समाचारं

अमेरिकादेशस्य विषये किञ्चित्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा ट्रम्प-हैरिस्-योः मध्ये प्रथमः राष्ट्रपति-विमर्शः समाप्तः भवति तथा तथा हैरिस्-महोदयस्य अनुमोदन-रेटिंग् ४७%, ट्रम्पस्य अनुमोदन-रेटिंग् च ४२% इति रायटर्-पत्रिकायाः ​​१२ सितम्बर्-दिनाङ्के कृतस्य सर्वेक्षणस्य अनुसारम्। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​नवीनतम-मतदान-अनुसारं प्रथम-विमर्शस्य अनन्तरं हैरिस्-महोदयेन विस्कॉन्सिन-मिशिगन-इत्यादिषु केषुचित् स्विंग्-राज्येषु स्वस्य अग्रतायाः विस्तारः कृतः ।

स्विंग्-राज्येषु डेमोक्रेटिक-पक्षस्य उम्मीदवारानाम् समर्थनं वर्धमानस्य मुख्यकारणं अस्ति यत् हैरिस्-महोदयेन आर्थिकविषयेषु बाइडेन-अपेक्षया अधिकानि प्रभावी नीतयः स्वीकृताः ये रस्ट्-बेल्ट्-मध्ये मतदातानां कृते विशेषतया चिन्ताजनकाः सन्ति शिक्षितानां श्वेतवर्णीयानाम् मध्यममतदातानां मध्ये। यतः २०२४ तमस्य वर्षस्य सामान्यनिर्वाचनं गम्भीरपदे प्रविष्टुं प्रवृत्तम् अस्ति, तस्मात् द्वयोः अभ्यर्थिनः मध्ये कः मध्यममतदातानां अधिकं समर्थनं प्राप्तुं शक्नोति?

मध्यममतदाता कः ? ते किं विषये ध्यानं ददति ?

अमेरिकनराजनैतिकवैज्ञानिकस्य विलियम जी मेयरस्य मते मध्यममतदाता “कोऽपि मार्गे गन्तुं शक्नोति: कश्चन यः एकस्य वा अन्यस्य वा उम्मीदवारस्य प्रति एतावत् प्रतिबद्धः नास्ति यत् निःसंदेहं अमेरिकनस्य वर्तमानस्य अत्यन्तं ध्रुवीकृतसन्दर्भे अनुनयप्रयासाः स्तब्धाः भवन्ति राजनीतिः, निर्वाचने विजयं प्राप्तुं उभयपक्षस्य अभ्यर्थीनां कृते मध्यममतदातारः महत्त्वपूर्णाः सन्ति। अतः मध्ये मुख्यमतदातारः के सन्ति ? तेषां मुख्यचिन्ता के विषयाः सन्ति ?

अमेरिकी-चिन्तन-समूहस्य "data for progress" इत्यस्य सर्वेक्षण-आँकडानां अनुसारं मध्यम-मतदातृणां स्रोतेषु निम्नलिखित-लक्षणं भवति : लिंगस्य दृष्ट्या महिला-मध्यम-मतदातृणां अनुपातः पुरुषाणां अपेक्षया अधिकः भवति, यत्र ६०% महिला-मध्यम-मतदातारः सन्ति तथा पुरुषमध्यममतदातानां ४०% । आयुः दृष्ट्या ४५ वर्षाणाम् अधः वयसः मध्यममतदातानां अनुपातः ४५ वर्षाणाम् अधः मतदातानां अपेक्षया अधिकः अस्ति, यत्र ४५ वर्षाणाम् उपरि ५७% मध्यममतदातारः ४५ वर्षाणाम् अधः मध्यममतदातानां ४३% च सन्ति जातीयसंरचनायाः दृष्ट्या मध्यममतदातानां जातीयमूलं विविधं भवति तेषु श्वेतवर्णीयमतदातानां अनुपातः सर्वाधिकं भवति, तदनन्तरं हिस्पैनिकमतदातारः १५% भवन्ति; १५% कृते एतत् ११% अस्ति; शिक्षास्तरस्य दृष्ट्या महाविद्यालयस्य उपाधिं विना मतदातानां मध्ये स्विंग्-घटना महाविद्यालयस्य उपाधियुक्तानां मतदातानां अपेक्षया अधिका स्पष्टा भवति, यत्र द्वयोः अनुपातः क्रमशः ६७%, ३३% च भवति

