समाचारं

गूगल-विश्वासविरोधी अन्वेषणेन साक्ष्यं योजितम्! फेसबुकस्य पूर्वविज्ञापनकार्यकारी 'गुप्तसम्झौतां' प्रकाशयति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 14 सितम्बर (सम्पादक झोउ ज़ीयी)अमेरिकीन्यायविभागस्य गूगलविरुद्धे न्यासविरोधीविचारे फेसबुकस्य पूर्वविज्ञापनकार्यकारी साक्ष्यं दत्तवान् यत् गूगलस्य ऑनलाइनविज्ञापनप्रौद्योगिक्याः एकाधिकारस्य कारणेन फेसबुकः अपि गूगलेन सह सफलतया स्पर्धां कर्तुं न शक्नोति इति।

तदतिरिक्तं कार्यकारिणी २०१८ तमे वर्षे (फेसबुकस्य नाम मेटा इति परिवर्तयितुं पूर्वं) फेसबुकस्य मूलकम्पनी मेटा, गूगल च कृतं गुप्तसम्झौतां अपि प्रकाशितवती ।

२००९ तः २०१९ पर्यन्तं फेसबुकस्य विज्ञापनप्रौद्योगिक्याः प्रभारी ब्रायन बोलैण्ड् वर्जिनिया-सङ्घीयन्यायालये अवदत् यत् सामाजिकजालं प्रारम्भे फेसबुक-प्रेक्षक-जालस्य माध्यमेन विज्ञापन-विपण्ये गूगलं प्रत्यक्षतया चुनौतीं दातुं प्रयतते स्म

प्रेक्षकसंजालः फेसबुकस्य विज्ञापनसेवाउत्पादः अस्ति यत् न केवलं विज्ञापनदातृभ्यः फेसबुक् अथवा इन्स्टाग्राम इत्यत्र विज्ञापनं स्थापयितुं शक्नोति, अपितु विज्ञापनदातृभ्यः फेसबुकात् बहिः तृतीयपक्षीय-अनुप्रयोगेषु, वेबसाइट्-मध्ये च विज्ञापनं प्रदर्शयितुं शक्नोति

परन्तु २०१७ तमे वर्षे फेसबुक् "सङ्घर्षं त्यक्त्वा" निष्कर्षं गतवान् यत् गूगलस्य एकाधिकारस्य, विज्ञापनसाधनानाम् अन्वेषणविशालकायस्य च श्रेष्ठतायाः कारणात् गूगलेन सह प्रभावीरूपेण स्पर्धां कर्तुं कठिनं भविष्यति बोलैण्ड् इत्यनेन टिप्पणीकृतं यत् गूगलस्य साधनानि तस्मै "उत्तमानि उत्पादानि चिन्वितुं अवसरं ददति" इति ।

गुप्त सम्झौता

बोलाण्ड् वर्जिनिया-देशस्य संघीयन्यायालयस्य न्यायाधीशं लियोनी ब्रिङ्केमा इत्यस्मै अवदत् यत् गूगलस्य विज्ञापनविनिमय-मञ्चः एतादृशः अस्ति यत् गूगलः एकस्मात् पेटीतः ३० उत्तम-सेबं चिन्वितुं शक्नोति, ततः पूर्वं अन्यस्य कस्यचित् क्रयणस्य अवसरः भवति, शेषः पेटी केवलं दुष्ट-सेबः एव अस्ति चयनार्थं उपलब्धम्।

तदतिरिक्तं बोलाण्ड् फेसबुक् गूगल-योः मध्ये हस्ताक्षरितं गुप्तखण्डम् अपि प्रकाशितवान् । प्रभावीरूपेण स्पर्धां कर्तुं असमर्थः इति प्रसिद्धः फेसबुकः गूगलः च षड्मासपर्यन्तं वार्तायां प्रवृत्तौ, यत्र बोलैण्ड् सम्पूर्णे भागं गृहीतवान्, अन्ततः २०१८ तमे वर्षे सम्झौते हस्ताक्षरं कृतवन्तौ

फेसबुकस्य अन्तः "जेडी ब्लू" इति आन्तरिकरूपेण प्रसिद्धः अयं सम्झौता यदा फेसबुकः गूगल-विनिमय-माध्यमेन प्रेक्षक-जालस्य अन्तः विज्ञापनस्य बोलीं करोति तदा प्राधान्य-व्यवहारस्य प्रावधानं करोति

आधिकारिकतया वेब बोलीसमझौता इति नाम्ना प्रसिद्धस्य सम्झौतेः द्वयोः कम्पनीयोः उच्चतमस्तरस्य अनुमोदनं कृतम्, फेसबुकस्य मुख्यकार्यकारी मार्क जुकरबर्ग्, गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई च व्यक्तिगतरूपेण हस्ताक्षरं कृतवन्तः

रोचकं तत् अस्ति यत् एषः सौदाः कदापि मेजस्य उपरि न आसीत् इव । रावः गूगलः अस्ति तथा च फेसबुकः क्रमशः ऑनलाइनविज्ञापनविपण्ये बृहत्तमः द्वितीयः च खिलाडी अस्ति। प्रभावी माध्यमव्ययः” इति ।

पूर्वं २०२० तमे वर्षे केचन राज्यस्य महान्यायकाः गूगलस्य विरुद्धं विज्ञापनप्रौद्योगिकीविपण्ये एकाधिकारं धारयति इति आरोपं कृतवन्तः, यत् द्वयोः कम्पनीयोः मध्ये सम्झौतेन न्यासविरोधी कानूनानां उल्लङ्घनं कृतम् इति दावान् अकरोत् महान्यायवादीनां दावानुसारं गूगलेन फेसबुक् इत्यस्मै एतत् सौदान्तं प्रस्तावितं यत् फेसबुकः नूतनं प्रौद्योगिकीम् न स्वीकुर्यात् यत् गूगलस्य एकाधिकारं दुर्बलं करिष्यति। पश्चात् न्यूयोर्क-नगरस्य न्यायाधीशः आरोपं निरस्तं कृतवान् यत् कम्पनीनां सम्झौतेः कारणानि अनुचितानि न सन्ति इति ।

यूरोपीयविश्वासविरोधीप्रवर्तनसंस्थाः अपि अस्य लेनदेनस्य अन्वेषणं कृत्वा २०२२ तमस्य वर्षस्य मार्चमासे किमपि कार्यं न कृत्वा अन्वेषणस्य समाप्तिम् अकरोत् ।

अपि च, यदा गतवर्षे अमेरिकीन्यायविभागेन गूगलस्य विरुद्धं विज्ञापन-प्रौद्योगिकी-विपण्यस्य एकाधिकारस्य आरोपः कृतः तदा ते सम्झौतेः प्रतिस्पर्धा-विरोधी इति आरोपं न कृतवन्तः, परन्तु मेटा-आकारस्य टेक्-विशालकायः अपि प्रतिस्पर्धां कर्तुं न शक्नोति इति बोधयन्ति स्म

अन्ये प्रमाणम्

बोलैण्ड् इत्यस्य अतिरिक्तं गूगलस्य न्यासविरोधी अन्वेषणे अनेके निगमकार्यकारिणः साक्ष्यं दत्तवन्तः ।

कतिपयदिनानि पूर्वं न्यूज कार्पोरेशनस्य पूर्वकार्यकारी स्टेफनी लेसर इत्यनेन सूचितं यत् २०१७ तमे वर्षे न्यूज कार्पोरेशन इत्यनेन अनुमानितम् यत् यदि सः गूगलस्य विज्ञापनसंस्थाभिः सह सहकार्यं त्यक्त्वा गूगलस्य नियमविनियमानाम् अधीनः न भवति तर्हि न्यूज कार्पोरेशन इत्यस्य हानिः भविष्यति तस्मिन् वर्षे न्यूनातिन्यूनं ९ मिलियन अमेरिकीडॉलर् विज्ञापनराजस्वं प्राप्तम् ।

सा मन्यते यत् गूगलस्य विज्ञापनव्यापारेण प्रकाशकानां व्ययेन अधिकं लाभः अभवत् । उद्योगे प्रायः कोऽपि अन्येषां उत्पादानाम् उपयोगं न करोति यतोहि गूगलस्य प्रकाशकविज्ञापनसर्वरः गूगलस्य विज्ञापनविनिमयेन सह बद्धः अस्ति ।

लेसर इत्यनेन बोधितं यत् यावत् सा गता तावत् न्यूज कॉर्प इत्यस्य विज्ञापनव्यवहारस्य प्रायः ७०-८०% भागः गूगलस्य विज्ञापनमञ्चद्वारा भवति स्म । परन्तु गूगलस्य तर्कः आसीत् यत् एषः दत्तांशः पुरातनः अस्ति तथा च बृहत् प्रकाशकानां कृते अधुना विज्ञापनविक्रयणार्थं षट् भिन्नाः मञ्चाः सन्ति, ८० तः अधिकाः सम्बद्धाः सेवाः च सन्ति इति ।

अमेरिकादेशस्य बृहत्तमस्य वृत्तपत्रसमूहस्य गैनेट् इत्यस्य विज्ञापनकार्यकारी टिम वुल्फः अपि साक्ष्यं दत्तवान् यत् गनेट् प्रायः १३ वर्षाणि यावत् गूगलस्य विज्ञापनसर्वरस्य उपयोगं कुर्वन् अस्ति, तस्मात् सः कदापि यथार्थविकल्पं न प्राप्नोत्

तदतिरिक्तं, ट्रेड डेस्क, कॉम्कास्ट्, पब्मैटिक इत्यादीनां कम्पनीनां कर्मचारी अपि सम्भाव्यसाक्षिणां सूचीयां सन्ति, तथा च द्वौ दर्जनाधिकाः वर्तमानाः पूर्ववर्ती वा गूगलकर्मचारिणः "आह्वानं" प्रतीक्षन्ते

(झोउ जियी, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया