समाचारं

kweichow moutai, अत्यन्तं कठिनः मध्यशरदमहोत्सवः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मध्यशरदमहोत्सवे मद्यस्य विक्रयस्य न्यूनता अन्धविवेकी भवति, ब्राण्ड् वा ग्रेड् वा न कृत्वा अपि मौताई पूर्ववत् न विक्रयति। ई-वाणिज्य-मञ्चेषु अद्यापि १५०,००० तः न्यूनाः जनाः किफायती-फेइटियन-मौटाई-मद्यं धारयन्ति यत् एकदा कोटि-कोटि-जनैः गृहीतम् आसीत् उपभोक्तृणां संख्यायां न्यूनतायाः कारणात् एप्रिलमासात् आरभ्य फेइटियन मौटाई इत्यस्य विक्रयमूल्यं न्यूनस्तरं यावत् भ्रमति।क्वेइचोव मौतैअस्मिन् वर्षे स्टॉकमूल्यं अपि २२% संकुचितम् अस्ति । इति

01. मौतैः शिखरऋतौ व्यस्तः नास्ति

प्रत्येकं मध्यशरदमहोत्सवः, राष्ट्रियदिवसः च मद्यविक्रयस्य शिखरऋतुः भवति, "मद्यस्य राजा" इति रूपेण मौतैः अनेकगुणानां कारणात् अपवादः नास्ति परन्तु अस्मिन् वर्षे पूर्ववर्षेभ्यः स्थितिः बहु भिन्ना अस्ति मद्यव्यापारिणः अवदन् यत् "एतत् विपण्यं किञ्चित् कठिनं ज्ञातुं शक्यते" इति ।

"अस्मिन् वर्षे मध्यशरदमहोत्सवे चन्द्रः पूर्ववत् उज्ज्वलः एव तिष्ठति, परन्तु मौताई इत्यत्र उत्सवस्य वातावरणस्य अभावः अस्ति।"

मद्य-उद्योगस्य एकः अभ्यासकः अवदत् यत् अस्मिन् वर्षे मध्य-शरद-महोत्सवे मद्यस्य विक्रय-क्षयः अन्धविवेकपूर्णः आसीत्, ब्राण्ड् वा ग्रेड् वा न कृत्वा।

"पूर्ववर्षेषु ग्राहकाः अवकाशदिनेषु मूलपेटिकासु वा शिथिलेषु शीशकेषु वा बहुधा फेइटियन-मौटाई-इत्येतत् क्रीणन्ति स्म, केचन स्वस्य कृते पिबितुं केचन च दानाय" इति एकः मद्यव्यापारी यः मौटाई-व्यापारे दीर्घकालं यावत् अस्ति, सः अवदत् " "वित्तीयविश्वः", अस्मिन् वर्षे केवलं कतिचन जनाः एव तत् क्रेतुं आगतवन्तः, पूर्ववर्षेभ्यः अपेक्षया विक्रयः बहु न्यूनः अभवत् । अन्यः मद्यव्यापारी अवदत् यत् अस्मिन् वर्षे तस्य फेइटियन मौटाई इत्यस्य विक्रयः प्रायः ४०% न्यूनीकृतः अस्ति तथा च पुरातनग्राहकानाम् पुनर्क्रयणस्य दरः अधिकः नास्ति।

चरमऋतौ मद्यविक्रयः न प्रफुल्लितः भवति, येन क्वेइचो मौटाई इत्यस्य शेयरमूल्यं पुनः पुनः पतति । १३ सितम्बर् दिनाङ्के क्वेइचो मौटाई पूर्वदिने ३.२६% पतित्वा २.३२% न्यूनीकृतः, समापनमूल्यं नवम्बर् २०२२ तः नूतनं न्यूनतमं स्तरं प्राप्तवान्, कुलविपण्यमूल्यं च १.६४ खरब युआन् यावत् पतितम् तस्मिन् दिने व्यापारसत्रे एकदा क्वेइचो मौटाई इत्यस्य शेयरमूल्यं १३०० युआन्-चिह्नात् न्यूनं जातम्, तत्सम्बद्धाः विषयाः तत्क्षणमेव अग्रणीः अभवन्वेइबोउष्ण अन्वेषणम्।

