समाचारं

घरेलुजेनेरिकौषधेषु विश्वासः कुतः आगच्छति ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक सम्पादकीय वयं तान् पितरान् पश्यामः ये स्वसन्ततिनां कृते आयातितं एजिथ्रोमाइसिन्-इत्येतत् उद्विग्नतापूर्वकं अन्विषन्ति - ये मातापितरः स्वसन्ततिनां स्वास्थ्याय सर्वं कुर्वन्ति वयं कर्करोगरोगिणः पश्यामः ये मूल-कैपेसिटाबिन्-इत्येतत् अन्विषन्ति - ते घरेलु-जेनेरिक-औषधेषु परिवर्तनं कर्तुम् न इच्छन्ति | , तथा च तेषां केवलं एकं जीवनं भवति अर्बुदविरोधी एकः यात्रा अस्ति यस्याः प्रयासः असफलः च न भवति ये दीर्घकालीनरोगयुक्ताः रोगिणः दृष्टवन्तः ये केवलं चिकित्सालये औषधस्य अभावात् स्वस्य व्ययेन मूलऔषधानि क्रेतुं शक्नुवन्ति - रोगिणां संख्या चीनदेशे दीर्घकालीनरोगैः सह ४० कोटिः अतिक्रान्तः, तेषु केचन तेषां निदानात् आरभ्य तेषां उपयोगं कुर्वन्ति ।

मूलसंशोधनौषधानां घरेलुप्रतिस्थापनस्य पृष्ठभूमितः एतत् यथार्थचित्रम् अस्ति । तथाकथितं "घरेलुप्रतिस्थापनम्" इति मूलऔषधानां पेटन्टस्य अवधिः समाप्तः इति सामान्यौषधानां प्रतिस्थापनं निर्दिशति । अन्तर्राष्ट्रीयरूपेण औषधस्य सुलभतायाः, व्यय-प्रभावशीलतायाः च उन्नयनार्थम् अपि एतत् सामान्यं प्रतिरूपम् अस्ति । अमेरिकादेशे, यस्मिन् देशे बहुसंख्याकाः नवीनाः औषधाः सन्ति, वर्तमानकाले जेनेरिक औषधनिर्देशाः प्रायः ९०%, परन्तु केवलं २०% व्ययस्य भागं भवन्ति राष्ट्रस्वास्थ्यस्य रक्षणस्य आधारः सामान्यौषधानि इति वक्तुं शक्यते ।

चीनदेशे बहुराष्ट्रीय औषधकम्पनयः मूलऔषधानां मुख्यधारानिर्मातारः सन्ति, अधिकांशं जेनेरिकौषधं च घरेलुऔषधकम्पनीभिः निर्मितं भवति तार्किकरूपेण न्यूनमूल्येन तुल्यौषधानि प्राप्तुं कोऽपि आक्षेपं न करोति । निकटतया निरीक्षणेन एकतः औषध-अभ्यासैः सह सम्बद्धम् अस्ति - दीर्घकालं यावत् चीनस्य औषध-उद्योगस्य आधारः दुर्बलः अस्ति, अपरतः च केचन औषधानि केवलं आयातुं शक्यन्ते, एतत् रोगिभिः सह अपि सम्बद्धम् अस्ति ' संज्ञानम् । चीनी औषधसङ्घस्य विज्ञानप्रौद्योगिकीविकासकेन्द्रेण २०२२ तमे वर्षे कृते प्रश्नावलीसर्वक्षणेन ज्ञातं यत् ८४.०६% उत्तरदातृणां मतं यत् जेनेरिकौषधानां मूलऔषधानां च मध्ये अद्यापि भेदः अस्ति ये स्थिरतामूल्यांकनं उत्तीर्णाः सन्ति, ६८.०८% जनाः मन्यन्ते यत् भेदः अस्ति चिकित्साप्रभावशीलतायां, तथा च ६०.७७% जनाः सुरक्षायां भेदः इति मन्यन्ते ।

जेनेरिक औषधानि मूल औषधैः सह गुणवत्तायां प्रभावशीलतायां च सुसंगताः सन्ति इति सुनिश्चित्य स्थिरतामूल्यांकनं महत्त्वपूर्णं साधनम् अस्ति । केचन जनाः वदन्ति यत् उपर्युक्तसर्वक्षणे बहवः रोगिणः संज्ञानाः केवलं अनुभवजन्यनिर्णयाः एव सन्ति, तेषां वैज्ञानिकः आधारः नास्ति तथापि एतत् स्वीकारणीयं यत् एतेन रोगिणां मनसि घरेलुसामान्यौषधानां चित्रमपि किञ्चित्पर्यन्तं प्रतिबिम्बितम् अस्ति, रोगिणां घरेलुजेनेरिकौषधानां विषये पर्याप्तबोधः नास्ति इति सूचयति।

