समाचारं

"रेलस्थानके युक्रेनदेशस्य पितुः पुत्रस्य च अन्तिमः दृश्यः" इति भिडियो अन्तर्जालं प्लावितवान्, मीडिया च तस्य सत्यापनम् अकरोत्: नकलीवार्ताः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीनीयसामाजिकजालपुटेषु "रेलस्थानके युक्रेनदेशस्य पितुः पुत्रस्य च अन्तिममुखम्" इति भिडियो प्रसारितः । तस्मिन् भिडियायां शनैः शनैः आरभ्यमाणायाः रेलयानस्य खिडक्याः बहिः एकः पुरुषः कारमध्ये बालकान् हसितुं प्रयत्नं कृतवान्, पार्श्वे तु एकस्याः महिलायाः रोदनं श्रूयते स्म १५ दिनाङ्के रेलस्थानके #युक्रेनीयपितृपुत्रयोः अन्तिममुखं # इति विषयः वेइबो इत्यस्य उष्णसन्धानेषु प्रथमस्थानं प्राप्तवान् ।

केचन नेटिजनाः दर्शितवन्तः यत् भिडियोस्य पृष्ठभूमितः रेलयानस्य शरीरे "сапсан" इति चिह्नं सूचयति यत् एषा रूसी पेरेग्रीन् रेलयाना अस्ति, यत् सूचयति यत् एषः भिडियो रूसदेशे अभवत्, न तु युक्रेनदेशे।

observer.com इत्यनेन सत्यापनानन्तरं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्के ब्लोगर ruslan_and_lyudmila इत्यनेन एतत् विडियो विमोचितम् । मे ४ दिनाङ्के ब्लोगरः टिप्पणीक्षेत्रे अपि अवदत् यत् "मित्राः, वयं सदा विरक्ताः न स्मः। अस्माकं अद्भुतः परिवारः अस्ति, परन्तु यतः अहं गर्भवती अस्मि, परिचर्यायाः आवश्यकता अस्ति, तस्मात् मया मम मातापितृगृहं पुनः गन्तव्यम्, अतः अस्माकं कृते अस्ति।" अस्थायीरूपेण पृथक् कर्तुं।"

सेप्टेम्बर्-मासस्य द्वितीये दिने सः ब्लोगरः नेटिजन्स्-टिप्पणीनां प्रतिक्रियां दत्तवान् यत्, “वयं पुनः एकीकृताः” इति ।