२०२४ तः अधुना यावत् kweichow moutai इत्यस्य शेयरमूल्यं ९ मासाधिकेषु २२.८८% न्यूनीकृतम् अस्ति, तस्य कुलविपण्यमूल्यं च ४७२.३ अरब युआन् वाष्पीकरणं जातम् अस्ति वाष्पीकरणमूल्यं उद्योगस्य द्वितीयबृहत्तमकम्पनीयाः अपेक्षया अधिकं अस्तिवुलियाङ्ग्ये१३ सितम्बर् दिनाङ्के विपण्यमूल्यं प्रायः ५० अरब युआन् अधिकं आसीत् ।

सर्वे कारणानि अपि विश्लेषयन्ति केचन जनाः अवदन् यत् "यस्मिन् क्षणे मौतई स्वस्य आर्थिकगुणान् नष्टं करोति तस्मिन् क्षणे तत् मद्यं भविष्यति, तस्य यथायोग्यं मूल्यं प्रति आगमिष्यति च।" तीक्ष्णतया, तथा च संग्रहमूल्यं शून्यं यावत् पतितम्, यथा डाकटिकटविपणनम् "अधिकाः जनाः अवदन्: "मौतई प्रौद्योगिक्याः पतनं वास्तविक उच्च-प्रौद्योगिक्याः उदयस्य साक्षी भवितुं समयः अस्ति।

न केवलं, kweichow moutai इत्यस्य मूल-उत्पादस्य feitian moutai इत्यस्य मूल्यम् अपि पतति ।

वाइन उद्योगस्य आँकडा एजेन्सी "अद्यस्य मद्यमूल्यं" दर्शयति यत् 14 सितम्बर् दिनाङ्के 2024 तमे वर्षे feitian moutai इत्यस्य मूलपेटीमूल्यं 2,500 युआन्/बोतलस्य समीपे आसीत्, यत् 2,510 युआन्/बोतलस्य समीपे आसीत्, यत् पूर्वस्मात् 25 युआन्/बोतलस्य न्यूनम् आसीत् day and 9 मासस्य प्रथमे दिनाङ्के मूल्यं १५० युआन्/शीशी न्यूनीकृतम् । तस्मिन् दिने बल्क-बोतलेषु फेइटियन-मौटाई-इत्यस्य मूल्यं २३८० युआन्/बोतलम् आसीत्, यत् दिवसद्वयात् पूर्वं २० युआन्/बोतलं न्यूनम् आसीत् ।

एतत् अद्यापि थोकसन्दर्भमूल्यं टर्मिनलबाजारे फेइटियन मौटाई इत्यस्य मूल्यम् अपि न्यूनं भवति, यत्र अनेके प्रमुखाः ई-वाणिज्यमञ्चाः एकस्याः बोतलस्य अनुदानं प्रायः २,२७५ युआन्-रूप्यकाणि कुर्वन्ति

वस्तुतः अस्मिन् वर्षे एप्रिलमासात् आरभ्य फेइटियन मौटाई इत्यस्य मूल्यं न्यूनस्तरं यावत् भ्रमति। मध्यशरदमहोत्सवस्य, राष्ट्रियदिवसस्य च आगमनेन अपि पुनर्प्राप्तिः न अभवत् अपितु द्विगुणमहोत्सवकाले अन्यं क्षयस्य दौरं आरब्धवान् ।

