समाचारं

खरब-डॉलर्-मूल्यकस्य शेङ्गजिङ्ग्-बैङ्कस्य कृते "परिवर्तनं" कठिनम् अस्ति, तस्य कुलसम्पत्तिः च अर्धवर्षे १० अरब-अधिकं संकुचिता अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पूर्वोत्तरचीनदेशस्य बृहत्तमः नगरस्य वाणिज्यिकबैङ्कः शेङ्गजिङ्ग्बैङ्कः आदर्शात् न्यूनं “रिपोर्ट् कार्ड्” समर्पितवान् ।

शेङ्गजिंग्-बैङ्कस्य स्थापना १९९७ तमे वर्षे अभवत्, पूर्वं शेन्याङ्ग-वाणिज्यिकबैङ्कः इति २००७ तमे वर्षे पुनर्गठनं सम्पन्नं जातम्, तस्य नाम शेङ्गजिङ्ग्-बैङ्कं कृत्वा २०१४ तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतम्

सूचीकरणानन्तरं पूर्वः स्थावरजङ्गमनेता एवरग्राण्डे क्रमेण शेङ्गजिङ्ग्-बैङ्कस्य नियन्त्रण-भागधारकः अभवत् । एवरग्राण्डे इत्यस्य तूफानेन शेन्याङ्ग-राज्यस्वामित्वस्य सम्पत्तिषु निरन्तरवृद्ध्या च शेङ्गजिंग्-बैङ्केन क्रमेण स्वस्य इक्विटी-वि-"एवरग्रान्डेजेशन" सम्पन्नम्

परन्तु एवरग्राण्डे इत्यस्य "सिक्वेले" इत्यस्य पूर्णतया अन्तर्धानं भवितुं समयः स्यात् । अन्तरिमप्रतिवेदने ज्ञातं यत् शेङ्गजिंगबैङ्कस्य कुलसम्पत्तयः १.०६८३ अरब युआन् (आरएमबी, अधः समानः) आसीत्, २०२३ तमस्य वर्षस्य अन्ते ११.७४८ अरब युआन् न्यूनता;

कार्यक्षमतायाः आधारेण वा पूंजीविपण्यस्य प्रतिक्रियायाः आधारेण वा, शेङ्गजिंग्-बैङ्कस्य यथार्थं "परिवर्तनं" प्राप्तुं अद्यापि दीर्घः मार्गः अस्ति ।

1

कुलसम्पत्तयः संकुचिताः, .

राजस्वं लाभं च द्विगुणं न्यूनीभवति

अन्तरिमप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शेङ्गजिङ्ग्-बैङ्कस्य मुख्यव्यापारः निरन्तरं वर्धितः अस्ति ।

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं विभिन्नानि निक्षेपाणि ७७९.२७७ अरब युआन् आसन्, यत् २.४% वृद्धिः अभवत्, यत् ३.१% वृद्धिः अभवत्, यत् कुलसम्पत्त्याः ४६.१% वृद्धिः अभवत्; पूर्ववर्षस्य अन्ते ।

परन्तु अन्तरिमप्रतिवेदने अपि दर्शितं यत् बैंकस्य कुलसम्पत्तयः अधिकाधिकं महत्त्वपूर्णतया संकुचिताः अभवन् ।

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं शेङ्गजिङ्ग्-बैङ्कस्य कुलसम्पत्त्याः १,०६८.३०५ अरब-युआन्-रूप्यकाणि आसन्, यत् पूर्ववर्षस्य अन्ते ११.७४८ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् । २०२३ तमस्य वर्षस्य अन्ते अस्य बङ्कस्य कुलसम्पत्तिः १.०८००५३ अरब युआन् आसीत्, यत् २०२२ तमे वर्षे समानकालस्य तुलने २.३६ अरब युआन् न्यूनता अभवत् । दीर्घकालीनदृष्टिकोणं दृष्ट्वा शेङ्गजिंग्-बैङ्कस्य कुलसम्पत्तयः अन्तिमेषु वर्षेषु एकखरबस्य उपरि भ्रमिताः सन्ति, तत्र च कोऽपि प्रमुखः सफलता न प्राप्ता

