समाचारं

सान्या “व्यापार-व्यापारस्य त्वरिततायै प्रचार-क्रियाकलापानाम् एकां श्रृङ्खलां प्रारभते

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nanhai net news on september 15 (reporter sha xiaofeng) 15 सितम्बर् दिनाङ्के संवाददाता सान्या नगर वाणिज्य ब्यूरोतः ज्ञातवान् यत् सान्यानगरं उपभोक्तृवस्तूनाम् व्यापारं "पञ्च अग्रिमाः" (सान्या आर्थिकवृत्ते प्रवेशं कृत्वा, संस्थाः, उद्यानानि, समुदायाः, उद्यमाः च ) प्रचाराः आधिकारिकतया प्रारब्धाः।

तदनन्तरं सान्या नगर वाणिज्य ब्यूरो कार-स्क्रैपिंग तथा नवीकरण, कार-प्रतिस्थापन-नवीकरण, हरित-स्मार्ट-गृह-उपकरण, गृह-सज्जा-प्रतिस्थापन, इलेक्ट्रिक-मोटरसाइकिल-आदि-सम्बद्ध-व्यापार-कार्यन्वयन-योजनाम् इत्यादीनां सम्बन्धित-व्यापार-कार्यन्वयन-योजनानां कार्यं निरन्तरं करिष्यति | सुनिश्चितं करोति यत् जनानां लाभाय विविधाः नीतयः उपभोक्तृभ्यः "प्रत्यक्षतया द्रुतवितरणं प्राप्तुं" "आनन्दं कर्तुं" अनुमतिं दातुं शक्नुवन्ति, येन सान्यानगरे "पुराणस्य नूतनेन प्रतिस्थापनं" त्वरितम्। तस्मिन् एव काले सान्यानगरस्य वास्तविकस्थितेः आधारेण पुरातन-नवीननीतीनां श्रृङ्खला सावधानीपूर्वकं योजनाकृता, प्रवर्तिता च, उपभोगक्षमतां निरन्तरं मुक्तुं च अनेकाः रङ्गिणः उपभोग-प्रवर्धन-क्रियाकलापाः कृताः

वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च तीव्रताम् वर्धयन्तु: अनुदानस्य मानकं वर्धयितुं राष्ट्रिय एकीकृतं "आटोमोबाइल ट्रेड-इन सब्सिडी कृते विस्तृतं कार्यान्वयननियमान्" कार्यान्वयन्तु तथा च स्क्रैपिंग शर्ताः पूरयन्तः व्यक्तिगत उपभोक्तृभ्यः 20,000 युआन पर्यन्तं एकवारं अनुदानं प्रदातुं शक्नुवन्ति। तस्मिन् एव काले, नगरं वाहन-स्क्रैपिंग-कृते उपभोग-कूपनस्य नवीकरणस्य तीव्रताम् वर्धयिष्यति, ये व्यक्तिगत-उपभोक्तृणां कृते, ये स्क्रैपिंग-शर्ताः पूरयन्ति, नवीन-ऊर्जा-यात्रीकाराः च क्रियन्ते, तेषां कृते मूल-४,००० युआन्-उपभोग-कूपनं व्यक्तिगत-उपभोक्तृणां कृते ५,००० युआन्-पर्यन्तं वर्धितं भविष्यति ये स्क्रैपिंग शर्ताः पूरयन्ति तथा च 2.0 लीटरं क्रियन्ते तथा च निम्नलिखितविस्थापनैः सह ईंधन-सञ्चालित-यात्रीकारानाम् कृते मूल-2,000 युआन-उपभोग-कूपनं 3,000 युआन-उपभोग-कूपनं यावत् वर्धितं भविष्यति।

