समाचारं

"नेता" मौताई इत्यस्य वैश्विकमहत्वाकांक्षाः : मद्यस्य अन्तर्राष्ट्रीयकरणस्य दुविधायाः समाधानम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य अन्तर्राष्ट्रीयकरणम् : आलाखण्डात् मुख्यधारायां कथं गन्तव्यम् ?

विगतवर्षद्वये बहवः मद्यकम्पनयः विदेशगमनस्य गतिं त्वरितवन्तः । यद्यपि विदेशेषु विपणयः अवसरैः परिपूर्णाः सन्ति तथापि चीनीयमद्यस्य बृहत्प्रमाणेन "वैश्विकविस्तारस्य" मार्गः अद्यापि आव्हानैः परिपूर्णः अस्ति ।

सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं २०२३ तमे वर्षे चीनस्य मद्यनिर्यातस्य परिमाणं प्रायः १५,००० लीटरं भविष्यति, यत् कुलउत्पादनस्य केवलं ०.२% भागं भवति, तथा च कुलनिर्यातस्य परिमाणं ८०० मिलियन अमेरिकीडॉलर् भविष्यति, यत् ६ अरब युआन् इत्यस्मात् न्यूनम् अस्ति एते आँकडा: दर्शयन्ति यत् यद्यपि चीनीयमद्यस्य विशालः घरेलुविपण्यभागः अस्ति तथापि अन्तर्राष्ट्रीयविपण्ये अद्यापि "आलापः" उत्पादः अस्ति । ६०० अरब युआन-अधिक-परिमाणस्य अस्य उद्योगस्य कृते विदेशेषु विपणानाम् क्षमता अद्यापि पूर्णतया न उपयुज्यते ।

अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां मद्यस्य न केवलं व्हिस्की, वोड्का इत्यादिभिः वैश्विकस्प्रिटैः प्रतिस्पर्धायाः सामना कर्तव्यः भवति, अपितु महत्त्वपूर्णं यत्, सांस्कृतिकभेदाः, स्वादप्राथमिकता, विपण्यधारणा च इत्यादीनां बहुविधचुनौत्यं पारयितुं भवति

एतानि बाधानि भङ्ग्य मौताई कथं चीनीयमद्यस्य अन्तर्राष्ट्रीयविपण्यं प्रति अग्रणीः भवति? अस्मिन् वैश्विकप्रतियोगितायां मौताई क्रमेण दुविधायाः समाधानं कृत्वा स्वकीयां अन्तर्राष्ट्रीयकथां लिखति ।

“विश्वस्तरीयकम्पनीनां” विरुद्धं बेन्चमार्कं निरन्तरं कुर्वन्तु: वैश्विकमानकान् ईएसजीप्रतिबद्धतां च आलिंगयन्तु

अद्यतनवैश्वीकरणीयजगति यदि कम्पनयः विदेशेषु विपण्येषु सफलतां प्राप्तुम् इच्छन्ति तर्हि तेषां न केवलं वैश्विकविपण्यं प्रति स्वस्य उत्पादानाम् सेवानां च प्रचारः करणीयः, अपितु प्रबन्धने, संस्कृतिषु, उत्तरदायित्वस्य च वैश्विकरूपेण मान्यताप्राप्तानाम् मानकानां प्राप्तौ अपि ध्यानं दातव्यम्। वैश्विकमानकैः सह डॉकिंग्-माध्यमेन एव मौटाई-संस्थायाः पारम्परिक-मद्य-ब्राण्ड्-तः विश्वस्तरीय-उद्यम-पर्यन्तं कूर्दनं प्राप्तम् ।