एलपीआर-कमीकरणस्य, न्यून-बाजार-व्याज-दराणां, व्यावसायिक-संरचना-समायोजनस्य च अन्य-कारकाणां च संयुक्त-प्रभावेन, शेङ्गजिङ्ग-बैङ्कस्य परिचालन-आयस्य अस्मिन् वर्षे प्रथमार्धे महती न्यूनता अभवत्, शुद्धव्याज-मार्जिन-इत्यादीनां सम्बद्धानां सूचकाः उद्योगे निम्न-स्तरस्य आसन्, तथा लाभप्रदतायां सुधारस्य आवश्यकता वर्तते।

२०२४ तमे वर्षे प्रथमार्धे शेङ्गजिंग्-बैङ्केन ५९२ मिलियन युआन् शुद्धलाभः, वर्षे वर्षे २५.१% न्यूनता, परिचालन-आयः च ४.५६० अरब युआन्, वर्षे वर्षे ३६.२% न्यूनता च प्राप्ता

अन्तरिमप्रतिवेदने ज्ञायते यत् शेङ्गजिंग्-बैङ्केन अस्मिन् वर्षे प्रथमार्धे ३.२३६ अरब-युआन्-रूप्यकाणां शुद्धव्याज-आयः प्राप्तः, यत् वर्षे वर्षे २.७४३ अरब-युआन्-रूप्यकाणां न्यूनता, अथवा ४५.९% इत्येव मुख्यतया बङ्कस्य व्याज-आयस्य न्यूनतायाः कारणम् आसीत् वर्षे वर्षे ४.८५७ अरब युआन् ।

चित्र/शेंगजिंग बैंक 2024 अंतरिम प्रतिवेदन

तदतिरिक्तं ऋणानां अग्रिमाणां च व्याज-आयः बैंकस्य व्याज-आयस्य महत्त्वपूर्णः भागः भवति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे शेङ्गजिङ्ग्-बैङ्केन ऋण-अग्रभागेभ्यः १२.२५८ अरब-युआन्-रूप्यकाणां व्याज-आयः प्राप्तः, यत् वर्षे वर्षे २९.८% न्यूनता, व्याज-आयस्य ७४.५%, वर्षे वर्षे ७.५ प्रतिशतं न्यूनता points.

अव्याज-शुद्ध-आयस्य मध्ये शुद्धशुल्कस्य, आयोग-आयस्य च सर्वाधिकं न्यूनता अभवत्, शुद्धनिवेश-आयः राजस्वस्य कतिपयेषु उज्ज्वलस्थानेषु अन्यतमः अभवत्

रिपोर्टिंग् अवधिमध्ये बैंकस्य एजेन्सी-कस्टडी-व्यापारशुल्क-आयस्य न्यूनतायाः कारणात् २०२४ तमस्य वर्षस्य प्रथमार्धे बङ्कस्य शुद्धशुल्क-आयोग-आयः १९ मिलियन-युआन् प्राप्तवान्, यत् वर्षे वर्षे १२१ मिलियन-युआन्-रूप्यकाणां न्यूनतां प्राप्तवान्, अथवा ८६.२% ।

२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं शेङ्गजिङ्ग्-बैङ्केन वित्तीयनिवेशात् २.३४२ अरब-युआन्-रूप्यकाणां शुद्धार्जनं प्राप्तम्, यत् वर्षे वर्षे १.२०४ अरब-युआन् अथवा १०५.८% वृद्धिः अभवत्, मुख्यतया तः शुद्ध-आयस्य वर्षे वर्षे वृद्धिः प्रतिवेदनकालस्य कालखण्डे बन्धकसम्पत्त्याः निष्कासनम्।