कारप्रतिस्थापनस्य नवीकरणस्य च तीव्रताम् वर्धयन्तु: "2024 हैनान् प्रान्तस्य कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य कार्यान्वयननियमानाम् अनुसारं, अनुदानस्य मानकं वर्धितं भविष्यति, तथा च व्यक्तिगत उपभोक्तृणां कृते अनुदानं भविष्यति ये नवीन ऊर्जायात्रीकारानाम् प्रतिस्थापनक्रयणं पूरयन्ति २०,००० युआन् यावत् वर्धितम्, तथा च नूतनं "प्रतिस्थापनक्रयण-इन्धनं" निर्गतं भविष्यति, यात्रिककारः" अनुदानं, १५,००० युआन् यावत् । तस्मिन् एव काले सान्या-नगरेण कार-प्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य तीव्रता अपि वर्धिता अस्ति, ये व्यक्तिगत-उपभोक्तृणां कृते नूतन-ऊर्जा-वाहनानि क्रियन्ते, तेषां कृते वाउचराः मूल-४,००० युआन्-रूप्यकाणां कृते ५,००० युआन्-रूप्यकाणां कृते वर्धिताः सन्ति सान्यायां नूतनानां ईंधनयात्रीकारानाम् प्रतिस्थापनं नवीकरणं च जारीकृतम् अस्ति अनुदानं उपभोक्तृवाउचररूपेण ४,००० युआन् यावत् अस्ति। उपभोक्तारः कार-स्क्रैपेज-नवीनीकरण-सहायतायाः अथवा कार-प्रतिस्थापन-नवीकरण-सहायतायाः उपरि सान्या-कार-व्यापार-कूपनस्य कृते आवेदनं कर्तुं शक्नुवन्ति, येन तेषां ईमानदारी वर्धते, छूटानाम् उन्नयनं च भविष्यति, येन वाहन-उपभोग-बाजारे नूतन-जीवनशक्तिः उत्तेजितः भविष्यति

सान्या द्वितीयहैण्डकारविक्रयस्य सुविधासम्बद्धान् उपायान् कार्यान्वितुं, सेकेण्डहैण्डकारव्यवहारस्य मात्रायां वृद्धिं चालयिष्यति, द्वितीयहैण्डकारबाजारस्य परिमाणं, मानकीकरणं, ब्राण्डविकासं च प्रवर्तयिष्यति, तथा च अग्रे स्वस्य भूमिकां निर्वहति कारानाम् भण्डारं पुनः सजीवं कृत्वा, नूतनानां कारानाम् वृद्धिं चालयितुं, कारस्य उपभोगस्य प्रवर्धनं च।

पुरातनगृहसाधनानाम् व्यापारार्थं अनुदानं वर्धयन्तु। सान्या नागरिकाः न केवलं गृहोपकरणव्यापारक्रियाकलापयोः अफलाइनरूपेण भागं ग्रहीतुं शक्नुवन्ति, अपितु सान्यायाः ऑनलाइनगृहसाधनव्यापारे अपि भागं ग्रहीतुं शक्नुवन्ति अस्मिन् समये नूतनानां ऑनलाइनव्यापारवर्गाणां मध्ये स्मार्टफोनाः, टैब्लेट्, स्मार्टवेयरेबल्स् इत्यादयः स्मार्टगृहसाधनाः सन्ति। अधिकतमं २००० युआन् अनुदानस्य आनन्दं लभत।

पुरातनविद्युत्मोटरसाइकिलस्य व्यापारार्थं सान्यानगरस्य प्रासंगिकनीतयः अपि क्रमेण मुक्ताः भविष्यन्ति इति कथ्यते । ब्यूरो सान्या आर्थिकवृत्ते प्रवेशाय, सरकारीसंस्थासु प्रवेशाय, उद्यमानाम् प्रवेशाय, उद्यानेषु प्रवेशाय, व्यापार-कार्यं कर्तुं समुदायेषु प्रवेशाय च वाहन-गृह-उपकरण-विद्युत्-साइकिल-आदि-सम्बद्धानां कम्पनीनां आयोजनं करिष्यति , कृपया ब्यूरो इत्यस्य wechat सार्वजनिकखाते अन्येषु आधिकारिकलेखेषु च ध्यानं ददातु।

प्रतिवेदन/प्रतिक्रिया