यतः संयुक्तराष्ट्रसङ्घस्य वैश्विकसम्झौतेन (ungc) २००४ तमे वर्षे ईएसजी-अवधारणा प्रस्ताविता, तस्मात् मौतई इत्यनेन सकारात्मकप्रतिक्रिया दत्ता, ततः निदेशकमण्डलेन निर्णयः, ईएसजी-प्रवर्धनसमित्या प्रबन्धनं, त्रयाणां निष्पादनं च युक्तं त्रिस्तरीयं प्रबन्धनसंरचनं स्थापितं उपसमितयः : पर्यावरणः, समाजः, शासनं च। उदाहरणार्थं, मौताई चिशुई नदी बेसिने सक्रियरूपेण स्वस्य उत्पादनवातावरणस्य रक्षणं करोति "किङ्ग् किङ्ग् चिशुई" स्वयंसेवी नदीगस्त्यकार्यक्रमस्य माध्यमेन नदीयाः पारिस्थितिकवातावरणं सुधारयति, मत्स्यपालनप्रतिबन्धप्रचारं, कचरासफाई, जैवविविधतायाः संरक्षणं च करोति . एतादृशाः पर्यावरणसंरक्षणपरिपाटाः न केवलं चीनस्य "डबलकार्बन" लक्ष्यस्य अनुरूपाः सन्ति, अपितु वैश्विकपर्यावरणसंरक्षणस्य मुख्यधाराप्रवृत्तेः अनुरूपाः सन्ति

अस्मिन् वर्षे अगस्तमासे विश्वस्य आधिकारिकसूचकाङ्कसंस्था मोर्गन स्टैन्ले कैपिटल इन्टरनेशनल् (चीनीभाषायां "msci", आङ्ग्लभाषायां "msci") इत्यनेन नवीनतमं esg रेटिंग् परिणामं घोषितम्। kweichow moutai इत्यनेन bbb इत्यस्मै पङ्क्तिबद्धरूपेण द्वौ स्तरौ उन्नयनं कृतम् अस्ति ।

तदतिरिक्तं अस्मिन् वर्षे जूनमासे मौताई यूरोपस्य प्रतिष्ठिततमः संगठनात्मक उत्कृष्टतापुरस्कारः यूरोपीय-गुणवत्ता-प्रबन्धन-प्रतिष्ठानस्य (efqm) वैश्विकपुरस्कारः (सप्तहीराः) अपि च "प्रेरकसंस्कृतेः" उत्कृष्ट-उपाधिपुरस्कारं प्राप्तवान् एतत् प्रथमवारं यत् ईएफक्यूएम ग्लोबल अवार्ड्स् इत्यनेन नूतनानि निर्णायकमानकानि स्वीकृत्य चीनीयकम्पनीं सप्तहीरकसम्मानं प्रदत्तम्। एतत् अन्तर्राष्ट्रीयउत्कृष्टताप्रबन्धनमानकैः सह मौटाई इत्यस्य व्यापकस्य एकीकरणस्य प्रतिबिम्बम् अस्ति, अन्येषां चीनीयकम्पनीनां कृते अपि अन्तर्राष्ट्रीयमापदण्डं प्रदाति

पारम्परिकलक्षणं निर्वाहयन्तु तथा सांस्कृतिकभेदानाम् आव्हानानां सक्रियरूपेण प्रतिक्रियां ददतु

यूरोपीय फाउण्डेशन फॉर क्वालिटी मैनेजमेण्ट् (efqm) इत्यस्य मुख्यकार्यकारी रसेल लैङ्गमुयरः मौतई इत्यस्य विकासदर्शनेन, निगमसंस्कृतेः, सामाजिकदायित्वस्य, दीर्घकालीनदृष्टेः च गहनतया प्रभावितः अभवत् मौतई इत्यस्य अन्तर्राष्ट्रीयब्राण्डस्य निर्माणस्य विषये तस्य मतं यत् "संस्कृतिः प्रथमा भवति। मौताई इत्यस्य दीर्घः इतिहासः अस्ति तथा च सः बहुवर्षेभ्यः विभिन्नदेशेभ्यः राजनैतिकनेतृभिः मत्तः अस्ति। मौतई इत्यनेन प्रदर्शिता सांस्कृतिकविरासतां प्रभावशालिनी अस्ति।