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शेङ्गजिङ्ग्-बैङ्कस्य परिचालनव्ययः २.७७४ अरब युआन् यावत् अभवत्, यत् २२ कोटि युआन् अथवा वर्षे वर्षे ८.६% वृद्धिः अभवत्परिचालनव्ययस्य वृद्ध्या राजस्वस्य शुद्धलाभस्य च न्यूनता अभवत् ।

lianhe credit ratings इत्यनेन सद्यः एव प्रकाशिते रेटिंग्-रिपोर्टे सूचितं यत् shengjing bank इत्यस्य परिचालन-आयस्य महती न्यूनता अभवत्, तस्य शुद्धव्याज-मार्जिनं लाभप्रदता-सूचकाः च उद्योगे न्यूनस्तरस्य सन्ति, तथा च अद्यापि निक्षेप-व्याज-व्ययस्य न्यूनीकरणस्य स्थानं वर्तते, तथा च विचार्य macro and regional economy दबावस्य पृष्ठभूमितः अद्यापि तस्य कतिपयानां ऋणजोखिमस्य उदघाटनस्य सामना भवति, तस्य सम्पत्तिगुणवत्ता, प्रावधानस्तरः च अद्यापि दबावे अस्ति

2

दोषाः उत्तिष्ठन्ति पतन्ति च, २.

सम्पत्तिगुणवत्ता दबावे एव वर्तते

"इण्टरफेस् न्यूज·बुलेट फाइनेंस" इत्यनेन अवलोकितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शेङ्गजिंग्-बैङ्कस्य अ-प्रदर्शन-सूचकाः "एकः वृद्धिः एकः न्यूनता च" दर्शितवान्: अ-प्रदर्शन-ऋण-अनुपातः न्यूनः अभवत् तथा च कुल-अनिष्पादन-ऋणानां वृद्धिः अभवत्

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शेङ्गजिङ्ग्-बैङ्कस्य अ-प्रदर्शन-ऋणानि १३.११० अरब-युआन्-रूप्यकाणि आसन्, यत् पूर्ववर्षस्य अन्ते १२.८०६ अरब-युआन्-रूप्यकाणां मूल्यात् ३०४ मिलियन-युआन्-रूप्यकाणां वृद्धिः अभवत् अप्रदर्शनऋणस्य दरः २.६६% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.०२ प्रतिशताङ्कस्य न्यूनता अभवत् । प्रावधानकवरेज-अनुपातः १४६.४३% आसीत्, यत् पूर्ववर्षस्य अन्ते ७.०५ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

सांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते मम देशस्य वाणिज्यिकबैङ्कानां अप्रदर्शितऋणानुपातः १.५६% आसीत्, तथा च प्रावधानकवरेजानुपातः २०९.३२% आसीत्, शेङ्गजिङ्गबैङ्कस्य द्वौ सूचकौ उद्योगस्य औसतात् न्यूनौ आस्ताम् अप्रदर्शनऋणानुपातः अद्यापि अधिकः आसीत् ।

ऋणसंरचनायाः दृष्ट्या निगमऋणस्य बृहत्तमाः घटकाः सन्ति : थोक-खुदरा-उद्योगे ग्राहकाः, पट्टे-व्यापारसेवासु, अचलसम्पत्, निर्माण-निर्माण-उद्योगेषु च

२०२४ तमस्य वर्षस्य प्रथमार्धे उपर्युक्तपञ्चसु उद्योगेषु निगमग्राहकानाम् कृते शेङ्गजिङ्गबैङ्केन प्रदत्तं ऋणशेषं २९१.५६३ अरब युआन् आसीत्, यत् बैंकेन निर्गतस्य कुलऋणस्य अग्रिमस्य च ५९.२% भागं भवति

परन्तु एतेषु उद्योगेषु थोक-खुदरा-उद्योगस्य अ-प्रदर्शन-ऋण-दरः ४.८५%, अचल-सम्पत्-ऋणस्य अ-प्रदर्शन-ऋण-दरः २.३६%, निर्माण-उद्योग-ऋणानां अ-प्रदर्शन-ऋण-दरः च प्राप्तवान् २.५४% अस्ति ।

चित्र/शेंगजिंग बैंक 2024 अंतरिम प्रतिवेदन

व्यक्तिगतऋणस्य दृष्ट्या व्यक्तिगतसञ्चालनऋणानां अप्रदर्शनऋणदरः ३.१७%, आवासबन्धकऋणस्य अप्रदर्शनऋणदरः च ३.०३% आसीत् व्यक्तिगतऋणेषु क्रेडिट् कार्ड् विशेषतया प्रमुखं भवति, यत्र ८.१७% अप्रदर्शनऋणदरः भवति, यः तस्य समवयस्कानाम् अपेक्षया दूरम् अधिकः अस्ति ।

