समाचारं

वान्चाई4∣धावनस्य संक्षिप्तः इतिहासः, दशवर्षीयः भगदड़ः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः "चीनवेगः" प्रचलति। आँकडानि दर्शयन्ति यत् २०१२ तमे वर्षे मम देशस्य नूतन ऊर्जावाहनस्य विक्रयः प्रायः १३,००० यूनिट् आसीत् २०२१ तमे वर्षे एषा संख्या ३.५२१ मिलियन यूनिट् यावत् अभवत्, यत् २७० गुणाधिकं वृद्धिः अभवत् उत्पादनं विक्रयः च ७ वर्षाणि यावत् विश्वे प्रथमस्थानं प्राप्तवान्

२०१२ तः २०२१ पर्यन्तं दशवर्षं न केवलं चीनदेशे नूतनानां ऊर्जावाहनानां द्रुतविकासस्य दशकं, अपितु नूतनपट्टिकायां अनहुई इत्यस्य पूर्णस्प्रिन्ट् इत्यस्य दशकम् अपि अस्ति बहु अनुभवं सञ्चितं अनहुई ऑटोमोबाइलं न केवलं बृहत्तरे मञ्चे उद्भूतम्, अपितु वैश्विकनवीन ऊर्जावाहनानां विकासे अपि प्रबलं प्रेरणाम् अयच्छत्।

"पुराणमार्गः" तः "नवः पटलः" यावत् ।

२००९ तमे वर्षात् चतुर्भिः विभागैः संयुक्तरूपेण विद्युत्वाहनानां कृते "दशनगराणि, सहस्राणि वाहनानि" इति प्रौद्योगिकीप्रदर्शनपरियोजना आरब्धा, येन आधिकारिकतया नूतनऊर्जावाहन-उद्योगस्य विकासः आरब्धः

परन्तु तत्कालीनाः अधिकांशः नूतनाः ऊर्जायानाः तैलस्य स्थाने विद्युत्प्रवाहस्य उत्पादाः आसन्, तेषां सुरक्षा, शक्तिः, अन्तरिक्षस्य वा लाभः नासीत् जीवनम्‌।

मम देशस्य नूतनानां ऊर्जायानानां कीदृशी शक्तिः विकसितव्या? दशवर्षपूर्वस्य "त्रयः ऊर्ध्वाधराः त्रयः क्षैतिजाः च" इति रणनीतिः स्पष्टतया परिभाषिता अस्ति । विगतदशवर्षेषु विविधाः कम्पनयः विविधाः प्रयासाः कुर्वन्ति ।

क्षिया शुन्ली बैटरी "मार्गदर्शकः" अस्ति । १९९९ तमे वर्षे हेगोङ्ग् प्रौद्योगिकीविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा ज़िया शुन्ली आन्तरिकदहनइञ्जिनस्य तकनीकीविशेषज्ञात् नूतनविद्युत्विभागस्य प्रमुखत्वेन संक्रमणं कृत्वा नवीन ऊर्जावाहनानां अनुसन्धानविकासाय दीर्घमार्गं आरब्धवान् विद्युत्वाहनानि निर्मातुं, चीनं पाकिस्तानं च विद्युत्प्रवाहं कर्तुं, विविधनवीन ऊर्जाप्रौद्योगिकीमार्गान् प्रयत्नार्थं च सीसा-अम्ल-बैटरी-प्रयोगं कुर्वन्तु... बैटरी-प्रौद्योगिकी प्रयोगानां माध्यमेन क्रमेण परिपक्वतां प्राप्तवती अस्ति तथा च jac इत्यस्य अद्वितीयं मधुकोश-बैटरी-प्रौद्योगिकी निर्मितवती अस्ति।

परन्तु मोटरस्य, इलेक्ट्रॉनिकनियन्त्रणस्य च दृष्ट्या jac अद्यापि तुल्यकालिकरूपेण दुर्बलम् अस्ति । २००९ तमे वर्षे अपि जेएसी हेगोङ्ग विश्वविद्यालयेन जुयी ऑटोमेशनेन सह सहकार्यं कृत्वा नूतनं ऊर्जावाहन-इञ्जिनीयरिङ्ग-संशोधन-संस्थानं स्थापयति स्म हेगोङ्ग-विश्वविद्यालयस्य प्रौद्योगिकी-सञ्चयेन, जुयी-शक्ति-इत्यस्य औद्योगिक-मूलेन च पश्चात् जेएसी-संस्थायाः सफलतापूर्वकं नूतनं मोटर-इलेक्ट्रॉनिक-नियन्त्रणं विकसितम्