मद्यं प्रबलसांस्कृतिकगुणयुक्तं वस्तु अस्ति । ब्रिटिश-व्हिस्की, फ्रेंच-शैम्पेन-इत्येतौ द्वौ अपि "जिह्वाग्रे सांस्कृतिकब्राण्ड्" स्तः । कपमध्ये उत्तमः मद्यः सांस्कृतिकप्रसारस्य, आदानप्रदानस्य, एकीकरणस्य च प्राकृतिकं माध्यमम् अस्ति ।

दलसमितेः उपसचिवः, उपाध्यक्षः, चीनक्वेइचौ मौताई भट्टी (समूह) कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः च वाङ्ग ली इत्यनेन बोधितं यत्, "वयं केवलं एकप्रकारस्य मद्यस्य विक्रयं न कुर्मः, अपितु चीनीयसंस्कृतेः अपि प्रसारणं कुर्मः विश्वम्‌।"

२०२३ तमस्य वर्षस्य अन्ते मौतई इत्यस्य विदेशव्यापारः ६४ देशान् क्षेत्रान् च आकर्षितवान्, यत्र १०६ अन्तर्राष्ट्रीयवितरकाः, ४४ विशेषभण्डाराः, ३ सांस्कृतिक-अनुभवकेन्द्राणि च सन्ति उत्तमविपणनदलेन विदेशविपण्यविषये गहनसंशोधनद्वारा मौतई मुख्यधाराविदेशवृत्तेषु उच्चस्तरीयस्थानं धारयितुं शक्नोति।

तस्मिन् एव काले मौताई स्वस्य अद्वितीयब्राण्डमूल्यं प्रदर्शयितुं, सांस्कृतिकव्यापारकार्डं वितरितुं, क्रमेण च स्वस्य स्थापनां कर्तुं, दावोस् मञ्चः, विश्वचीनी उद्यमिनः सम्मेलनम् इत्यादिषु प्रमुखेषु अन्तर्राष्ट्रीयप्रदर्शनेषु पारसांस्कृतिकप्रचारकार्यक्रमेषु च सक्रियरूपेण भागं गृह्णाति चीनी सांस्कृतिकराजदूतरूपेण भूमिका।

अस्मिन् वर्षे विश्वचीनीउद्यमीसम्मेलने मौताई-भोजने मौताई-मद्यस्य प्रशंसा चीनदेशस्य अनेकेषां व्यापारप्रतिनिधिभिः कृता । एतत् न केवलं मद्यस्य रसस्य स्वीकारः, अपितु तस्य पृष्ठतः गहनस्य सांस्कृतिकमूल्यस्य सम्मानः अपि अस्ति ।

विदेशेषु चीनीयव्यापारिणः न केवलं स्थानीयसमाजस्य महत्त्वपूर्णः भागः, अपितु सांस्कृतिकप्रसारस्य स्वाभाविकदूताः अपि सन्ति । अनेकाः चीनीयव्यापारिणः स्थानीयक्षेत्रे विस्तृतव्यापारजालं गहनसामाजिकसम्बन्धं च धारयन्ति ते मौताईं मुख्यधारासमाजस्य दृष्टौ आनेतुं शक्नुवन्ति, ब्राण्डजागरूकतायाः विस्तारे, विपण्यस्वीकारस्य च सहायतां कर्तुं शक्नुवन्ति, चीनदेशस्य विदेशेषु च सांस्कृतिकविनिमयार्थं सेतुनिर्माणं कर्तुं शक्नुवन्ति।

विदेशीयग्राहकाः “मद्यस्य प्रेम्णि पतन्ति” इति उत्पादनवीनीकरणस्य अन्तर्राष्ट्रीयसहकार्यस्य च उपयोगं कुर्वन्तु ।