द्रष्टुं शक्यते यत् ये मतदाताः महिलाः सन्ति, ४५ वर्षाधिकाः, महाविद्यालयस्य उपाधिं विना, श्वेतवर्णीयाः च सन्ति ते मध्यममतदातानां मुख्याः स्रोताः सन्ति । २०२४ तमे वर्षे निर्वाचने रस्ट् बेल्ट् इत्यस्मिन् विस्कॉन्सिन, मिशिगन, पेन्सिल्वेनिया च त्रयः प्रमुखाः स्विंग् राज्याः अभवन् इति कारणं तेषां मध्यममतदातानां उच्चानुपातेन सह निकटतया सम्बद्धम् अस्ति उपर्युक्तराज्येषु मतदातारः मुख्यतया महाविद्यालयस्य उपाधिं विना श्वेतवर्णीयाः मतदाताः सन्ति .

सामान्यतया मध्यममतदातायाः स्पष्टा राजनैतिकविचारधारा नास्ति, तस्य लक्षणं राजनैतिकउदासीनता अस्ति । ते अभ्यर्थिनः प्राधान्यं ददति ये “अस्माकं स्वतन्त्रतानां रक्षणं कुर्वन्ति”, “इमान्दाराः” “श्रमिकवर्गस्य कृते युद्धं कुर्वन्ति” च । राजनैतिकदृष्ट्या कट्टरमतदातानां अपेक्षया मध्यममतदातारः आर्थिकविषयेषु अधिकं चिन्तिताः भवितुम् अर्हन्ति।

२०२४ तमस्य वर्षस्य अगस्तमासस्य मध्यभागे प्रोग्रेसिव् डाटा इत्यनेन कृतस्य सर्वेक्षणस्य अनुसारं ३७% स्विंग् मतदातारः अवदन् यत् "अर्थव्यवस्था, रोजगारः, महङ्गानि च" इति मतदानकाले तेषां चिन्ता सर्वाधिकं महत्त्वपूर्णाः विषयाः सन्ति "अर्थव्यवस्था, कार्याणि, महङ्गानि च" इति शीर्षविषयत्वेन चयनं कृतवन्तः मतदाताः ५३% जनाः महङ्गानि स्वस्य शीर्ष-आर्थिक-चिन्तारूपेण चयनं कृतवन्तः । एतेषु मतदातासु प्रचण्डबहुमतं (६४%) कथयति यत् भोजनस्य किराणां च व्ययः एव तेषां महङ्गानां चिन्ता मुख्यकारणं भवति, तदनन्तरं किरायानां वा गृहमूल्यानां वा (२२%) चिन्ता भवति अतः उभयपक्षस्य अभ्यर्थीनां कृते यदि ते आर्थिकविषयेषु मध्यममतदातृणां समर्थनं प्राप्तुं शक्नुवन्ति तर्हि निःसंदेहं तेषां श्वेतभवनं जितुम् साहाय्यं करिष्यति।

हैरिस् महङ्गानि पीडितानां चॅम्पियनरूपेण प्रोफाइलं निर्माति

यदा अस्मिन् वर्षे निर्वाचने बाइडेन् ट्रम्पस्य प्रतिद्वन्द्वी आसीत् तदा आर्थिकविषयेषु ट्रम्पस्य स्पष्टं लाभः आसीत् अतः मध्यममतदातानां अधिकं समर्थनं प्राप्तवान् । परन्तु यदा ट्रम्पस्य प्रतिद्वन्द्वी हैरिस् अभवत् तदा डेमोक्रेटिक-दलः बाइडेन्-महोदयस्य पाठं ज्ञात्वा आर्थिक-विषयाणां प्रभावीरूपेण उपयोगं कृत्वा मध्यम-मतदातानां मध्ये डेमोक्रेटिक-पक्षस्य लाभस्य विस्तारं कृतवान्, ततः अनेकेषु स्विंग्-राज्येषु नेतृत्वं कर्तुं आरब्धवान् मध्यममतदातान् आकर्षयितुं आर्थिकविषयाणां प्रभावीरूपेण उपयोगाय हैरिस् इत्यस्य विशिष्टरणनीतयः निम्नलिखितपक्षाः सन्ति ।