२०१२ तमे वर्षे "ऊर्जाबचना तथा नवीनऊर्जावाहनउद्योगविकासयोजना (२०१२-२०२०)" इत्यनेन प्रारम्भे चीनदेशे नवीनऊर्जावाहनानां विकासाय मुख्यविकासदिशारूपेण शुद्धविद्युत्चालनं स्थापितं

तस्मिन् समये हेफेई नम्बर १८ बसरेखायां ३० अङ्काई शुद्धविद्युत्बसमार्गाः कार्यान्विताः, येन एषा रेखा विश्वस्य प्रथमा समर्पिता शुद्धविद्युत्बसरेखा अभवत्

१८ क्रमाङ्कस्य बसरेखायां विद्युत्वाहनस्य "हृदयं" गुओक्सुआन् हाई-टेक् इत्यस्य शक्तिबैटरी अस्ति, या यथार्थतया "मेड इन हेफेइ" अस्ति ।

नवीन ऊर्जा-वाहन-उद्योगस्य तीव्र-विकासस्य सम्मुखे हेफेइ-नगरस्य पारम्परिक-वाहन-कम्पनीभिः स्थापिता "भूमिः" भूमिकां कर्तुं आरब्धा अस्ति बैटरी-कम्पनीषु guoxuan hi-tech तथा sungrow, lcd-कम्पनीषु boe तथा visionox च सन्ति, तथा च द्वौ बृहत् टायर-कारखानौ स्तः... ठोसः "परिवारस्य पृष्ठभूमिः" hefei-इत्येतत् नूतन-पट्टिकायां पूर्णवेगेन चालयितुं शक्नोति

"एकं यानं" तः "समग्रशृङ्खला" पर्यन्तम् ।

नूतने पटले कथं धावितव्यम् ? राष्ट्रियनीतिस्तरात् पश्यामः ।

२०१७ तमे वर्षे "वाहन-उद्योगस्य मध्यम-दीर्घकालीन-विकास-योजना" इत्यनेन प्रस्तावितं यत् २०२० तमे वर्षे विश्वस्य शीर्ष-दश-स्थानेषु अनेकाः नवीन-ऊर्जा-वाहन-कम्पनयः संवर्धिताः भविष्यन्ति

तस्मिन् समये हेफेइ निःसंदेहं प्रान्ते नूतनानां ऊर्जावाहनानां “अग्रणी” आसीत् । विज्ञानस्य प्रौद्योगिक्याः च नगरस्य आकर्षणस्य, बलस्य च उपरि अवलम्ब्य हेफेई नूतनानां ऊर्जावाहनानां मञ्चे उद्भूतः अस्ति तथा च स्वदेशीयविदेशीयकारकम्पनीनां ध्यानं अपि आकर्षितवान् अस्ति

एनआईओ प्रथमं आगतः। २०१६ तमस्य वर्षस्य एप्रिलमासे जेएसी एनआईओ च "विनिर्माणसहकार्यरूपरेखासम्झौते" हस्ताक्षरं कृतवन्तौ, तथा च द्वयोः पक्षयोः जेएसी एनआईओ निर्माणाधारः स्थापितः ।

जनसमूहः आगच्छति। २०२० तमे वर्षे हेफेइ-नगरे जियाङ्गहुआइ-आटोमोबाइल-इत्यनेन सह संयुक्त-उद्यमं स्थापितं फोक्सवैगन-कम्पनी घोषितवती यत् हेफेइ-इत्यस्य निर्माणं चीनीय-मुख्यालयं, फोक्सवैगनस्य नूतन-ऊर्जा-वाहनानां आधारं च करिष्यति इति

२०२० तमस्य वर्षस्य एप्रिलमासे एनआईओ चीनस्य मुख्यालयः हेफेइ-नगरे निवसति स्म, ततः एकवर्षेण अनन्तरं सिन्कियाओ-स्मार्ट-विद्युत्-वाहन-औद्योगिक-उद्यानस्य योजना, निर्माणं च आरब्धम् । २०२१ तमे वर्षे एनआईओ इत्यस्य १,००,०००तमं सामूहिकं उत्पादितं वाहनम् जेएसी एनआईओ इत्यस्य हेफेई उन्नतनिर्माणमूले विधानसभारेखातः लुठितम् ।

byd अपि अत्र अस्ति। २०२१ तमस्य वर्षस्य जुलै-मासस्य ९ दिनाङ्के बी.वाई.डी.हेफेइ-कारखानपरियोजनायाः हस्ताक्षरं कृत्वा चाङ्गफेङ्ग्-नगरे निवसति । २०२२ तमे वर्षे वाहनस्य रोलिंग् आफ् लाइन् समारोहः भविष्यति, निर्माणस्य आरम्भात् यावत् वाहनस्य उत्पादनरेखायाः रोलिंग् यावत् केवलं १० मासाः यावत् समयः स्यात्

अग्रणी उद्यमाः एकः शक्तिशाली कर्षणः भवति। वर्तमान समये हेफेई-नगरेण jac, volkswagen, byd, nio, changan इत्यादीनां नूतनानां ऊर्जावाहनकम्पनीनां संवर्धनं कृत्वा प्रवर्तनं कृतम् अस्ति प्रमुखकम्पनीभिः चालितं शतशः सहस्राणि गुणकप्रभावः स्पष्टः भवति

तस्य वर्षस्य "त्रयः ऊर्ध्वाधराः त्रयः क्षैतिजाः च" रणनीत्याः महत्त्वं हेफेइ इत्यत्र अपि स्पष्टतया प्रतिबिम्बितम् अस्ति - कम्पनीभ्यः भाग-उद्योगस्य विकासं चालयितुं सम्पूर्ण-वाहनानि निर्मातुं अनुमतिं दत्त्वा, भाग-उद्योगः सम्पूर्णस्य आवश्यकतानुसारं आपूर्तिं करिष्यति वाहनकम्पनयः नूतनानां ऊर्जावाहनानां प्रचारार्थं सम्पूर्णस्य औद्योगिकशृङ्खलायाः विकासः द्रुतमार्गे प्रविष्टः अस्ति।

विगतकेषु वर्षेषु हेफेइ इत्यनेन एनआईओ, जेएसी, फोक्सवैगन, चाङ्गन्, चेरी (चाओहु), गुओक्सुआन् हाई-टेक्, हुआटिङ्ग् पावर, जुयी पावर इत्यादीनां १२० तः अधिकाः औद्योगिकशृङ्खलाकम्पनयः द्रुतगत्या एकत्रिताः, येन सम्पूर्णवाहनानि आच्छादयन् उद्योगशृङ्खला निर्मितवती , बैटरी, मोटर्, विद्युत् च एकं सम्पूर्णं नवीनं ऊर्जावाहन-उद्योगशृङ्खला यत्र नियन्त्रणानि, सार्वजनिकपरिवहनं तथा समय-साझेदारी-पट्टेदारी, चार्जिंग् तथा स्वैपिंग् आधारभूतसंरचना इत्यादीनि अनुप्रयोगाः, बैटरी-पुनःप्रयोगः च सन्ति

ओईएम-समुच्चयस्य माध्यमेन वाहन-उद्योग-शृङ्खलायाः अपस्ट्रीम-अधः-प्रवाहस्य विकासं विकासं च चालयितुं हेफेइ-संस्थायाः दृष्टिः महत्त्वाकांक्षा च अस्ति

तस्मिन् समये चीनदेशे प्रसिद्धं "वेञ्चर् कैपिटल सिटी" सुपर ऑटोमोबाइल उद्योगशृङ्खलां निर्माति स्म । फोक्सवैगन, वेइलै वा बीवाईडी वा भवतु, ते सर्वे अनहुई इत्यस्य कारनिर्माणपरिदृश्यस्य अपरिहार्याः महत्त्वपूर्णाः च भागाः सन्ति ।

"वन मैन शो" तः "कोरस" पर्यन्तम् ।

यदा हेफेई नूतने ऊर्जामार्गे पूर्णवेगेन धावति तदा वुहुनगरे चेरी अपि दशवर्षेभ्यः सुप्तावस्थायाः अनन्तरं परिवर्तनं सम्पन्नवती अस्ति ।

तस्मिन् समये स्वस्वामित्वयुक्तानां ब्राण्ड्-कारानाम् विक्रयणस्य दृष्ट्या चीनदेशे बृहत्तमः ऑटो-ब्राण्ड् अभवत् चेदपि चेरी स्वस्य रणनीत्याः परिवर्तनं कर्तुं निश्चयं कृतवती-व्यापकविकासस्य विदां कृत्वा उच्चमार्गं अनुसरणं कर्तुं न अपि तु विक्रयस्य त्यागं कर्तुं वरम् -गुणवत्ता विकास।

२०२० तमे वर्षे चेरी परिवर्तनानन्तरं उड्डयनस्य नूतनं दौरं प्रारभत, अपि च स्वस्य सञ्चितसाधनानां हाइलाइट् क्षणस्य आरम्भं कृतवान् । २०२१ तः २०२३ पर्यन्तं चेरी इत्यस्य वार्षिकविक्रयः क्रमशः ९६२,००० वाहनानि, १.२३३ मिलियनं वाहनानि, १८.८१ मिलियनं वाहनानि च प्राप्स्यति, यत् वर्षत्रये प्रायः दुगुणं भविष्यति