सांस्कृतिकभेदानाम् अतिरिक्तं बैजिउ इत्यस्य सामना रसप्राधान्यस्य आव्हानमपि भवति । मद्यस्य प्रबलः स्वादः प्रबलः च भवति । वैश्विक उपभोक्तृभ्यः मद्यस्य पारम्परिकस्वादं न नष्टं विना एतत् अद्वितीयं चीनीयं पेयं कथं स्वीकुर्वन्तु इति अन्तर्राष्ट्रीयविपण्ये मौतई इत्यस्य प्रमुखा समस्या अभवत्।

एतस्याः दुविधायाः समाधानार्थं मौटाई इत्यनेन पेर्नोड् रिकार्ड्, एलवीएमएच इत्यादिभिः विश्वप्रसिद्धैः स्प्रिट्स् ब्राण्ड्-संस्थाभिः सह सहकार्यं सुदृढं कृतम् अस्ति । यथा, मौटाई इत्यनेन फ्रांसदेशस्य प्रसिद्धेन मद्यकम्पनी पेर्नोड् रिकार्ड् इत्यनेन सह सहकार्यं कृत्वा अन्तर्राष्ट्रीयविपण्यस्य अनुकूलानि नवीनपदार्थानि कथं प्रक्षेपणीयानि इति संयुक्तरूपेण अन्वेषणं कृतम् अस्ति पेर्नोड् रिकार्ड् इत्यस्य अध्यक्षः ली जियाकी मौटाई इत्यनेन सह सहकार्यस्य अपेक्षाभिः परिपूर्णः अस्ति सः अवदत् यत् "मौटाई सम्पूर्णे विश्वे अतीव महत्त्वपूर्णः प्रसिद्धः च ब्राण्ड् अभवत्। अहं मौटाई इत्येतत् पिबन् अस्मि, मम अतीव रोचते।

अन्तर्राष्ट्रीयबाजारस्य सम्मुखीभूय मौताई केवलं पारम्परिकमद्यविक्रयणस्य उपरि न अवलम्बते, अपितु एतेषां नवीनप्रयासानां माध्यमेन मौताई अन्तर्राष्ट्रीयविपण्ये मद्यस्य अनुभवं पुनः परिभाषयति। यथा, मौताई-आइसक्रीम, वाइन-पूरितं चॉकलेट् इत्यादीनि व्युत्पन्नानि एतेषु नवीन-आहारेषु मौताई-स्वादं चतुराईपूर्वकं समावेशयन्ति । एतादृशं नवीनता न केवलं मद्यं दैनन्दिनसेवनस्य अनुरूपं करोति, अपितु अधिकान् अन्तर्राष्ट्रीयग्राहकान् मौतई-स्वादस्य अनुभवं सुलभतया कर्तुं शक्नोति

मौतई इत्यस्य वैश्विकदृष्टिः

भविष्ये मौताई न केवलं चीनीयमद्यस्य प्रतिनिधिः भविष्यति, अपितु वैश्विकस्प्रिट्स्-विपण्ये महत्त्वपूर्णं बलं भविष्यति इति अपि अपेक्षा अस्ति । संस्कृति-विपण्ययोः अस्मिन् युद्धे मौतैः मद्यस्य अन्तर्राष्ट्रीयकरणस्य "नेता" इति निःसंदेहम् । निरन्तरं नवीनतां कृत्वा, ब्राण्ड्-कथाः कथयित्वा, स्थानीयसंस्कृत्या सह गहनतया एकीकृत्य च मौताई क्रमेण विश्वस्य उपभोक्तृणां अनुग्रहं प्राप्नोति

मौतई-कथा मद्यात् दूरं गच्छति । यथा यथा अन्तर्राष्ट्रीयग्राहकानाम् मौटाई विषये जागरूकता गभीरा भवति तथा तथा चीनीयमद्यस्य भविष्यस्य वैश्विकवैभवः पूर्वमेव मार्गे अस्ति।