अप्रैलमासे feitian moutai इत्यस्य सन्दर्भ थोकमूल्यं ड्रैगन बोट महोत्सवस्य पूर्वसंध्यायां 2,600 युआन्/बोतलस्य अधः पतितम्, ड्रैगन बोट महोत्सवस्य अनन्तरं 2,500 युआन/बोतलस्य "संतुलनरेखा" इत्यस्मात् अधः पतितम्; प्रायः २,४०० युआन्/बोतलम्, सर्वे अद्यापि वाइनव्यापारिणः चिन्तिताः आसन् यत् फेइटियन मौताई इत्यस्य "तलरेखा" २,२०० युआन्/बोतलस्य अधः पतति तथापि जूनमासस्य अन्ते एकदा २,१०० युआन्/बोतलस्य अधः पतितम्, ततः च पुनः भ्रमितुं आरब्धवान्।

"अद्यतनस्य मद्यस्य मूल्यम्" दर्शयति यत् अगस्तमासे एकदा फेइटियन मौटाई इत्यस्य सन्दर्भथोकमूल्यं २४०० युआन्-अधिकं यावत् पुनः प्राप्तम्, परन्तु सितम्बरमासे पुनः न्यूनतां प्रारब्धवान्, मूलपेटिकानां बल्क-बोतलानां च मूल्यान्तरं लघुतरं लघुतरं च अभवत् १४ सितम्बर् दिनाङ्के मूल्यान्तरं केवलं १३० युआन्/शीशी अस्ति, यदा तु १ सितम्बर् दिनाङ्के द्वयोः मध्ये मूल्यान्तरं २९५ युआन्/शीशी अस्ति ।

वाइन वृत्ते 53% 500ml feitian moutai इत्यस्य मूलपेटी शिथिलस्य बोतलस्य अपेक्षया अधिकं मूल्यवान् अस्ति एकं पुटम् । यतो हि मौटाई इत्यस्य मूलपेटी संग्रहणार्थं उपहारदानार्थं च अधिकं उपयुक्ता भवति, नकलीकरणं च अधिकं कठिनं भवति, अतः मूलपेटी शिथिलपुटस्य तुलने अधिकं "दुर्लभः" भवति यदा कतिपयवर्षेभ्यः पूर्वं विपण्यं प्रफुल्लितं भवति स्म तदा फेइटियन मौटाई इत्यस्य मूलपेटिकाः शिथिलपुटस्य अपेक्षया प्रतिपुटं पञ्चषट् वा युआन् अधिकं महत् मूल्यं प्राप्नुवन्ति स्म ।

९ सितम्बर् दिनाङ्के क्वेइचो मौटाई इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकपरिणामसमागमे निवेशकाः पृष्टवन्तः यत् फेइटियन मौताई इत्यस्य मूल्यं पतनेन कम्पनीयाः शेयरमूल्ये यत् विशालं दबावं भवति तस्य निवारणं कथं करणीयम् इति विभिन्नप्रान्तेषु क्षेत्रेषु च विपण्यसंशोधनं कृतवान् सामरिकं सामरिकं च प्रणालीं निरन्तरं सुदृढं कुर्वन्तु यत् व्यवस्थितं समन्वितं च भवति, तथा च समग्रबाजारस्य स्थितिः तुल्यकालिकरूपेण स्थिरः भवति।

02. वित्तीयगुणाः क्षीणाः भवन्ति

फेइटियन मौटाई इत्यस्य उपभोक्तृसमूहाः परिवर्तिताः सन्ति ।

मद्यउद्योगस्य टिप्पणीकारः जिओ ज़ुकिङ्ग् इत्यस्य मतं यत् पूर्वं फेइटियन मौटाई इत्यस्य मुख्यग्राहकाः मुख्यतया त्रयः प्रमुखाः उद्योगाः आसन् - अचलसम्पत्, बृहत् आधारभूतसंरचना, वित्तीयउद्योगः च सम्प्रति एतेषु त्रयेषु उद्योगेषु गहनसमायोजनं भवति ।

फेइटियन मौटाई इत्यस्य लोकप्रियता अपि तस्य आर्थिकगुणेभ्यः अविभाज्यम् अस्ति । अधुना वित्तीयगुणाः अपि क्षीणाः भवन्ति ।

