समाचारं

चतुर्दिवसीयस्य आयोजनस्य चतुर्वर्षेभ्यः सज्जतायाः अनन्तरं २२ वर्षीयः चीनदेशीयः बालिका होटेलस्वागतसेवायाः कृते अनेकदेशेभ्यः क्रीडकैः सह स्पर्धां कृतवती

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य १४ दिनाङ्के फ्रान्स्-देशस्य लायन्-नगरस्य समये ४७ तमे विश्वकौशलप्रतियोगिता अन्तिमप्रतियोगितादिने आगता । सर्वेषु स्पर्धासु होटेल-स्वागत-प्रकल्पः अन्तिमेषु समाप्तिषु अन्यतमः अस्ति, अपि च प्रेक्षकाः सर्वाधिकं पश्यन्तः परियोजनासु अन्यतमः अस्ति
अस्मिन् स्पर्धायां चीनस्य प्रतियोगिनी २२ वर्षीयः झू लिपुआन् अस्ति सा शङ्घाई व्यापारविद्यालयस्य सद्यः स्नातकः अस्ति, पूर्वं राष्ट्रियप्रतियोगितायां अस्मिन् स्पर्धायां स्वर्णपदकं प्राप्तवती अस्ति। केवलं ५ वर्षाणां इतिहासेन सह अस्मिन् नूतने परियोजनायां झू लिजुआन् चतुर्दिनानां उच्च-तीव्रता-चुनौत्यस्य सामनां कृतवान् तथा च दन्त-चिपचिपानां, दृढतायाः च माध्यमेन आत्म-अतिक्रमणं प्राप्तवान्
अखाडा लाइव रियलिटी शो इव अस्ति
क्षेत्रे होटेलस्य लॉबी इत्यस्य सम्पूर्णतया अनुकरणं कृत्वा दृश्यद्वयं स्थापितं । एकस्मिन् दृश्ये काउण्टरस्य पृष्ठतः प्रतियोगिनः सन्ति, काउण्टरस्य पुरतः एकः महिला यात्रिकः चेक-इनं करोति, अपरः पुरुषः यात्रिकः तया सह यादृच्छिकरूपेण गपशपं करोति, स्थानीय-रीति-रिवाजानां विषये गपशपं करोति एतादृशं "चैटी" प्रदर्शनं प्रतियोगिनां स्वागतप्रक्रियाम् प्रभावितं कर्तुं भवति तथा च परीक्षितुं भवति यत् ते स्वस्य कार्यतालं निर्वाहयितुं शक्नुवन्ति वा इति।
अन्यस्मिन् दृश्ये एकः यात्री होटेलस्य सेवायां असन्तुष्टिं प्रकटयितुं अग्रभागस्य समीपम् आगत्य तस्य क्षतिपूर्तिं कर्तुं पृष्टवान् । एतादृशानां आपत्कालानां सम्मुखे प्रतियोगिनः सर्वदा स्मितं कुर्वन्ति स्म, धैर्यपूर्वकं तेषां आवश्यकतानां विषये पृच्छन्ति स्म, तथा च मेजस्य बुकिंग्, कक्षप्रकारस्य उन्नयनं, अंकं दातुं इत्यादीनि विविधानि पद्धतीनि प्रस्तावन्ति स्म, तथा च "क्षम्यतां" समये समये जीवन्ति स्म
एते केवलं द्वौ स्वागतदृश्यौ स्तः अस्मिन् क्षेत्रे, यत् होटेलस्य लॉबीतः भिन्नं नास्ति, प्रतियोगिनः प्रत्येकस्य "अतिथिस्य" स्वागतार्थं स्वागतकर्तृत्वेन कार्यं कुर्वन्ति । एतेषां अभिनेतृभिः अभिनीताः "अतिथिः" एकस्मिन् समये एकान्ते वा अनेकसमूहेषु वा दृश्यन्ते, केचन अकारणं तिष्ठन्ति इव, केषाञ्चन दुर्वृत्तिः च भवति
परितः प्रेक्षकाणां कृते एतत् रोचकं रियलिटी शो इव अस्ति, परन्तु तस्मिन् प्रतियोगिनां कृते एतत् महत् अज्ञातं आव्हानं वर्तते। ते कदापि न जानन्ति यत् अग्रिमे सेकेण्डे कीदृशाः अतिथयः प्रकटिताः भविष्यन्ति, न च अतिथयः कीदृशाः आग्रहाः करिष्यन्ति इति।
परियोजनायाः चीनीय-तकनीकी-मार्गदर्शन-विशेषज्ञ-दल-नायकः हू क्षियाओ अवदत् यत्, "वास्तविकं होटेल् इव दृश्यते । अस्मिन् विश्वचैम्पियनशिपे पूर्ववर्ती मॉड्यूलरस्पर्धाविधिः पूर्णतया भग्नः अस्ति, तथा च भिन्न-भिन्न-परिदृश्येषु भिन्न-भिन्न-व्यापाराणां कृते खिलाडयः यादृच्छिक-निरीक्षणं भविष्यति मया अग्रभागे अतिथयः प्राप्तव्याः, पृष्ठभूमितः ईमेल-पत्राणां उत्तरं च निरन्तरं दातव्यम् अस्ति, प्रतियोगितायाः चतुर्दिनेषु प्रायः १०० ईमेल-पत्राणि संसाधितव्यानि सन्ति । केषुचित् ईमेलपत्रेषु उत्तरं दातुं १० पृष्ठीयं ppt अपि आवश्यकं भवति, एकं ईमेलं संसाधितुं प्रायः एकघण्टां यावत् समयः भवति ।
होटेलस्य स्वागतकार्यक्रमस्थले अस्मिन् लेखे चित्राणि सर्वाणि द पेपर-पत्रिकायाः ​​संवाददाता जियाङ्ग लेलै इत्यनेन गृहीताः सन्ति
एतादृशस्य स्पर्धायाः विषये हू जिओ इत्यस्य मतं यत् एषा पूर्वकालात् सर्वथा भिन्ना अस्ति डिजाइनः अतीव परिष्कृतः अस्ति तथा च खिलाडयः महता दबावे सन्ति। विश्वस्य शीर्षकुशलक्रीडकाः इति नाम्ना तेषां क्षेत्रे यत् कर्तव्यं तत् सम्पूर्णे अग्रकार्यालये सर्वासु भूमिकासु सक्षमाः भवेयुः, यत्र स्वागतकक्षः, दरबानः, कर्तव्यप्रबन्धकः, विक्रेता अपि अस्ति "लाइव रियलिटी शो" इत्यस्य अतिरिक्तं विक्रयं कथं वर्धयितव्यं, प्रशंसा कथं वर्धयितव्या इति च सर्वे प्रश्नाः प्रतियोगिनां सम्मुखीभवितव्याः सन्ति ।
हू जिओ इत्यनेन पत्रकारैः उक्तं यत् सामान्यतया अस्मिन् विश्वचैम्पियनशिपे खिलाडयः अधिकं ठोसरूपेण व्यापकं च मूलभूतकौशलं, अधिकं संतुलितं अग्र-पृष्ठ-अन्त-कौशलं, विशेष-स्थितीनां निबन्धनार्थं उच्चतर-आवश्यकता च आवश्यकी भवति , तथा च एषा होटेल-उद्योगस्य वर्तमान-विकास-प्रवृत्तिः अपि अस्ति ।
एतादृशस्य विशेषप्रतियोगितास्थलस्य सम्मुखीभूय चीनदेशस्य तकनीकीपर्यवेक्षकः झोउ वेइ कतिपयान् दिनानि यावत् अवलोकनं शिक्षणं च कुर्वन् अस्ति। बहिःस्थजनाः रोमाञ्चं पश्यन्ति, अन्तःस्थजनाः द्वारं पश्यन्ति च, झोउ वेइ इत्यनेन अस्मिन् विश्वचैम्पियनशिपे अधिकं मुक्तं सॉफ्टवेयरवातावरणं, मेघप्रौद्योगिक्याः उपयोगेन सम्पत्तिप्रबन्धनव्यवस्था, लघुतराः बाडाः, उत्तमाः श्रव्यदृश्यसाधनाः च अवलोकिताः . अग्रिमविश्वचैम्पियनशिपस्य स्थलत्वेन शङ्घाई-नगरं एतेभ्यः अनुभवेभ्यः शिक्षितुं योग्यं भवति एकतः उच्चस्तरं तान्त्रिक-आदान-प्रदानं प्राप्तुं शक्नोति, अपरतः प्रेक्षकाणां कृते उत्तमं दर्शन-अनुभवं प्रदातुं शक्नोति, एतस्य प्रचारं च उत्तमं कर्तुं शक्नोति | कौशलं।
अश्रुमार्जनं कृत्वा युद्धं कुर्वन्तु
चतुर्दिनानि यावत् अग्रे मञ्चे च क्रमेण उच्चतीव्रतायां स्पर्धायाः सम्मुखीभूय झू लिजुआन् केवलं स्थातुं शक्नोति स्म ।
शङ्घाईव्यापारविश्वविद्यालयस्य होटेलप्रबन्धनविद्यालयस्य डीनः जियाङ्ग हाङ्गः सर्वं दृष्ट्वा हृदयविदारितः अभवत् । "सः वस्तुतः एकः दृढः बालकः अस्ति" इति जियाङ्ग हाङ्गः अवदत् यत् झू लिजुआन् गतदिनेषु अद्यापि रोगी आसीत्, तस्याः असुविधां निवारयितुं वेदनाशामकानाम् आवश्यकता अस्ति। क्रीडकानां स्वयमेव अतीव अधिका आग्रहः भवति, स्पर्धायाः समये अश्रुपातः च भवति, परन्तु ते परदिने तत्क्षणमेव अश्रुपातं कृत्वा स्पर्धाक्षेत्रं गत्वा युद्धं निरन्तरं कर्तुं शक्नुवन्ति
क्रीडायां झू लिजुआन्
प्रतिरात्रं विशेषज्ञदलः झू लिपिक्सुआन् च अतीव विलम्बेन क्रीडायाः समीक्षां कुर्वन्ति स्म, प्रातः त्रिचतुर्वादने झू लिपिक्सुआन् इत्यस्याः अलार्मघटिका ध्वनितवती, तस्याः स्वयमेव "पुनः तस्य माध्यमेन गन्तुम्" अभवत् जियाङ्ग हाङ्गः विनोदं कृतवती यत् सा आरामस्य दृष्ट्या फ्रांसीसीक्रीडकैः सह तुलनां कर्तुं न शक्नोति इति । परन्तु तस्याः दृष्ट्या अस्माकं विश्वस्य उच्चस्तरस्य च अन्तरस्य कारणेन अपि एतत् सहजतया कर्तुं शक्नुवन् स्वतः एव क्षमता अस्ति।
चतुर्दिवसीयः कार्यक्रमः अतीव दीर्घः अस्ति, झू लिजुआन् इत्यस्य कृते तस्य पृष्ठतः चतुर्वर्षस्य सज्जता अस्ति । दीर्घकालीनप्रशिक्षणस्य चतुर्वर्षेषु अहम् अपि देशस्य २० अधिकेभ्यः प्रान्तेभ्यः विश्वस्य अनेकदेशेभ्यः यावत् अनेकेषु होटेलेषु अपि स्थले एव अध्ययनं कृतवान् जियाङ्ग हाङ्गः अवदत् यत् परिश्रमस्य दृष्ट्या सा प्रायः चरमपर्यन्तं गता, परन्तु अद्यापि सा सर्वदा मार्गे एव अस्ति।
विश्वमञ्चे चीनीयक्रीडकाः आङ्ग्लभाषायां कियत् अपि उत्तमाः स्युः, तेषां देशीभाषिणां क्रीडकानां च मध्ये सर्वदा अन्तरं भवति संचारस्य अतिरिक्तं यत् अधिकं महत्त्वपूर्णं तत् सांस्कृतिक-अभ्यासानां भेदः, येन क्रीडकाः क्रीडायाः समये केषाञ्चन विस्तृतानां आवश्यकतानां अवहेलनां करिष्यन्ति तदतिरिक्तं परियोजनाप्रवीणतायाः दृष्ट्या जियाङ्ग हाङ्ग इत्यस्याः मतं यत् अद्यापि सुधारस्य स्थानं वर्तते, परन्तु किमपि न भवतु, सा अवदत् यत् सामान्यतया प्रदर्शनं कर्तुं सुलभं नास्ति तथा च "तस्याः कृते अस्माकं अपेक्षां अतिक्रान्तवती" इति अग्रे गच्छन्तु, अतिक्रमणं च कुर्वन्तु, यस्य कृते धैर्यं, आत्मविश्वासः, लचीलापनं च आवश्यकम्।
व्यावसायिकदृष्ट्या विश्वकौशलप्रतियोगितायां परिवर्तनं पुनः अन्तर्राष्ट्रीयमानकान् प्रदाति जियाङ्ग हाङ्गस्य मतं यत् शङ्घाईनगरस्य सम्पूर्णस्य होटेल-उद्योगस्य मानकेषु अधिकं सुधारः कर्तुं शक्यते, प्रतिभाप्रशिक्षणं च विश्वकौशल-मानकात् अपि शिक्षितव्यम्, अनुप्रयोगे च पाठ्यक्रमे समायोजनानि।
हू जिओ इत्यनेन अपि उक्तं यत् - "होटेलस्वागतपरियोजनानां अन्तर्राष्ट्रीयकरणस्य आवश्यकताः अधिकाः सन्ति। अन्येषां पारम्परिकपरियोजनानां अभ्यासः बन्दद्वारेषु कर्तुं शक्यते, परन्तु एषा परियोजना न शक्नोति। केवलं बृहत्तरं विश्वं द्रष्टुं द्वारं उद्घाट्य एव वयं उत्तमं कर्तुं शक्नुमः।
द पेपर रिपोर्टरः जियाङ्ग लेलै फ्रान्सदेशस्य लायन्तः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया