समाचारं

वैधानिकनिवृत्तिवयोः विलम्बस्य सुधारस्य महत्त्वपूर्णसिद्धान्तान् सम्यक् गृह्णन्तु

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य कार्यान्वयनविषये निर्णयं स्वीकृत्य मतदानं कृतम् यत् “वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य कार्यान्वयनेन लघुपदसमायोजनस्य सिद्धान्तानां पालनम् अस्ति, लचीला कार्यान्वयनम्, वर्गीकृतपदोन्नतिः, समग्रनियोजनं च।”

वैधानिकनिवृत्ति आयुः स्थगयितुं सुधारस्य महत्त्वपूर्णसिद्धान्ताः बहुविधमार्गेण जनसमूहस्य चिन्ताम् अवगन्तुं, बहुपक्षेभ्यः मतं सावधानीपूर्वकं श्रोतुं, परिस्थितेः गहनविश्लेषणं निर्णयं च गृहीत्वा, परिस्थितेः गहनविश्लेषणस्य निर्णयस्य च आधारेण निर्मिताः आसन् सुधारस्य आवश्यकता, तात्कालिकता, व्यवहार्यता, कार्यक्षमता च। अन्तिमेषु वर्षेषु सुधारस्य शोधस्य प्रदर्शनस्य च प्रक्रियायां प्रासंगिकविभागैः जनभावनासर्वक्षणेन, गोष्ठीभिः, चर्चाभिः, जनसमूहस्य पत्रैः, "द्वितीयसत्रयोः" सुझावैः प्रस्तावैः च सर्वेभ्यः पक्षेभ्यः मतं संग्रहितम् अस्ति पूर्वं निवृत्तिम् अवाप्नुवन्ति, केचन पश्चात् निवृत्ताः भवेयुः इति आशां कुर्वन्ति अधिकांशजनानां निवृत्तिवयोः किञ्चित् लचीलापनं भविष्यति इति आशास्ति, तथा च रोजगारस्य, सामाजिकसुरक्षायाः, वृद्धानां परिचर्यायाः, अन्येषु पक्षेषु च सुधारस्य प्रभावस्य विषये चिन्तिताः सन्ति एतानि मतं सूचयन्ति यत् प्रासंगिकविभागाः यथासम्भवं विशिष्टनीतिपरिकल्पनेषु तथा तत्सम्बद्धेषु समर्थनपरिहारेषु समावेशं कुर्वन्तु, यथा स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानां कार्यान्वयनम्, विलम्बितनिवृत्तेः लक्ष्यवयोः यथोचितरूपेण निर्धारणं, वैधानिकनिवृत्तिवयोः समायोजनस्य गतिं सुधारयितुम् , इत्यादिषु सुधारस्य उपायान् राष्ट्रियस्थितीनां, सामाजिकस्थितीनां, जनभावनानां च अनुकूलतां प्राप्तुं प्रयतन्ते।

वैधानिकनिवृत्तिवयोसुधारस्य विलम्बस्य महत्त्वपूर्णः सिद्धान्तः सुधारस्य लचीलतां समावेशीत्वं च प्रकाशयति। "समायोजनस्य लघुपदानि" सूचयन्ति यत् सुधारः क्रमिकः अस्ति तथा च एकदा एव कतिपयवर्षेभ्यः निवृत्तौ विलम्बं न करिष्यति, अपितु तुल्यकालिकरूपेण सौम्यगत्या प्रति कतिपयेषु मासेषु एकमासपर्यन्तं निवृत्तौ विलम्बं करिष्यति "लचीला कार्यान्वयनम्" सूचयति यत् सुधारः एतत् अनिवार्यं न करिष्यति यत् सर्वेषां सेवानिवृत्तेः पूर्वं विलम्बितवैधानिकनिवृत्तिवयोः प्राप्तिः भवितुमर्हति, कर्मचारिणः लचीलेन सेवानिवृत्तिं विलम्बं कर्तुं वा लचीलेन शीघ्रं निवृत्तिम् अवाप्नुवन्ति, बशर्ते नीतौ निर्धारिताः शर्ताः पूर्यन्ते। एकत्र गृहीत्वा अयं सुधारः जनानां विविधसमूहानां भिन्नानां च परिस्थितीनां पूर्णतया विचारं करोति, ठोसः विवेकपूर्णः च भवति, श्रमिकाणां निवृत्तिवयोः चयनार्थं स्थानं विस्तारयति च