"केचन जनाः वदन्ति यत् एतत् यतोहि युवानः इतः परं मद्यं न पिबन्ति। वस्तुतः क्वेइचौ मौटाई इत्यस्य शेयरमूल्ये न्यूनतायाः मुख्यकारणं वित्तवित्तीकरणम् अस्ति। अन्तिमेषु वर्षेषु फेइटियन मौटाई इत्यस्य मूल्यस्य वृद्धिः बहुधा निवेशेन चालिता अस्ति माङ्गं, तथा च जनाः फेइटियन मौताई इत्यस्य संग्रहणं कुर्वन्ति, यथा अचलसम्पत् बहुधा निवेशमागधाना चालिता भवति, एकदा निवेशस्य माङ्गल्यं शिखरं प्राप्नोति तदा अनिवार्यतया वित्तवित्तीकरणस्य प्रक्रियां प्रारभ्यते” इति केचन विश्लेषकाः मन्यन्ते।

लाभं प्राप्तुं पुनः विक्रयणं कुर्वन्तः "लघुखुदरा" स्केलपराः अपि क्षीणाः भवन्ति ।

येषु वर्षेषु feitian moutai इत्यस्य उल्लासः आसीत्, kweichow moutai distillery इत्यस्य आधिकारिकवितरकाणां च अतिरिक्तं, मार्केट् मध्ये एकः सम्पूर्णः औद्योगिकशृङ्खला निर्मितः, यत्र scalpers, wine merchants, hoarders, investors and hypers... i couldn't tell at the moment., वास्तविकः "माओ-प्रशंसकः" कः ?

kweichow moutai इत्यस्य चैनलसुधारः, भवेत् तत् jd.com तथा tmall इत्यत्र आरक्षणविक्रयः, अथवा प्रत्यक्षविक्रयचैनलस्य imoutai इत्यस्य प्रारम्भः, "माओताई प्रशंसकानां" समूहस्य विस्तारं निरन्तरं कर्तुं शक्नोति।

बहवः युवानः ये मद्यमेजसंस्कृतिः न पिबन्ति, न च रोचन्ते, ते क्रमेण "माओ-प्रशंसकाः" अभवन्, स्नैप-अप, पुनः विक्रयणं, संग्रहणं च कुर्वन्ति । फेइटियन मौटाई इदानीं मद्यः नास्ति, अपितु “वित्तीयप्रबन्धन-उत्पादः” अस्ति यः धनसञ्चयं करोति, वर्धमानं प्रतीक्षमाणानां स्टॉकानां संग्रहणं च करोति, “यथा यथा अधिकं वर्धन्ते, तावत् अधिकं अनुमानं कुर्वन्ति” इति

स्पष्टतया वक्तुं शक्यते यत् बहवः तथाकथिताः "माओ-प्रशंसकाः" वस्तुतः "स्केल्पर्" भवन्ति, परन्तु तेषां आकारः भिन्नः भवति ।

यदा विगतकेषु वर्षेषु लोकप्रियम् आसीत् तदा jd.com इत्यत्र moutai इत्यस्य ग्रहणार्थं नियुक्तिः करणं "दैनिकक्रियाकलापः" आसीत् यस्मिन् कोटिकोटिजनाः भागं गृह्णन्ति स्म ।उदाहरणार्थं २०२१ तमस्य वर्षस्य जनवरीमासे आरम्भे ये जनाः नियुक्तिं कृतवन्तः तेषां संख्या buy feitian moutai for 1,499 yuan on jd.com एकस्मिन् दिने २० लक्षं व्यतीतम् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के जेडी डॉट् कॉम् इत्यत्र १,४९९ युआन्-मूल्यकस्य फेइटियन-मौटाई-इत्यस्य आरक्षणं कृतवन्तः जनाः १५०,००० तः न्यूनाः आसन् ।