वस्तुनिष्ठरूपेण २०१६ तमे वर्षे यदा स्थिरतामूल्यांकनं कृतम् तदा चीनदेशस्य जेनेरिक औषधानां गुणवत्तायां प्रभावीरूपेण सुधारः अभवत् । पूर्वं औषधपञ्जीकरणं २००२ तमे वर्षे घोषितस्य "औषधपञ्जीकरणस्य प्रशासनस्य उपायानां" आधारेण आसीत्, यस्मिन् "समतुल्यता" सन्दर्भमानकानां भ्रान्तिनियमानां च अत्यल्पाः आवश्यकताः आसन्, येन तेषु वर्षेषु जेनेरिकौषधानां वन्यवृद्धिः अभवत् २०१६ तमे वर्षे राज्यपरिषद् "जेनेरिक औषधानां गुणवत्तायाः प्रभावशीलतायाश्च स्थिरतामूल्यांकनं कर्तुं रायाः" जारीकृतवन्तः, येषु सन्दर्भ अभिकर्मकाणां चयनसिद्धान्ताः स्पष्टीकृताः, "राष्ट्रीय आवश्यकौषधसूचौ" २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् पूर्वं विपणनार्थं अनुमोदितानां आवश्यकता अभवत् " (2012 संस्करणम्)। रासायनिकौषधसामान्यमौखिकघनतयारीकरणानां कृते 2018 तमस्य वर्षस्य समाप्तेः पूर्वं स्थिरतामूल्यांकनं सम्पन्नं भविष्यति, यत्र कुलम् 289 प्रजातयः सम्मिलिताः भविष्यन्ति।

"२८९ कैटलॉग्" इत्यनेन जेनेरिक औषधानां गुणवत्तायाः मानकीकरणार्थं "पुनःपरीक्षा" आरब्धा इति मन्यते । दिसम्बर २०१८ तमे वर्षे राज्यस्य खाद्य-औषध-प्रशासनेन "जेनेरिक-औषधानां गुणवत्तायाः प्रभावशीलतायाश्च स्थिरता-मूल्यांकनसम्बद्धानां विषयेषु घोषणा" जारीकृता, यत्र एतत् बोधितं यत् जेनेरिक-औषधानां स्थिरता-मूल्यांकनार्थं सख्त-मूल्यांकन-मानकानां, विपणन-उत्तर-परिवेक्षणस्य च सुदृढीकरणस्य आवश्यकता वर्तते लक्ष्यम् अद्यापि औषध-उद्योगस्य समग्र-स्तरं सुधारयितुम् अस्ति ।

वर्तमान समये घरेलुजेनेरिक औषधनिर्देशानां भागः प्रायः ६०% भवति अतः घरेलुजेनेरिकौषधेषु जनविश्वासं अधिकं वर्धयितुं कुञ्जी औषधस्य गुणवत्तायां निरन्तरं सुधारः एव। एवं एव वयं सार्वजनिकरूढिवादं भङ्गयित्वा घरेलुजेनेरिकौषधानां मान्यतां सुदृढं कर्तुं शक्नुमः।

अस्मिन् विषये प्रासंगिकविभागाः अधिकं कर्तुं शक्नुवन्ति। यथा, उद्योगस्य मतं यत् अनेके घरेलुजेनेरिकौषधाः अधिकतया औषधसमतुल्याः जैवसमतुल्याः च सन्ति केचन औषधाः सहायकद्रव्येषु प्रक्रियासु च भेदात् जैवसमतुल्यतामानकान् न पूरयितुं शक्नुवन्ति स्थिरतामूल्यांकनस्य उच्चतरमानके नैदानिकसमतुल्यता अपि अन्तर्भवति । यतो हि जैवसमतुल्यताप्रयोगेषु प्रयुक्ताः विषयाः स्वस्थाः जनाः सन्ति, ये वास्तविकजगति रोगिभिः औषधानां प्रयोगेण सह पूर्णतया सङ्गताः न भवेयुः

वस्तुतः २०१९ तमे वर्षात् आरभ्य राष्ट्रियचिकित्साबीमाप्रशासनेन चिकित्सासंस्थानां नेतृत्वं कृत्वा केन्द्रीकृतक्रयणे चयनितानां जेनेरिकौषधानां ३७ प्रतिनिधिविधानां विषये वास्तविकविश्वसंशोधनं कृतम्, येषु क्रमशः ११०,००० तथा १४०,००० चिकित्सा अभिलेखाः सम्मिलिताः आसन् शोधपरिणामेषु एतत् ज्ञातम् generic drugs मूल औषधात् प्रभावशीलतायां सुरक्षायां च कोऽपि अन्तरः नास्ति । एतानि कार्याणि जनसामान्यस्य वैज्ञानिकमूल्यांकनाय, घरेलुजेनेरिकौषधानां तर्कसंगतबोधाय च अनुकूलानि सन्ति । तदपि केन्द्रीकृतक्रयणस्य नवसमूहेषु आच्छादितानां ३७४ प्रकारस्य औषधानां तुलने उद्योगस्य अन्तःस्थजनानाम् मतं यत् मूल्याङ्कनस्य व्याप्तिः पर्याप्तः नास्ति तथा च नियमितरूपेण कार्यान्वयनार्थं प्रणाल्याः अभावः अस्ति तदतिरिक्तं जेनेरिक औषधानां चिकित्साप्रभावस्य निरीक्षणमपि सुदृढं कर्तव्यम् ।

एषा महती परियोजना इति वयं अवगच्छामः। परन्तु यदि घरेलुजेनेरिकौषधानि एतादृशं "बृहत्परीक्षां" सहितुं शक्नुवन्ति तर्हि एव ते यथार्थतया रोगिणां विश्वासं जित्वा घरेलुजेनेरिकौषधेषु ठोसजनविश्वासं निर्मातुं शक्नुवन्ति। अन्यथा मूलऔषधानां अनुसरणं न स्थगितव्यं जनसामान्यस्य अपि स्वस्वास्थ्यरक्षणस्य अधिकारः। अवश्यं, न्यायः अपि महत्त्वपूर्णः अस्ति