वैधानिकनिवृत्तिवयोः विलम्बस्य सुधारस्य महत्त्वपूर्णसिद्धान्तेभ्यः नीतिबिन्दुभ्यः च वयं सुधारस्य व्यवस्थितं, समग्रं, समन्वितं च स्वरूपं अपि द्रष्टुं शक्नुमः। एकः प्रमुखः सामाजिकः सार्वजनिकनीतिः इति नाम्ना वैधानिकनिवृत्ति-वयोः विलम्बः अर्थव्यवस्थायाः समाजस्य च अनेकाः पक्षाः सम्मिलिताः सन्ति, सुधारसामग्रीयां न केवलं सेवानिवृत्ति-वयोः समायोजनं समावेशितम् अस्ति, अपितु युगपत् समर्थन-उपायानां श्रृङ्खलां अपि प्रारभ्यते यथा, रोजगारस्य दृष्ट्या, प्रस्तावितं यत् देशः रोजगारप्राथमिकतारणनीतिं कार्यान्वितवान्, तथा च युवानां रोजगारस्य उद्यमशीलतायाश्च स्पष्टतया समर्थनं करोतु, तथा च वृद्धानां श्रमिकानाम् रोजगारस्य अवसरानां विकासं सुदृढं करोतु, इति कानूनी सेवानिवृत्ति आयुः अतिक्रान्तानां श्रमिकाणां मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणार्थं प्रस्तावितं, तथा च वृद्धानां बेरोजगारानां कृते श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणार्थं, बेरोजगारीबीमा-पेंशन-सम्बद्धानि प्राधान्य-संरक्षण-नीतयः बीमा स्पष्टीकृता अस्ति, पेन्शन-बाल-संरक्षण-सेवासु सुधारं कर्तुं, अनुवर्तनार्थं समर्थनार्थं च प्रासंगिकाः नीतयः अपि सन्ति । समग्ररूपेण योजनां कृत्वा बहुविधाः उपायाः करणं नीतिसहकार्यस्य निर्माणं प्रवर्धयिष्यति तथा च सुधारस्य समग्रप्रभावशीलतां वर्धयिष्यति।

वर्तमान समये प्रासंगिकविभागैः सामाजिकसुरक्षासंस्थानां इलेक्ट्रॉनिकसामाजिकसुरक्षाकार्ड्, मोबाईल १२३३३ एपीपी, सेवाविण्डो इत्यादीनि ऑनलाइन-अफलाइन-चैनलानि उद्घाटितानि येन जनसमूहः स्वस्य कानूनी-निवृत्ति-आयुषः विषये पृच्छितुं सुविधां प्राप्नुयात् तत्र सम्बद्धानां यूनिट्-कर्मचारिणां बहूनां संख्यायाः, दीर्घकालीन-कार्यन्वयन-कालस्य, तुल्यकालिक-व्यावसायिक-नीतीनां च कारणात् वैधानिक-निवृत्ति-वयोः विलम्बस्य सुधार-कार्यस्य कार्यान्वयनार्थं अद्यापि बहु कार्यं कर्तव्यम् अस्ति तदनन्तरं विभिन्नस्थानेषु प्रासंगिकविभागाः जनसामान्यस्य चिन्ताजनकाः प्रमुखाः कठिनाः च विषयाः केन्द्रीक्रियन्ते, प्रचारं व्याख्यां च सुदृढं कुर्वन्तु, नीतिसम्बद्धे उत्तमं कार्यं कुर्वन्तु, सेवागुणवत्तां सुदृढं कुर्वन्तु, सुधारस्य सुचारुकार्यन्वयनं स्थिरतया व्यवस्थिततया च प्रवर्धयन्तु , तथा च सुधारस्य उपायान् आर्थिकसामाजिकविकासस्य आवश्यकतानुसारं अधिकं अनुकूलतां कर्तुं प्रयतन्ते, तथा च आर्थिकसामाजिकविकासस्य आवश्यकताभिः सह अधिकं सङ्गतिं कर्तुं प्रयतन्ते जनानां व्यापकजनसमूहस्य समग्रहिताः, मौलिकहिताः, दीर्घकालीनहिताः च।

"जनदैनिक" (पृष्ठ ०४, १५ सितम्बर, २०२४)