एकतः हैरिस्-अभियानं विविध-दान-अभियानेषु धनं पातयित्वा मूल्यवृद्ध्या महतीं आहतानाम् जनानां विजेतारूपेण स्वं निक्षिपति। २०२४ तमे वर्षे अगस्तमासे हैरिस्-अभियानेन अस्य अभियानस्य कृते ३६१ मिलियन-डॉलर्-रूप्यकाणि संग्रहितानि । ते समर्थकान् सामुदायिककार्यक्रमेषु भागं ग्रहीतुं, मध्ये मतदाताभिः सह प्रत्यक्षतया संलग्नाः भवितुम् अपि संयोजितवन्तः, विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे कोट-अभियानं च आरब्धवन्तः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ८ दिनाङ्कपर्यन्तं राज्ये हैरिस्-महोदयस्य अनुमोदन-रेटिंग् ट्रम्प-महोदयात् किञ्चित् अग्रे अस्ति ।

अपरपक्षे आर्थिकनीतिविस्तारस्य दृष्ट्या हैरिस् इत्यनेन प्रस्ताविताः आर्थिकविधेयकाः अधिकं केन्द्रीकृताः सन्ति, तेषु अधिकांशः मातापितृभ्यः, लघुव्यापारस्वामिभ्यः, प्रथमवारं गृहक्रेतृभ्यः च सर्वकारीयसहायतां प्रदातुं उद्दिश्यते हैरिस् अभियानदलस्य सदस्याः अमेरिकीमाध्यमेभ्यः अवदन् यत् डेमोक्रेटिकपक्षस्य आर्थिकरणनीतिः आर्थिकसूचनासु आर्थिकप्रस्तावेषु च केन्द्रीभूता अस्ति यत् दर्शयति यत् डेमोक्रेटिकपक्षः वस्तुतः आर्थिकसमस्यानां समाधानं करोति तथा च रिपब्लिकनपक्षेण वर्णितं पूर्णतया उदारवादी नास्ति , केवलं विचारयति अमेरिकीजनानाम् बहुमतस्य बेरोजगारीसमस्यायाः समाधानं न विचार्य आप्रवासस्य विस्तारः ।

समग्रतया आर्थिकविषयेषु हैरिस्-अभियानस्य प्रचार-रणनीत्या स्विंग्-राज्येषु अधिकान् मध्यमार्ग-मतदातान् जितुम् साहाय्यं कृतवती अस्ति, भविष्ये अपि एषः लाभः निरन्तरं विस्तारितः भविष्यति वा, तस्य कृते गृहीतः भविष्यति वा इति द्रष्टव्यम् अस्ति ट्रम्पः।

ट्रम्पः राष्ट्रिय आर्थिकपुनर्जागरणपुरुषत्वेन व्यक्तिगतप्रतिबिम्बं गढ़यति

मतदातानां मध्ये हैरिस् इत्यस्य समर्थनस्य अनुसरणं ट्रम्पस्य उपरि किञ्चित् दबावं जनयिष्यति इति निःसंदेहम्। सम्प्रति ट्रम्प-प्रचार-दलः अपि मध्यम-मतदातानां विजयाय ध्यानं दातुं बहु धनं निवेशयति । विशिष्टानि रणनीतयः यथा सन्ति ।

एकतः ट्रम्प-अभियानं महाविद्यालयस्य उपाधिं विना श्वेतवर्णीय-मतदातानां महत्त्वं ददाति एषः मतदातासमूहः प्रमुख-स्विंग्-राज्येषु मध्यम-मतदातानां महत्त्वपूर्णः भागः अस्ति तथा च २०१६ तमस्य वर्षस्य निर्वाचने ट्रम्पस्य विजयस्य महत्त्वपूर्णं कारणम् आसीत् परन्तु २०२० तमस्य वर्षस्य निर्वाचनपर्यन्तं ट्रम्पः अस्य समूहस्य किञ्चित् हारितवान् आसीत् । ट्रम्प-अभियान-दलेन स्वीकृता वर्तमान-रणनीतिः व्यक्तिगत-वित्त-गोष्ठी-सङ्गीत-समारोहयोः माध्यमेन श्वेत-मध्य-स्तरीय-मतदातान् प्रभावितं कर्तुं, आर्थिक-नीति-विस्तारस्य दृष्ट्या च राष्ट्रिय-अर्थव्यवस्थायाः पुनर्जागरणरूपेण ट्रम्पं स्थापयितुं च अस्ति विशिष्टानां आर्थिकनीतीनां दृष्ट्या अर्थव्यवस्थायाः पुनरुत्थानार्थं ट्रम्पस्य मुख्यः उपायः करस्य न्यूनीकरणम् अस्ति ।

अपरपक्षे ट्रम्प-अभियानेन अल्पसंख्याकानां मतदातानां समर्थनं प्राप्तुं भविष्यस्य अभियानानां प्रमुखं केन्द्रं भविष्यति। यद्यपि सम्पूर्णे माध्यमतदातानां मध्ये आफ्रिका-अमेरिका-देशस्य पुरुष-मध्यम-मतदातानां हिस्पैनिक-पुरुष-मध्यम-मतदातानां च अनुपातः श्वेतवर्णीयानाम् अपेक्षया लघुः अस्ति तथापि केषुचित् निर्वाचनक्षेत्रेषु अपि च केषुचित् स्विंग्-राज्येषु तेषां अनुपातः तेषां सम्भाव्यभूमिका च न्यूनीकर्तुं न शक्यते उदाहरणार्थं ग्रामीणन्यू मेक्सिकोदेशे हिस्पैनिकपशुपालकाः, मध्यकैलिफोर्नियादेशे हिस्पैनिकद्राक्षाकर्षकाः च डेमोक्रेट्-दलेन उपेक्षिताः इति अनुभवन्ति, रिपब्लिकन्-पक्षस्य प्रति मुखस्य लक्षणं च दर्शयन्ति यद्यपि अयं समूहः अद्यापि मुख्यतया डेमोक्रेटिक-पक्षस्य समर्थनं करोति तथापि विद्युत्वाहनानां विषये डेमोक्रेटिक-पक्षस्य नीतयः छात्रऋणक्षमा च तेषु न प्रतिध्वनन्ति उदाहरणार्थं एरिजोना-देशे अधुना श्वेतवर्णीय-सुसमाचारप्रचारकानाम् (१०%) अपेक्षया हिस्पैनिक-कैथोलिक-धर्मस्य (१२%) अधिकः भागः अस्ति । पेन्सिल्वेनिया-देशे हिस्पैनिक-इवेन्जेलिकल्-जनाः प्रमुखेषु बेलवेदर-मण्डलेषु मतदातानां वर्धमानं भागं निर्मान्ति ।

२०२० तमे वर्षे निर्वाचने आफ्रिका-अमेरिका-देशस्य पुरुषमतदातानां हिस्पैनिक-पुरुषमतदातानां च मध्ये ट्रम्पस्य अनुमोदनस्य मूल्याङ्कनं २०१६ तमस्य वर्षस्य निर्वाचनस्य अपेक्षया अधिकम् आसीत् । २०२० तमे वर्षे निर्वाचने ३१% हिस्पैनिकपुरुषाः ट्रम्पस्य समर्थनं कृतवन्तः, यत् २०१६ तमस्य वर्षस्य अपेक्षया प्रायः ७ प्रतिशताङ्कस्य वृद्धिः अभवत् । परन्तु आफ्रिका-अमेरिका-देशस्य मतदातानां मध्ये हैरिस् इत्यस्याः अनुमोदनस्य मूल्याङ्कनं वर्धमानं वर्तते, हिस्पैनिक-मतदातानां मध्ये तस्याः अनुमोदनस्य रेटिंग् अपि ट्रम्पात् २७ प्रतिशताङ्केन अग्रे अस्ति, यत् निःसंदेहं ट्रम्पस्य उपरि दबावं जनयति।

तदपि हैरिस्-ट्रम्पयोः निर्वाचने वर्तमानं गतिरोधं दृष्ट्वा आफ्रिका-अमेरिका-हिस्पैनिक-मतदातानां मध्ये हैरिस्-महोदयस्य समर्थनस्य वृद्धिः अद्यापि निर्वाचने विजयं प्राप्तुं न शक्नोति। अतः द्वयोः मध्ये रस्साकर्षणं किञ्चित्कालं यावत् निरन्तरं भविष्यति।

(ताङ्ग हुइयुन्, अन्तर्राष्ट्रीय अध्ययनसंस्थायाः सहायकशोधकः, शाङ्घाई सामाजिकविज्ञानस्य अकादमी)