पूंजीपर्याप्तता-अनुपातस्य दृष्ट्या २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं बैंकस्य मूल-स्तर-१ पूंजी-पर्याप्तता-अनुपातः १०.२६%, स्तर-एक-पुञ्ज-पर्याप्तता-अनुपातः १२.२४%, पूंजी-पर्याप्तता-अनुपातः १३.९३% च आसीत् २०२३ तमस्य वर्षस्य अन्ते त्रयः अपि सूचकाः न्यूनाः अभवन् ।

चित्र/शेंगजिंग बैंक 2024 अंतरिम प्रतिवेदन

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते मम देशस्य वाणिज्यिकबैङ्कानां पूंजीपर्याप्ततानुपातः १५.५३%, प्रथमस्तरस्य पूंजीपर्याप्ततानुपातः १२.३८%, मूलस्तरस्य एकपुञ्जपर्याप्तता च १०.७४% आसीत् । ., अस्मिन् मानकेन मापितं, यद्यपि शेङ्गजिंगबैङ्कः सर्वेषु स्तरेषु पूंजीपर्याप्ततानुपाताः सर्वे नियामकानाम् आवश्यकतां पूरयन्ति, परन्तु उद्योगस्य औसतात् न्यूनाः सन्ति।

पूंजीपर्याप्ततास्तरं सुधारयितुम् शेङ्गजिंगबैङ्केन ६ सितम्बर् दिनाङ्के घोषणा कृता यत् शेङ्गजिंगबैङ्केन ६ अरब आरएमबी इत्यस्य निर्गमनपरिमाणेन सह द्वितीयकपूञ्जीबन्धनानि (प्रथमचरणं) जारीकृतानि, १० वर्षीयनियतव्याजदरबाण्ड् च निर्गतवती

शेङ्गजिङ्ग्-बैङ्केन उक्तं यत् अस्मात् बन्धनात् संकलितधनस्य उपयोगः बैंकस्य गौणपुञ्जस्य समृद्धीकरणाय भविष्यति अस्य बन्धनस्य सफलनिर्गमनेन बैंकस्य पूंजीपर्याप्ततास्तरः अधिकं सुधरितः अस्ति

3

एकवर्षे एव "पेनी स्टॉक्" इत्यत्र पतितम् ।

एवरग्राण्डे इत्यस्य धुन्धः अवशिष्टः अस्ति

सार्वजनिकसूचनाः दर्शयन्ति यत् शेङ्गजिङ्ग्-बैङ्कः पूर्वोत्तरचीनदेशस्य प्रारम्भिकः बृहत्तमः च मुख्यालयस्य बैंकः अस्ति । २०१४ तमस्य वर्षस्य डिसेम्बर्-मासे शेङ्गजिङ्ग्-बैङ्कः हाङ्गकाङ्ग-देशस्य स्टॉक-एक्सचेंजस्य मुख्य-मण्डले सफलतया सूचीकृतः ।

सूचीकरणस्य सार्धवर्षेभ्यः अनन्तरं "एवरग्राण्डे समूहः" शेङ्गजिंगबैङ्कस्य नियन्त्रणं कर्तुं आरब्धवान्, माध्यमिकबाजारस्य माध्यमेन, बाजारात् बहिः बृहत् लेनदेनं, अधिग्रहणं च, २०१९ तमे वर्षे एवरग्राण्डे शेङ्गजिंगबैङ्कस्य कुलम् ३.२ अरबं भागं धारयति स्म ३६.४%, अयं बैंकस्य बृहत्तमः भागधारकः अभवत् ।

अस्मिन् काले २०१७ तमस्य वर्षस्य अन्ते शेङ्गजिङ्ग्-बैङ्कस्य कुलसम्पत्तिः प्रथमवारं खरब-अङ्कं अतिक्रान्तवती ।