वैश्विकं गमनम् चेरी इत्यस्य कृते महती कदमः अस्ति।

यतः २००१ तमे वर्षे १० फेङ्ग्युन् सेडान्-वाहनानां प्रथमसमूहस्य निर्यातः अभवत्, तस्मात् चेरी इत्यनेन घरेलु-अन्तर्राष्ट्रीय-द्वय-विपण्य-विन्यासः प्रारब्धः, विदेशं गन्तुं प्रथमः चीनीयः वाहन-ब्राण्ड् अभवत् विगत २० वर्षेषु चेरी "बहिः गमनात्" "अन्तः गमनात्" "ऊर्ध्वं गमनम्" यावत् गता, निरन्तरं अन्वेषणं अभ्यासं च करोति, विदेशेषु "मित्रमण्डलस्य" विस्तारं च निरन्तरं कुर्वन् अस्ति

"कुत्रचित्, कुत्रचित् कृते", चेरी वैश्वीकरणस्य अवधारणायाः अनुसरणं करोति एकतः, विदेशदेशैः विदेशैः सह भागिनैः सह विजय-विजय-परिणामानां कृते, तथा च प्रतिभाशृङ्खला, नवीनता-शृङ्खला, औद्योगिक-इत्यादीनां सम्पूर्णे मूल्यशृङ्खलायां सहकार्यं करोति श्रृङ्खला, तथा आपूर्तिश्रृङ्खला, चेरी सहकार्यं कृत्वा परिणामसाझेदारीम् अवाप्नुमः अन्यतरे वयं वैश्विकवाहनउद्योगशृङ्खलायां गभीररूपेण एकीकृताः भविष्यामः, स्थानीयविकासं प्रवर्धयिष्यामः, स्थानीयनिगमनागरिकः भविष्यामः, आर्थिकसामाजिकयोः योगदानं दातुं प्रयतेम च यत्र विदेशेषु विपणयः सन्ति तेषां देशानाम् विकासः।

अद्यपर्यन्तं चेरी इत्यस्य व्यवसायः विश्वस्य ८० तः अधिकेषु देशेषु क्षेत्रेषु च प्रसृतः अस्ति, यत्र विश्वे कुलम् १४.२ मिलियनं कार-उपयोक्तारः सन्ति, येषु ३९ लक्षं विदेशेषु उपयोक्तारः सन्ति .

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु अनहुई-प्रान्ते २२३.९४ अरब युआन् यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्, यत् कुलनिर्यातमूल्यानां ६९.८% भागं भवति विद्युत्वाहनानां, लिथियम-आयनबैटरी, प्रकाशविद्युत्-उत्पादानाम् "त्रयः नवीनाः" उत्पादानाम् कुलनिर्यातः २७.३४ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% वृद्धिः अभवत् ज्ञातव्यं यत् वाहनानां (चेसिस् सहितस्य) स्पेयर पार्ट्स् इत्यस्य च कुलमूल्यं ६७.९९ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.६% वृद्धिः अभवत्, येन प्रान्तस्य निर्यातवृद्धिः ४.६ प्रतिशताङ्केन अभवत्

अनहुई-नगरस्य निर्यातवृद्धिं चालयितुं वाहन-उद्योगः किमर्थं शीघ्रमेव अग्रणीः अभवत् ? अन्तिमेषु वर्षेषु अनहुई इत्यस्य उद्देश्यं नूतनानां ऊर्जावाहनानां कृते सशक्तप्रान्तस्य निर्माणं कृतम् अस्ति, अग्रणीरूपेण अडिगः अस्ति, चेरी, जेएसी, एनआईओ, फोक्सवैगन अनहुई इत्यादीनां वाहनकम्पनीनां कूर्दन-अग्रे विकासं च प्रवर्धितम् अस्ति औद्योगिकशृङ्खलायाः मानचित्रं, श्रृङ्खलायाः विस्तारं कृत्वा सुदृढीकरणं कृतवान् ।

अस्मिन् वर्षे जूनमासस्य अन्ते अनहुई-प्रान्ते वाहननिर्माण-उद्योगे निर्दिष्ट-आकारात् उपरि १३६० तः अधिकाः उद्यमाः आसन्, यत् गतवर्षस्य तुलने ८० तः अधिकाः शुद्धवृद्धिः अभवत् नवीन ऊर्जावाहनानां उत्पादनं ६२१,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ८१.४% वृद्धिः अभवत् ।

चेरी तथा जियांग्हुआई इत्यादिभिः स्थानीयकम्पनीभिः एनआईओ, बीवाईडी, फोक्सवैगन इत्यादीनां विदेशीयकम्पनीनां नेतृत्वे उद्योगस्य "कोरसः" अनहुई-नगरस्य वाहन-उद्योगस्य सशक्तविकासे अद्भुतः अध्यायः निर्वहति

प्रतिवेदन/प्रतिक्रिया