माओताई अपि "बहिः त्यक्तः" भवितुं आरब्धः अस्ति ।

गुओताई जुनान् इत्यनेन अद्यैव एकस्मिन् शोधप्रतिवेदने सूचितं यत् भविष्यं दृष्ट्वा अनुमानं भवति यत् मद्यस्य सेवनस्य "अचलसम्पत्निर्भरतां दूरीकर्तुं" "विलासितां दूरीकर्तुं" च लक्षणं निरन्तरं प्रकाशितं भविष्यति।

kweichow moutai परिवर्तनं चालयति। जुलैमासे आयोजिते क्वेइचो मौताई २०२४ अर्धवर्षीयबाजारकार्यसम्मेलने क्वेइचो मौताई इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धं उद्योगसमायोजनस्य अस्य दौरस्य माध्यमेन गन्तुं महत्त्वपूर्णः अवधिः अस्ति तथा च २०२४ तमस्य वर्षस्य लक्ष्याणि कार्याणि च सम्पन्नं कर्तुं महत्त्वपूर्णः अवधिः अस्ति।

kweichow moutai इत्यनेन सभायां एकस्मिन् प्रमुखे बिन्दौ अपि बलं दत्तम् - त्रीणि परिवर्तनानि कर्तुं - "प्रथमं ग्राहकसमूहानां परिवर्तनं, एकशृङ्गानाम्, विशेषनवीनकम्पनीनां, लघुदिग्गजानां अन्ये च उद्यमानाम् लक्ष्यीकरणं, नूतनशक्तिः, जैवप्रौद्योगिकी, डिजिटलप्रौद्योगिकी इत्यादीनां संवर्धनं च .उदयमान-उद्योगेषु अभ्यासकाः नवीनाः उपभोक्तृसमूहाः सन्ति, ये सम्भाव्य-उद्योगान् भविष्यत्-उद्योगान् च लक्ष्यं कृत्वा व्यावसायिक-उपभोगस्य विकासं कुर्वन्ति, तत्सहकालं च परिवारस्य मित्राणां च समागमाः इत्यादीनां दृश्यानां विकासः भवति विचारः 'पक्षिणः पक्षिणः एकत्र समूहः' इत्यस्मात् 'जनाः एकत्र सङ्घटनं कुर्वन्ति' इति परिवर्तनं भवितुमर्हति जनसंख्यायाः विभिन्नवर्गाणां कृते सेवासंकल्पना 'उत्पादविक्रयणात्' 'जीवनशैल्याः विक्रयणं' यावत् परिवर्तिता अस्ति।

"मौताई इत्यस्य एते त्रयः प्रमुखाः परिवर्तनाः परिणामानां परीक्षणार्थं समयं गृह्णन्ति इति ज़ियाओ झुकिङ्ग् इत्यनेन उक्तं यत् वर्तमानकाले निवेशकाः अपि चिन्तिताः सन्ति यत् क्वेइचो मौताई इत्यस्य त्रयः प्रमुखाः परिवर्तनाः कियत्कालं यावत् भवन्ति, ते किं परिणामं प्राप्नुयुः इति।

03. माओताइ-अधीनं मद्यम् अपि कठिनम् अस्ति

क्वेइचोव मौटाई “मद्यस्य राजा” अस्ति तथा च “दबावस्य प्रतिरोधस्य” सर्वोत्तमक्षमतायुक्तः अस्ति । अधुना मौताई अपि तत् सहितुं न शक्नोति।

माओताई इत्यस्य अन्तर्गतं वुलियाङ्ग्ये, यान्घे कम्पनी लिमिटेड्, लुझौ लाओजियाओ, शान्क्सी फेन्जिउ इत्यादीनां दिग्गजानां शेयरमूल्यानि अपि न्यूनानि भवन्ति । "वित्तीयविश्व" इत्यनेन ज्ञातं यत् २०२४ तमे वर्षात् १३ सितम्बरमासस्य समाप्तिपर्यन्तं वुलियान्ग्ये १९.२८%, शान्क्सी फेन्जिउ ३३.४६%, लुझौ लाओजियाओ ४१.२२% न्यूनता अभवत् न कश्चित् मुक्तः अभवत्।

मद्य-उद्योगस्य विश्लेषकः कै ज़ुएफेइ इत्यनेन उक्तं यत् मन्द-सामाजिक-उपभोक्तृ-माङ्गल्याः कारणात् उच्च-सूची, न्यून-विक्रयः, मूल्य-विपर्ययः इत्यादीनि समस्याः उद्योगे सामान्याः सन्ति सूचीकृतमद्यकम्पनीनां शेयरमूल्यानां न्यूनता, समग्रपूञ्जीकठिनतानां अतिरिक्तं, एतदपि दर्शयति यत् यथा यथा उद्योगसमायोजनं गभीरं भवति तथा तथा विपण्यं अधिकं विभक्तं भवति।

एकः मद्यव्यापारी अवदत् यत् तस्य कृते अस्मिन् वर्षे मध्यशरदमहोत्सवः अन्तिमेषु वर्षेषु मध्यशरदमहोत्सवः सर्वाधिकं कठिनः अस्ति।

"मद्यविपण्यं अद्यापि चरमऋतौ मन्दं वर्तते। उच्चस्तरीयानाम् उत्पादानाम् मूल्यानि न्यूनीकृतानि, मन्दसामूहिकसेवनेन च उद्योगः पीडितः। सकारात्मकरूपेण दृष्ट्वा, उद्योगः सम्प्रति तलपदे अस्ति, तथा च अपेक्षा अस्ति यत् भविष्यति an industry-wide inventory turning point around the spring festival next year केचन लाभाः विपण्यं ब्राण्ड् च पुनः प्राप्तुं वर्धयितुं च आरब्धाः, येन प्रमुखमद्यस्य मूल्यानां स्थिरीकरणं जातम्," इति कै ज़ुफेई विश्लेषितवान्।

वस्तुतः मद्यस्य मापदण्डरूपेण फेइटियन मौताई इत्यस्य बहुविधाः गुणाः सन्ति यदि विपण्यमूल्यं न्यूनीभवति चेदपि तावत्पर्यन्तं मूल्यपरिवर्तनं न भविष्यति तथापि फेइटियन मौटाई इत्येतत् विहाय अन्ये मूलमद्यपदार्थाः पूर्वमेव विपर्ययिताः सन्ति।

kweichow moutai इत्यस्य उत्पादसंरचना मुख्यतया "moutai liquor" तथा "series liquors" इति विभक्तम् अस्ति । तेषु "मौताई" मुख्यतया फेइटियन क्वेइचौ मौताई, क्वेइचो मौतई (विवाहभोज), आयुः क्वेइचौ मौताई (१५, ३०, ५०, इत्यादयः), क्वेइचौ मौताई (निधिः), क्वेइचो मौताई (ठीकम्), क्वेइचो मौतई मद्य (राशिः) अन्तर्भवति sign), इत्यादयः "मद्यस्य श्रृङ्खला" मौताई प्रिन्स मद्यः, हन्जियाङ्ग मद्यः, लाइमाओ मद्यः, क्वीचौ डाकु, मौताई यिंगबिन् मद्यः, मौताई १९३५ इत्यादयः सन्ति ।

२०२२ तमस्य वर्षस्य जनवरीमासे मौटाई १९३५ इत्यस्य प्रारम्भात् आरभ्य क्वेइचो मौटाई इत्यनेन प्रचारितः मुख्यः "श्रृङ्खला मद्यः" अस्ति, एकः अपि न । माओताई १९३५ कतिपयशतयुआन् मूल्यं "श्रृङ्खलामद्यं" सहस्रयुआन् अधिकं यावत् विक्रयति, विपण्यस्य कृते वुलियाङ्ग्ये, गुओजियाओ १५७३ च सह स्पर्धां करोति । "imoutai" app इत्यत्र moutai 1935 इत्यपि तस्य मुख्यं उत्पादम् अस्ति ।