सम्पत्तिपरिमाणस्य विस्तारः एवरग्राण्डे इत्यस्य प्रवेशेन सह निकटतया सम्बद्धः अस्ति यत् २०२० तः २०२१ पर्यन्तं शेङ्गजिंगबैङ्कः एवरग्राण्डे समूहाय कुलम् ३२.५९५ अरब आरएमबी इत्यस्मै धनं प्रदास्यति।

तस्मिन् एव काले शेङ्गजिङ्ग्-बैङ्कस्य व्यक्तिगत-आवास-ऋण-व्यापारे विस्फोटक-वृद्धिः अभवत्-२०१६ तमे वर्षे व्यक्तिगत-आवास-ऋणानां भागः केवलं १.९% एव आसीत्, २०२२ तमे वर्षे च एषः अनुपातः ९.२९% यावत् वर्धतेनिगमीय-अचल-सम्पत्-ऋणं सहितं, २०२२ तमे वर्षे शेङ्गजिङ्ग-बैङ्कस्य आवास-सम्बद्धानां ऋणानां अनुपातः २२.२% यावत् भविष्यति, नियामक-लालरेखायाः समीपं गच्छति

वर्षेषु वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् शेङ्गजिंग्-बैङ्कस्य अप्रदर्शन-अनुपातः २०२० तः महतीं वर्धितः अस्ति । २०१९ तमे वर्षे बैंकस्य अप्रदर्शनऋणानुपातः २०२० तः २०२२ पर्यन्तं क्रमशः ३.२६%, ३.२८%, ३.२२% च अभवत्, यत् उद्योगे उच्चस्तरस्य अस्ति

ततः परं एवरग्राण्डे इत्यस्य निधनेन शेङ्गजिङ्ग्-बैङ्कः पुनः राज्यस्वामित्वं प्राप्तुं आरब्धवान्, एवरग्राण्डे इत्यस्य भागाः क्रमेण शेन्याङ्ग-राज्यस्वामित्वयुक्तेन एसेट्-संस्थायाः अधिग्रहणं कृतम्

सितम्बर २०२२ तमे वर्षे एवरग्राण्डे इत्यनेन शेङ्गजिंगबैङ्कस्य इक्विटी "क्लियरआउट्" कृता, तस्य स्वामित्वे स्थितस्य बैंकस्य सर्वाणि प्रायः १.२८२ अरबं घरेलुभागाः शेन्याङ्ग हेपिङ्गजिल्लाराज्यस्वामित्वयुक्तानि एसेट् मैनेजमेण्ट् कम्पनी, लिमिटेड् सहितं सप्तकम्पनीभ्यः स्थानान्तरितानि

सम्प्रति शेङ्गजिंग फाइनेंशियल होल्डिङ्ग्स् इति बैंकस्य बृहत्तमः भागधारकः अस्ति, यस्य भागधारकानुपातः २०.७९% अस्ति, येन शेन्जिंग् फाइनेन्शियल होल्डिङ्ग्स् तथा शेन्याङ्ग हेङ्गक्सिन् इत्यस्य वास्तविकनियन्त्रकाः शेन्याङ्ग् राज्यस्वामित्वयुक्ताः सम्पत्तिनिरीक्षणौ स्तः तथा प्रशासन आयोग।

इक्विटी परिवर्तमानस्य समये एव वरिष्ठप्रबन्धनस्य "डी-एवरग्राण्ड्" अपि प्रचलति ।

२०२३ तमे वर्षे शेङ्गजिंग्-बैङ्कस्य नेतृत्वदलस्य "बृहत् परिवर्तनं" भविष्यति, यत्र अध्यक्षः, अध्यक्षः, मुख्यपर्यवेक्षकः च सामूहिकरूपेण स्वपदं परिवर्तयिष्यन्ति नवीन "त्रयः प्रमुखाः" सर्वे राज्यस्वामित्वयुक्तात् बैंकात् आगमिष्यन्ति तथा च स्थानीयनगरपालिकादलसमित्याः सर्वकारस्य च , समृद्धः प्रबन्धनस्य अनुभवः अस्ति तथा च उत्तमव्यावसायिकपृष्ठभूमिः अस्ति।

