

श्वेतभवनं गोलीकाण्डस्य विषये अवगतं कृतम् अस्ति। अमेरिकी उपराष्ट्रपतिः तथा च डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस्, ट्रम्पस्य प्रतिद्वन्द्वी, पोस्ट् कृतवान् यत् "सः ठीकः इति ज्ञात्वा अहं प्रसन्नः अस्मि। अमेरिकादेशे हिंसायाः स्थानं नास्ति।"

फ्लोरिडा-देशस्य पामबीच-मण्डलस्य पुलिस-प्रमुखः रिक् ब्रैडशौ इत्यनेन उक्तं यत्, १५ दिनाङ्के स्थानीयसमये प्रायः १३:३० वादने यदा ट्रम्पः क्रीडाङ्गणे परितः गच्छति स्म तदा एषा घटना अभवत्। अमेरिकीगुप्तसेवायाः अधिकारिणः क्रीडाङ्गणस्य वेष्टनात् बन्दुकं धारयन्तं पुरुषं दृष्ट्वा तत्क्षणमेव तं निवारयितुं गोलीकाण्डं कृतवन्तः ततः शङ्कितः घटनास्थलात् दूरं गतः।

ब्रैडशौ इत्यनेन प्रकटितं यत् बन्दुकधारी ट्रम्पतः प्रायः ४०० मीटर् दूरे गुल्मेषु निगूढः आसीत्, ततः पुलिसैः घटनास्थले व्याप्तियुक्तं एके-४७ आक्रमणबन्दूकं प्राप्तम्। साक्षिणां सूचनानां आधारेण अन्ततः पामबीच्-नगरस्य उत्तरदिशि स्थिते मार्टिन्-मण्डले पुलिसैः शङ्कितं गृहीतम् ।

"यतो हि सः (ट्रम्पः) वर्तमानः राष्ट्रपतिः नास्ति, सुरक्षापरिपाटाः तेषु स्थानेषु एव सीमिताः सन्ति येषु गुप्तसेवा चिन्ताजनकं भवितुम् अर्हति इति मन्यते" इति ब्रैडशॉ अवदत् "अहं कल्पयितुं शक्नोमि यत् अग्रिमे समये सः गोल्फ-क्रीडाङ्गणे आगच्छति चेत् तत्र अपि भवितुम् अर्हति be people around him "अधिकं सुरक्षा भविष्यति, परन्तु गुप्तसेवा यत् कर्तव्यं तत् कृतवती अस्ति तथा च ते यत् रक्षणं अर्हन्ति तत् प्रदास्यन्ति।"

अमेरिकीगुप्तसेवायाः विज्ञप्तौ उक्तं यत्, “एफबीआई-संस्थायाः वेस्ट् पामबीच्, फ्लोरिडा-नगरे एकस्याः घटनायाः प्रतिक्रिया दत्ता, पूर्वराष्ट्रपतिट्रम्पस्य विरुद्धं शङ्कितायाः हत्यायाः प्रयासस्य अन्वेषणं च कुर्वती अस्ति

अनेकाः कानूनप्रवर्तकाः अधिकारिणः अमेरिकीमाध्यमेभ्यः प्रकटितवन्तः यत् गृहीतस्य संदिग्धस्य नाम रायन् वेस्ली रौथ् इति ५८ वर्षीयः श्वेतवर्णीयः पुरुषः यस्य लघुअपराधेषु अष्टानां गृहीतानाम् अभिलेखः अस्ति। अस्मिन् वर्षे पूर्वं हवाईदेशं गमनात् पूर्वं राउस् उत्तरकैरोलिनादेशे निवसति स्म ।

ट्रम्पः अस्मिन् घटनायां न क्षतिग्रस्तः अभवत्, वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् सः यावत् गुप्तसेवायाः अधिकारिणः सल्लाहकाराः च तस्य मार-ए-लागो-निवासस्थानस्य मार्गः सुरक्षितः इति सुनिश्चितं न कुर्वन्ति तावत् यावत् सः कतिपयानि घण्टानि यावत् क्लबे एव स्थितवान् एनबीसी इत्यस्मै अस्य विषये परिचिताः अनेके जनाः अवदन् यत् ट्रम्पः अस्य घटनायाः कतिपयेषु घण्टेषु अनन्तरं गोल्फ-क्रीडाङ्गणात् कारयानेन निर्गत्य मार्-ए-लागो-नगरम् आगतः।

ट्रम्प-अभियानेन शीघ्रमेव ट्रम्पः सुरक्षितः इति वक्तव्यं प्रकाशितम् । ट्रम्पः स्वयमेव अपि अवदत् यत् - "मम समीपे बन्दुकस्य गोलीकाण्डानि सन्ति, परन्तु अफवाः नियन्त्रणात् बहिः गन्तुं आरभ्यतुं पूर्वं अहं भवन्तं वक्तुम् इच्छामि यत् अहं सुरक्षितः अस्मि सर्वं च कुशलम् अस्ति!"

ट्रम्पस्य रनिंग मेट् ओहायो-सीनेटर् वैन्सः पश्चात् १५ दिनाङ्के सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् "अहं बहु प्रसन्नः अस्मि यत् ट्रम्पः सुरक्षितः स्वस्थः च अस्ति। अहं तस्य सह वार्तालापस्य पूर्वं वार्तालापं कृतवान्, आश्चर्यवत् च, तस्य भावना अतीव उत्तमः अस्ति।

सीएनएन इत्यनेन उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च गोलीकाण्डस्य विषये एकं वृत्तान्तं प्राप्तवन्तौ, ट्रम्पः सुरक्षितः स्वस्थः च इति "प्रसन्नाः" इति। ट्रम्पस्य प्रतिद्वन्द्वी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् सामाजिकमाध्यमेषु अवदत् यत् "सः ठीकः इति ज्ञात्वा अहं प्रसन्नः अस्मि। अमेरिकादेशे हिंसायाः स्थानं नास्ति।"

सूत्रेषु उक्तं यत् गोलीकाण्डस्य प्रभावः ट्रम्पस्य आगामिप्रचारकार्यक्रमे न भविष्यति सः स्थानीयसमये १७ तमे दिनाङ्के मिशिगनस्य फ्लिण्ट्-नगरस्य सिटी-हॉल-मध्ये प्रचार-सभां करिष्यति।

विगतमासद्वये ट्रम्पस्य उपरि एषः द्वितीयः हत्याप्रयासः अस्ति। स्थानीयसमये जुलैमासस्य १३ दिनाङ्के अमेरिकादेशस्य पेन्सिल्वेनियादेशस्य बटलर्-मण्डले प्रचारसभां कुर्वन् ट्रम्पः गोलीकाण्डे तस्य कर्णः घातितः अभवत् । तस्मिन् समये आक्रमणकर्त्ता सभास्थले अनेकानि गोलिकानि प्रहारं कृत्वा एकः प्रेक्षकः मृतः, अन्ये द्वे अपि घातिताः अभवन् ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।