मौटाई इति शब्दस्य प्रबलेन ब्राण्ड्-आकर्षणेन सह बहवः जनाः मौटाई १९३५ इत्यस्य प्रक्षेपणानन्तरं "क्रेतुं त्वरितम्" अगच्छन् । तस्मिन् समये फेइटियन मौताई इत्यस्य प्रचारः अतीव आसीत्, मौताई १९३५ इत्यपि मार्केट्-अटकलानां लक्ष्यं जातम् ।

२०२३ तमे वर्षे वार्षिकप्रतिवेदने क्वेइचो मौतई १९३५ तमे वर्षे "उद्योगचमत्कारस्य" निर्माणं कृत्वा तस्य प्रक्षेपणानन्तरं केवलं वर्षद्वये एव दशकोटिरूप्यकाणां राजस्वं प्राप्य प्रमुखं एकलं उत्पादं भवितुं केन्द्रितवान् मौटाई १९३५ क्वेइचो मौटाई श्रृङ्खलायां महत्त्वपूर्णं एकलं उत्पादं जातम् ।

अधुना मौटाई १९३५, यस्य आधिकारिकमार्गदर्शकमूल्यं १,१८८ युआन् अस्ति, अधुना imoutai इत्यत्र १,१८८ युआन् इत्यत्र विक्रयणार्थं उपलभ्यते प्रमुखेषु ई-वाणिज्यमञ्चेषु तस्य मूल्यं पूर्वमेव प्रायः ८५० युआन् यावत् न्यूनीकृतम् अस्ति, यत् उल्टावस्थायां वर्तते .

मौताई १९३५ "द्वय-पट्टिका" चैनलमूल्यं स्वीकुर्वति, यस्मिन् नियोजितं पूर्वकारखानमूल्यं ७९८ युआन्/बोतलं भवति तथा च अनियोजितं पूर्वकारखानमूल्यं १,०८८ युआन्/बोतलं भवति १४ सितम्बर् दिनाङ्के moutai 1935 इति tmall मञ्चे moutai prince प्रमुखभण्डारे 888 yuan/bottle कृते विक्रीतम्, jd.com इत्यत्र 859 yuan कृते स्वयमेव संचालितम्, pinduoduo इत्यस्य दशकशः अरबौ अनुदानेन सह मूल्यं केवलं 758 yuan/ कूपी।

वस्तुतः १९३५ तमे वर्षे मौटाई इत्यस्य वर्तमानस्थितिः केवलं फेइटियन मौताई इत्येतस्मात् अपि अन्येषां बहवः मद्यपदार्थानां सूक्ष्मविश्वः एव अस्ति ।

पिण्डुओडुओ इत्यस्य दशकोटिशः अनुदानेन अष्टमपीढीयाः वुलियान्ग्ये इत्यस्य द्वयोः शीशयोः मूल्यं १,७४४ युआन्, एकस्य शीशकस्य मूल्यं ८७२ युआन्; अस्मात् दृष्ट्या ते सम्प्रति उल्टावस्थायां सन्ति ।

चीन मर्चेंट्स् सिक्योरिटीज इत्यनेन अद्यैव एकस्मिन् शोधप्रतिवेदने सूचितं यत् अस्मिन् वर्षे आपूर्तिपक्षे भेदः जातः, यत्र उच्चस्तरीयाः उपउच्चस्तरीयाः च निवेशाः गतवर्षस्य अपेक्षया अधिकं सावधानाः सन्ति, क्षेत्रीयमद्यकम्पनीनां नीतिनिवेशः तुल्यकालिकरूपेण सक्रियः अस्ति। पूंजीबाजारे अद्यतनं निरन्तरसमायोजनं दृष्ट्वा पर्याप्तरूपेण निराशावादीः अपेक्षाः निर्मिताः यदि द्विगुणितोत्सवः तनावपरीक्षायां जीवितुं शक्नोति तर्हि तस्य कारणेन शेयरमूल्ये विपर्ययः भविष्यति इति अपेक्षा अस्ति।

(लेखक |. झांग ज़ियांगयांग, 1999।सम्पादयतु | वू युए