२०२३ तमस्य वर्षस्य सितम्बरमासे शेङ्गजिङ्ग्-बैङ्केन लियाओनिङ्ग-सम्पत्त्याः प्रबन्धन-कम्पनीयाः सह १७६ अरब-युआन्-रूप्यकाणां सम्पत्तिविक्रयसम्झौता कृता इति घोषितम् । अप्रदर्शनसम्पत्त्याः विक्रयणं कृत्वा शेङ्गजिङ्गबैङ्केन परिचालनदबावः न्यूनीकृत्य स्वस्य सम्पत्तिसंरचनायाः अधिकं अनुकूलनं कृतम् अस्ति ।

वार्षिकप्रतिवेदनदत्तांशैः ज्ञायते यत् शेङ्गजिंगबैङ्कस्य सम्पत्तिक्षतिहानिः २०२३ तमे वर्षे महतीं न्यूनतां प्राप्स्यति, २०२२ तमे वर्षे ९.१७२ अरबयुआनतः ३.१२० अरबयुआनपर्यन्तं भविष्यति; ३" इति ।

परन्तु बृहत् परिमाणस्य अप्रदर्शनसम्पत्त्याः भारं त्यक्त्वा शेङ्गजिंगबैङ्कस्य परिचालनस्थितौ महत्त्वपूर्णः सुधारः न अभवत्

वार्षिकप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे बैंकस्य परिचालन-आयः १०.०४ अरब-युआन् आसीत्, यत् वर्षे वर्षे ३७.८% न्यूनता अभवत्, शुद्धलाभः ७६५ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे २५.५०% न्यूनता अभवत् अस्मिन् वर्षे प्रथमार्धे अपि अस्य ब्यान्क् इत्यस्य प्रदर्शनं अधोगतिप्रवृत्तिं निरन्तरं कृतवती ।

यदि प्रदर्शनं दुर्बलं भवति तर्हि गौणविपण्यनिवेशकाः स्वाभाविकतया "पदैः मतदानं करिष्यन्ति" ।

२०२३ तमस्य वर्षस्य सितम्बरमासात् आरभ्य शेङ्गजिङ्ग्-बैङ्कस्य शेयर-मूल्यं प्रायः ६ हाङ्गकाङ्ग-डॉलर्-तः न्यूनीकृतम् अस्ति । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्कपर्यन्तं अस्य स्टोक्-मूल्यं ०.६१ हाङ्गकाङ्ग-डॉलर्-रूपेण समाप्तम्, यस्य कुल-विपण्यमूल्यं केवलं ५.३६६ अब्जम् आसीत् ।

अस्मिन् काले यद्यपि शेङ्गजिङ्ग्-बैङ्कस्य स्टॉक-मूल्यं यदा कदा पुनः hk-$१ इत्यस्मात् अधिकं भवति स्म तथापि दीर्घकालं यावत् तस्य निर्वाहः कठिनः आसीत् ।

चित्र/प्राच्य भाग्य संजाल

सामान्यतः, हाङ्गकाङ्ग-नगरस्य मूल्यं hk$1 इत्यस्मात् न्यूनं भवति, "पेनी-स्टॉक्" इति उच्यते, यत् सूचयति यत् एतेषां स्टॉकानां भविष्यत्-प्रदर्शने, कम्पनीयाः परिचालन-स्थितौ च मार्केट्-मध्ये विश्वासस्य अभावः अस्ति

समग्रतया अस्य खरब-डॉलर-मूल्यकस्य बङ्कस्य नूतन-नेतृत्व-दलेन जोखिम-निवृत्ति-विषये उल्लेखनीयाः उपलब्धयः प्राप्ताः, परन्तु व्यापार-विकासस्य दृष्ट्या शेङ्गजिङ्ग्-बैङ्कः अद्यापि मार्गस्य अन्वेषणं कुर्वन् अस्ति

शेङ्गजिंगबैङ्कः भविष्ये सम्पत्तिगुणवत्तां निरन्तरं सुधारयितुम्, घटमानं प्रदर्शनं च भङ्गयितुं शक्नोति वा? उत्तरं दातुं समयस्य विपण्यस्य च अवशिष्टम् अस्ति, "interface news·bullet finance" इत्येतत् निरन्तरं ध्यानं दास्यति।