समाचारं

अन्तर्राष्ट्रीय ओजोन स्तर संरक्षण दिवस |

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनान् दैनिक ग्राहक संवाददाता झाओ यिफान
ओजोनस्तरः पृथिव्यां जीवानां जीवितस्य प्रजननस्य च रक्षात्मकः छत्रः इति प्रसिद्धः अस्ति ओजोनस्तरस्य रक्षणस्य अर्थः पृथिव्यां जीवनस्य रक्षणम् । २०२४ तमे वर्षे अन्तर्राष्ट्रीय ओजोनस्तरसंरक्षणदिवसस्य अवसरे १२ सितम्बर् दिनाङ्के प्रातःकाले हेनान् प्रान्तीयपर्यावरणसंरक्षणसङ्घः तथा झेङ्गझौ युहुआ प्रयोगात्मकप्राथमिकविद्यालयस्य ५० शिक्षकाः छात्राः च हेनान् प्रान्तीयपारिस्थितिकीपर्यावरणनिरीक्षणसुरक्षाकेन्द्रे " न्यूनकार्बन यू" अन्तर्राष्ट्रीयओजोनस्तरसंरक्षणदिवसस्य प्रचार-अभियानं "अहं, नील-आकाशस्य रक्षणं करोमि" इति विषयेण कृतम्, तथा च ओजोन-स्तरस्य रक्षणार्थं "विशेष-कार्याणि" सजीव-विज्ञान-लोकप्रियीकरण-प्रथानां माध्यमेन यथा भ्रमणम् इत्यादीनां माध्यमेन प्रारब्धम् केन्द्रीयप्रयोगशाला, परिवेशवायुगुणवत्तापरामर्शकेन्द्रं, चलनिरीक्षणवाहनानि च ।
एतत् अवगम्यते यत् हेनान् प्रान्तीयपारिस्थितिकीपर्यावरणनिरीक्षणसुरक्षाकेन्द्रप्रयोगशाला हेनानप्रान्ते पर्यावरणनिरीक्षणप्रौद्योगिक्याः प्रमुखप्रयोगशाला अस्ति, एषा ७०० तः अधिकैः विविधैः उन्नतपर्यावरणनिरीक्षणयन्त्रैः सहायकसाधनैः च सुसज्जिता अस्ति, प्रान्तस्य पारिस्थितिकपर्यावरणप्रबन्धनस्य सेवां प्रदाति तथा पर्यावरणप्रदूषणं निवारणाय नियन्त्रणाय च महत्त्वपूर्णं तकनीकीसमर्थनं प्रदातव्यम्।
हेनान् प्रान्तीयपारिस्थितिकीपर्यावरणनिरीक्षणसुरक्षाकेन्द्रस्य विशेषज्ञैः छात्राणां नेतृत्वं कृत्वा जलस्य, वायुस्य, मृत्तिका, शोरस्य, ठोसअपशिष्टस्य, जीवविज्ञानस्य, ओडीएसस्य, पारिस्थितिकदूरसंवेदनस्य च निगरानीयसाधनानाम् अवलोकनं कृतम्, तथा च छात्राणां कृते प्रयोगप्रक्रियायाः प्रदर्शनं स्थले एव कृतम्।
"ओजोनस्तरस्य भूमिका का अस्ति?" "अन्तर्राष्ट्रीयपर्यावरणे ओजोनस्तरस्य रक्षणार्थं किं कर्तव्यम्?" वायुगुणवत्तापरामर्शकेन्द्रं, प्रान्तीयपारिस्थितिकीपर्यावरणनिरीक्षणं सुरक्षाकेन्द्रविशेषज्ञाः सन जुनपिङ्गः, मा शुआङ्गलियाङ्गः च छात्राणां कृते अद्भुतानि विज्ञानव्याख्यानानि दत्तवन्तः।
बहिः आगत्य छात्राः परिवेशवायुमोबाइलनिरीक्षणवाहनानि, pm2.5 ऑनलाइनस्रोतविश्लेषणं चलनिरीक्षणवाहनानि, पर्यावरणीय आपत्कालीननिरीक्षणवाहनानि च इत्यादीनां चलनिरीक्षणवाहनानां दर्शनं कृतवन्तः। पारिस्थितिकी-पर्यावरण-संरक्षण-कार्यस्य निकट-सम्पर्कस्य माध्यमेन सर्वेषां पर्यावरण-संरक्षणस्य महत्त्वस्य गहनतया अवगमनं भवति, ते सर्वे व्यक्तवन्तः यत् भविष्ये तेषां दैनन्दिन-अध्ययन-जीवने च पर्यावरण-संरक्षणस्य, व्यवहारस्य च विषये अधिकं ध्यानं दास्यन्ति, समर्थनं च करिष्यन्ति, प्रवर्धयिष्यन्ति च हरितवर्णीयं न्यूनकार्बनयुक्तं च जीवनम् ।
“एकस्य पर्यावरणसंरक्षणसामाजिकसङ्गठनस्य रूपेण प्रान्तीयपर्यावरणसंरक्षणसङ्घः सदैव शी जिनपिङ्गस्य पारिस्थितिकसभ्यताविचारस्य सक्रियरूपेण अभ्यासं कृतवान् अस्ति वयम् आशास्महे यत् अस्य आयोजनस्य माध्यमेन वयं युवानः पारिस्थितिकीपर्यावरणसंरक्षणस्य अवधारणायाः सचेतरूपेण अभ्यासं कर्तुं शिक्षितुं मार्गदर्शनं च कर्तुं शक्नुमः पर्यावरणसंरक्षणस्य, संरक्षणस्य, पारिस्थितिकीशास्त्रस्य च जागरूकताम्, विश्वे च योगदानं ददतु पर्यावरणसंरक्षणार्थं स्वप्रयत्नानाम् योगदानं कुर्वन्तु।" प्रान्तीयपर्यावरणसंरक्षणसङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत्, "भविष्यत्काले वयं परिसरेषु, समुदायेषु प्रवेशं निरन्तरं करिष्यामः , तथा उद्यमाः हरितपर्यावरणसंरक्षणस्य विविधरूपेण जनकल्याणकारीक्रियाकलापानाम् अङ्गीकारं कर्तुं सुन्दरस्य हेनानस्य निर्माणे सहायतां कर्तुं "।
प्रतिवेदन/प्रतिक्रिया