समाचारं

योङ्गझौ क्रमाङ्कस्य ४ मध्यविद्यालये आदर्शगुणवत्ताविश्लेषणं उत्कृष्टताप्रशिक्षणसभा आयोजिता

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाल जाल क्षण समाचार सितम्बर १४ तारिख(संवाददाता ली जी तथा तांग क्षियाङ्गयुन) 11 सितम्बरस्य सायं योङ्गझौ क्रमाङ्कस्य 4 मध्यविद्यालये विद्यमानसमस्यानां विश्लेषणार्थं प्रसिद्धस्य शिक्षकस्य जियांग वेइडोङ्गस्य स्टूडियोस्य उपरि निर्भरं आदर्शगुणवत्ताविश्लेषणं उत्कृष्टताप्रशिक्षणसभां च आयोजितवती, अध्ययनं कृतवान् यत् कथं अग्रे सुधारः करणीयः the review preparation work, and guide शिक्षकाः समस्यासु ध्यानं ददति, सटीकनीतयः कार्यान्वन्ति, साहसेन च अग्रे गच्छन्ति। विद्यालयपक्षसमितेः सचिवः झोउ ली, विद्यालयपक्षसमितेः उपसचिवः प्राचार्यश्च गोङ्ग लुबिन् इत्यादयः सभायां उपस्थिताः भूत्वा प्रत्येकस्य ग्रेडविभागस्य निदेशकाः, प्रत्यक्षपदोन्नतिवर्गाणां कृते प्रत्येकस्य विषयस्य शिक्षकाः, कुञ्जी च भाषणं कृतवन्तः प्रसिद्धस्य शिक्षक-स्टूडियो-सदस्याः सभायां भागं गृहीतवन्तः । सभायाः अध्यक्षता विद्यालयपक्षसमितेः सदस्यः उपाध्यक्षः च झाङ्ग मिङ्ग्मिङ्ग् कृतवान् ।
सभायां प्रत्येकस्य विषयस्य शिक्षकाः विद्यालयस्य आदर्शपरिणामानां सावधानीपूर्वकं विश्लेषणं कृतवन्तः, लक्ष्यछात्राणां उत्तरपत्रेषु केन्द्रीकृत्य व्यक्तितः प्रश्नविश्लेषणं च कृतवन्तः तेषां विश्वासः आसीत् यत् प्रारम्भिकसमीक्षायां परीक्षायाः सज्जतायां च। लक्ष्यछात्राः प्रश्नानां समीक्षायां प्रश्नानां अर्थं दुर्बोधं च कृतवन्तः कारणेषु विचलनं, निम्नस्तरीयदोषाः सरलप्रश्नहानिः च, ज्ञाने मृतस्थानानि, कागदपत्रे अशोभनशुद्धिः, परीक्षासमयस्य अवैज्ञानिकविनियोगः च सन्ति। परीक्षायां उजागरितानां दोषाणां प्रतिक्रियारूपेण प्रतिभागिनः शिक्षणसामग्रीषु प्रत्यागत्य, शिक्षणसामग्रीणां अन्वेषणं कृत्वा, शीर्षस्थानां छात्राणां दुर्बलबिन्दून् समेकनार्थं उच्चगुणवत्तायुक्तानि साप्ताहिकपरीक्षापत्राणि स्वतन्त्रतया निर्मितवन्तः, छात्रान् स्वतन्त्रतया चिन्तयितुं च आग्रहं कृतवन्तः , पूर्णाङ्कजागरूकतां स्थापयन्तु, उत्तमशिक्षागुणवत्तां च अनुसृत्य .
उपलब्धीनां पूर्णतया पुष्टिं कुर्वन् विद्यालयपक्षसमितेः उपसचिवः प्राचार्यश्च गोङ्ग लुबिन् मुख्यशिक्षकान् शिक्षकान् च परीक्षादत्तांशस्य सावधानीपूर्वकं विश्लेषणं कृत्वा अध्ययनं कृत्वा विद्यमानसमस्याः समाधानं च ज्ञातुं आह। अग्रिमे चरणे कक्षायाः दक्षतायां सुधारं कर्तुं समीक्षां सज्जतां च चयनात्मकं संक्षिप्तं च भवितुमर्हति; तस्मिन् एव काले सः वर्गस्तरीयप्रबन्धनस्य सुदृढीकरणस्य, शिक्षकानां प्रबन्धनस्य सुदृढीकरणस्य, छात्राणां प्रबन्धनस्य सुदृढीकरणस्य, छात्राणां मनोवैज्ञानिकपरामर्शस्य सुदृढीकरणस्य, परिसरस्य सुरक्षां स्थिरतां च सुनिश्चित्य च आह्वानं कृतवान्
अन्ते विद्यालयपक्षसमितेः सचिवः झोउ ली इत्यनेन समापनभाषणं कृतम् सः स्नातकवर्गस्य शिक्षकानां प्रारम्भिकप्रयत्नानाम् उपलब्धीनां च अत्यन्तं पुष्टिं कृतवान्, उच्चविद्यालयस्य तृतीयश्रेण्यां शिक्षा शिक्षणकार्यं च शीर्षस्थाने अस्ति इति च दर्शितवान् विद्यालयस्य शिक्षायाः शिक्षणकार्यस्य च प्राथमिकता सर्वेषां शिक्षकाणां वर्तमानस्थितिः पूर्णतया अवगन्तुं भवति, भ्रातृविद्यालयैः सह अन्तरं अन्वेष्टुम्, विद्यमानसमस्यानां कारणानां च सावधानीपूर्वकं अन्वेषणं करणीयम्, समीक्षासज्जीकरणरणनीतयः अध्ययनं कर्तुं ध्यानं दत्तव्यम्, दैनिकशिक्षायाः शिक्षणस्य च निरीक्षणं करणीयम् , तथा समीक्षासज्जतायाः प्रभावशीलतायां प्रासंगिकतायां च सुधारं कृत्वा छात्रप्रशिक्षणं लक्ष्यं कुर्वन्तु। तस्मिन् एव काले सः आशास्ति यत् सर्वे वरिष्ठाः उच्चविद्यालयस्य शिक्षकाः निष्पादनस्य सामञ्जस्यपूर्णं शक्तिशालीं च दलभावनां निरन्तरं निर्वाहयिष्यन्ति, आत्मविश्वासं वर्धयिष्यन्ति, ऊर्जां संग्रहयिष्यन्ति, कष्टानां सामना करिष्यन्ति, २०२५ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायां नूतनानि सफलतानि प्राप्तुं प्रयतन्ते च।
अस्याः विश्लेषणसभायाः आह्वानेन विद्यालयस्य तृतीयश्रेणीयाः अनन्तरं शिक्षायाः, अध्यापनस्य, प्रबन्धनस्य च कृते प्रयत्नानाम् दिशा चिह्निता, लक्ष्याणि अधिकं स्पष्टीकृतानि, विजयस्य आत्मविश्वासः च सुदृढा अभवत्। मम विश्वासः अस्ति यत् आगामियात्रायां योङ्गझौ क्रमाङ्क-४ मध्यविद्यालयस्य सर्वे वरिष्ठाः शिक्षकाः छात्राः च निश्चितरूपेण बाधाः अतिक्रम्य शीर्षस्थाने आरोहणं करिष्यन्ति, संयुक्तरूपेण च स्वस्य वैभवं लिखिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया