समाचारं

झाङ्ग जिके, नूतना वार्ता अस्ति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु "झाङ्ग जिके धनं गृहीत्वा पलायनम्" इति विषये अफवाः ध्यानं आकर्षितवन्तः ।

१४ सितम्बर् दिनाङ्के दवन न्यूज इत्यस्य अनुसारं क्लबस्य कर्मचारिणः अवदन् यत् झाङ्ग जिके इत्यनेन पुनः कक्षाः आरब्धाः, १३ दिनाङ्के च ऑनलाइन लाइव प्रसारणं कृतम्, मुख्यतया मध्यमस्तरीय-उच्चस्तरीय-टेबल-टेनिस्-छात्राणां मार्गदर्शनं कृतम् पूर्वं केचन कर्मचारीः अवदन् यत् झाङ्ग जिके अद्यैव विदेशयात्रायां व्यापारिकयात्रायां आसीत्।

चीनदेशस्य पुरुषाणां टेबलटेनिस्-क्रीडायां लियू गुओलियाङ्ग्, कोङ्ग् लिङ्गहुइ इत्येतयोः पश्चात् तृतीयः ग्राण्डस्लैम्-विजेता झाङ्ग् जिके अस्ति ।

२०२३ तमस्य वर्षस्य मार्चमासे झाङ्ग जिके स्वस्य व्यक्तिगतजनमतस्य अशान्तिकारणात् कतिपयान् मासान् यावत् मौनम् अभवत् ।

२०२३ तमस्य वर्षस्य एप्रिल-मासे चीन-टेबल-टेनिस्-सङ्घस्य प्रासंगिकाः जनाः पत्रकारेभ्यः पुष्टिं कृतवन्तः यत् झाङ्ग-जिके-महोदयः निवृत्तः अभवत् ।

झाङ्ग जिके करियरं परिवर्त्य प्रशिक्षकः अभवत्

२०२४ तमस्य वर्षस्य जनवरीमासे झाङ्ग जिके इत्यनेन झेजियाङ्ग-नगरस्य निङ्गबो-नगरस्य एकस्य क्लबस्य तकनीकीपरामर्शदातृरूपेण कार्यं कृत्वा क्लबस्य प्रचार-पोस्टरं स्थापितं । एतत् "टेबलटेनिस् प्रशिक्षण उच्चस्तरीयप्रशिक्षणशिबिरम्" स्वयं झाङ्ग जिके इत्यनेन पाठितम् इति कर्मचारिभिः पुष्टिः कृता ।

चित्रम्/क्लबस्य सार्वजनिकलेखे झाङ्ग जिके इत्यस्य अध्यापनस्य पोस्टरं स्थापितं

पोस्टरे दृश्यते यत् प्रशिक्षणशिबिरस्य आयोजनं दैनिकक्रीडामेजटेनिसक्लबद्वारा भवति, यत्र शुल्कं ४,००० युआन्/मासतः १२,५०० युआन्/मासपर्यन्तं भवति

२०२३ तमे वर्षे विवादे गभीररूपेण संलग्नः अभवत् ततः परं ९ मासानां अनन्तरं पुनः जनदृष्टौ झाङ्ग जिके प्रथमवारं दृश्यते । अनेके नेटिजनाः टिप्पणीं कृतवन्तः यत् "परिश्रमं कुर्वन्तु धनं च अर्जयन्तु", "जीविकायाः ​​कृते प्रौद्योगिक्याः उपरि अवलम्बनं लज्जाजनकं नास्ति", "अहं पुनः स्वस्य पुरातनकार्यं कर्तुं शक्नोमि" इति ।

स्रोतः - क्लबस्य आधिकारिकलेखः

१६ लक्षं युआन् दूरं कुर्वन्तु? क्लबः "झाङ्ग जिके पलायितवान्" इति अफवाः खण्डितवान् ।

११ सितम्बर् दिनाङ्के एकः नेटिजनः सामाजिकखाते स्क्रीनशॉट् स्थापितवान् यत् झाङ्ग जिके पलायितः भूत्वा १६ लक्षं युआन् अधिकं शिक्षणशुल्कं हृतवान् इति।

साभारः दवन न्यूज

११ दिनाङ्के अपराह्णे एकः मीडिया-सम्वादकः निङ्गबो-क्लबस्य सम्पर्कं कृतवान्, ततः कर्मचारिणः प्रतिक्रियाम् अददात् यत् एतादृशं किमपि नास्ति इति । तस्मिन् एव काले कर्मचारी अवदत् यत् झाङ्ग जिके अद्यकाले व्यापारयात्रायां गतः, सः निङ्गबोनगरे नास्ति।

क्लबस्य कर्मचारिणः अवदन् यत् झाङ्ग जिके अद्यापि सामान्यतया अध्यापनं करोति, तस्य पलायनं असम्भवं यतोहि शिक्षणशुल्कस्य १६ लक्षं युआन् भवति। सामान्यतया छात्राः स्वस्य शिक्षणशुल्कं १ तः २ मासान् पूर्वं ददति, सः अपि सामान्यतया फुटबॉलवर्गान् पाठयति यत् अक्टोबर् मासे एव दत्तस्य शिक्षणशुल्कस्य कारणात् तस्य पलायनं असम्भवम्।

१३ दिनाङ्के सायंकाले केचन नेटिजनाः तस्मिन् दिने झाङ्ग् जिके इत्यस्य लाइव्-शिक्षणस्य स्क्रीन-रिकार्डिंग् सामाजिक-माध्यमेषु स्थापयित्वा अवदन् यत्, “अन्तिमवारं तं दृष्ट्वा बहुकालः अभवत्, अहं तं यथार्थतया स्मरामि” इति

१४ दिनाङ्के कर्मचारिणां नवीनतमप्रतिक्रियानुसारं झाङ्ग जिके पुनः अध्यापनं आरब्धवान् अस्ति।

झाङ्ग जिके स्वमाध्यमेषु, लाइव स्ट्रीमिंग् इत्यत्र च संलग्नः अस्ति ।

चीन न्यूज नेटवर्क् इत्यस्य अनुसारं प्रतियोगितायाः बहिः फीका भवति चेदपि झाङ्ग जिके बहुधा विविधप्रदर्शनेषु दृश्यते, तथा च स्वमाध्यमेषु, लाइव् प्रसारणेषु अन्येषु क्षेत्रेषु अपि संलग्नः अस्ति यावत् सः ओलम्पिकविजेतायाः प्रभामण्डलं न धारयति स्म तावत् सः गतवर्षे जनमतस्य गभीरं संलग्नः आसीत् । ततः परं झाङ्ग जिके जनदृष्ट्या प्रायः अन्तर्धानं जातः ।

मञ्चे सार्वजनिकसूचनानुसारं झाङ्ग जिके इत्यस्य प्रशंसकाः ८० लक्षाधिकाः सन्ति ।

संवाददाता अवलोकितवान् यत् douyin खाता "zhang guiding table tennis superstar yang" निरन्तरं झाङ्ग जिके शिक्षणस्य बहुविधं विडियो पोस्ट् कृतवान् tianyancha आँकडानुसारं, अस्य खातेः सम्बद्धा कम्पनी ningbo haishu superstar yang cultural and creative studio (व्यक्तिगत औद्योगिकं व्यावसायिकं च गृहम्) अस्ति ) .

विडियो स्क्रीनशॉट

तियानन्चा इत्यस्य मते निंग्बो दैनिकक्रीडाक्लबः, यत्र झाङ्ग जिके तकनीकीपरामर्शदातृरूपेण कार्यं करोति, तस्य स्थापना २०१९ तमे वर्षे एककोटियुआन् इत्यस्य पञ्जीकृतपूञ्जीया कृता, यस्य १०% भागाः निङ्गबो टेबलटेनिससङ्घस्य स्वामित्वे अस्ति तथा च वास्तविकः नियन्त्रकः चेन् अस्ति यूक्सिङ्ग्, यस्य ९०% भागाः सन्ति ।

स्रोतः - दवन न्यूज, 21 शताब्दी बिजनेस हेराल्ड, गुओशी एक्स्प्रेस्, चाइना न्यूज नेटवर्क, तियान्याचा, सार्वजनिक सूचना

प्रतिवेदन/प्रतिक्रिया