समाचारं

अनेकाः प्रसिद्धाः जनाः तस्य समर्थनं कृतवन्तः, l'occitane निलम्बितः अस्ति तथा च सूचीतः बहिः कृतवान्, guangdong granny: अहं दीर्घकालं यावत् तस्य उपयोगं न कृतवान्...

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

13 सितम्बर, 2019।
हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये ल'ओक्सिटेन-समूहस्य आधिकारिकतया व्यापारः स्थगितः ।
योजनानुसारं .
अस्य सूचीकरणस्य स्थितिः आधिकारिकतया 16 अक्टोबर्, 2019 दिनाङ्के निवृत्ता भविष्यति।
l’occitane इत्यस्य हाङ्गकाङ्ग-शेयर-बजार-सूचीकरणस्य १४ वर्षीययात्रा
उल्टागणना चरणे प्रवेशः।
फ्रांसदेशस्य ब्राण्ड् इति नाम्ना चीनदेशे ल'ओक्सिटेन इत्यस्य उच्चा प्रतिष्ठा अस्ति, तस्य हस्तक्रीमः "हस्तक्रीमस्य हर्मेस्" इति अपि ज्ञायते । अन्तिमेषु वर्षेषु लु हान, झू यिलोङ्ग, गोङ्ग जुन्, झाओ लुसी इत्यादीनां प्रसिद्धानां प्रवक्तृणां हस्ताक्षरद्वारा कम्पनीयाः राजस्वं महत्त्वपूर्णतया वर्धितम्, सूचीकरणस्य आरम्भिकपदे ६० कोटि यूरोतः नवीनतमं २.५ अरब यूरोपर्यन्तं , त्रिगुणाधिकवृद्धिः ।
२०२४ वित्तवर्षस्य अन्ते चीनीयविपण्यं विश्वे समूहस्य द्वितीयं बृहत्तमं विपण्यम् अस्ति ।
हाङ्गकाङ्ग-नगरस्य स्टॉक-सूचीकरणस्य १४ वर्षीयः मार्गः समाप्तः भवति
चीनदेशस्य विपण्यां ल'ओक्सिटेन इत्यस्य उच्चप्रतिष्ठा अस्ति । हस्तक्रीमस्य तुलने यत् सामान्यतया विपण्यां दशयुआन् भवति, ल'ओक्सिटेन उच्चस्तरीयहस्तक्रीमस्य प्रतिनिधिः अभवत् यस्य एककमूल्यं कतिपयानि शतानि युआनानि सन्ति तथा च प्राकृतिककच्चामालस्य स्थितिः "हर्मेस्" इति नाम्ना प्रसिद्धा अस्ति हस्तक्रीमस्य" इति । हस्तक्रीमस्य अतिरिक्तं शावरतैलं, स्क्रब् इत्यादीनि अपि सन्ति, ये अपि ल'ओक्सिटेनस्य तारा-उत्पादाः अभवन् ।
१९९५ तमे वर्षे ल'ओक्सिटेन-इत्येतत् हाङ्गकाङ्ग-विपण्ये प्रवेशं कृत्वा २००५ तमे वर्षे मुख्यभूमि-चीन-विपण्ये प्रवेशं कृतवान् । २०१० तमस्य वर्षस्य मे-मासस्य ७ दिनाङ्के हाङ्गकाङ्ग-शेयर-बजारे सूचीकृता प्रथमा फ्रांसीसी-कम्पनी अभवत् । २०१४ तमे वर्षे ल'ओक्सिटेन मुख्यभूमियां अफलाइन-भण्डारं उद्घाट्य नववर्षेभ्यः परं प्रथमवारं "अन्तर्जालं स्पृष्टवान्" तथा च आधिकारिकतया मुख्यभूमि-ई-वाणिज्य-मञ्चे प्रवेशं कृतवान्, २०१७ तमे वर्षे ल'ओक्सिटेन लोकप्रियमूर्तिना लु हान इत्यनेन सह अनुबन्धं कृतवान्
गहनकार्याणि चीनीयविपण्ये ल ओक्सिटेनस्य प्रदर्शनं तीव्रवृद्धेः मार्गे स्थापितवन्तः, चीनदेशे दशवर्षेषु विक्रयः १० कोटियूरोतः ३० कोटियूरोतः अधिकं यावत् वर्धितः।
स्रोतः : l’occitane आधिकारिकजालस्थलम्
परन्तु गतवर्षस्य जुलैमासे
सहसा ल ओक्सिटेन इत्यस्य निजीकरणं भविष्यति इति वार्ता अभवत् ।
गतवर्षस्य अगस्तमासे l'occitane इत्यनेन घोषितं यत् नियन्त्रकः भागधारकः सशर्तं स्वैच्छिकं व्यापकं अधिग्रहणप्रस्तावं करिष्यति, तथा च सम्भाव्यविक्रयमूल्यं प्रतिशेयरं hk$26 इत्यस्मात् न्यूनं न भवितुम् अर्हति। परन्तु एकमासपश्चात् नियन्त्रणभागधारकः व्यवहारस्य समाप्तिम् अकरोत् ।
अस्मिन् वर्षे एप्रिलमासे विपणात् वार्ता बहिः आगता यत् l’occitane groupe sa इत्यस्य अरबपतिः स्वामिः reinold geiger इत्ययं l’occitane इत्यस्य अधिग्रहणस्य प्रस्तावम् अदास्यति, एषः सौदाः कम्पनीयाः मूल्यं प्रायः ७ अरब डॉलरं भवितुम् अर्हति
ततः शीघ्रमेव l'occitane इत्यनेन एकां घोषणां जारीकृतं यत् तस्य नियन्त्रणात्मकः भागधारकः l'occitane groupe sa इत्यनेन वर्तमानकाले यस्य कम्पनीयाः नास्ति तस्य सर्वेषां भागानां अधिग्रहणस्य प्रस्तावः कृतः, कम्पनीयाः निजीकरणस्य योजना कृता तथा च कम्पनीयाः भागाः स्टॉक एक्स्चेन्जतः विसूचीकृताः, तथा च प्रतिशेयरं नकदप्रस्तावम् अकरोत् मूल्यं hk$34 अस्ति। तदतिरिक्तं ब्ल्याक्स्टोन् समूहः, गोल्डमैन् सैच्स् च निवेशे भागं गृहीतवन्तः ।
अस्य "प्रीमियम-अधिग्रहणस्य" विषये एकदा ल'ओक्सिटेन इत्यनेन उक्तं यत् एतत् मूल्यं कम्पनीयाः हाङ्गकाङ्ग-स्टॉक-सूचीकरणात् परं इतिहासे सर्वाधिकं मूल्यं वर्तते, तथा च एतत् "निष्कपटम्" अस्ति
२३ जुलै दिनाङ्के ल'ओक्सिटेन इत्यनेन घोषणा कृता यत् ३७१ मिलियनं निविदाकृताः भागाः प्रभावीरूपेण स्वीकृताः, अधिकांशभागधारकाणां निजीकरणस्य विषये कोऽपि आक्षेपः नास्ति इति ल'ओक्सिटेन निजीकरणाय सहमतः अस्ति तथा च अवशिष्टाः सर्वे भागाः अनिवार्यतया अधिग्रहणं कृत्वा 15 अक्टोबर् 2024 दिनाङ्के प्रस्तावकर्त्रे स्थानान्तरिताः भविष्यन्ति।
१० सितम्बर् दिनाङ्के घोषणया ज्ञातं यत् l’occitane इत्यस्य भागानां अन्तिमः व्यापारदिवसः २०२४ तमस्य वर्षस्य सितम्बरमासस्य १२ (गुरुवासरः) भविष्यति, तथा च कम्पनीयाः सूचीकरणस्य स्थितिः अपि २०२४ तमस्य वर्षस्य अक्टोबर् १६ दिनाङ्के प्रातः ९:०० वादने निवृत्ता भविष्यति
१२ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ल'ओक्सिटेन प्रतिशेयरं ३३.७ हाङ्गकाङ्ग डॉलरं प्रति व्यापारं कुर्वन् आसीत्, कम्पनीयाः विपण्यमूल्यं च ४९.८ अब्ज हाङ्गकाङ्ग डॉलर इति प्रायः ४५.२ अर्ब युआन् इति मूल्ये एव आसीत्
चीनदेशः विश्वस्य द्वितीयः बृहत्तमः विपण्यः अस्ति
अन्तिमेषु वर्षेषु l'occitane इत्यनेन क्रमशः अमेरिकन-प्रसाधन-ब्राण्ड् limelife, ब्रिटिश-विलासिता-त्वक्-संरक्षण-ब्राण्ड् elemis, उत्तर-अमेरिकायाः ​​उच्च-स्तरीय-शरीर-संरक्षण-ब्राण्ड् sdj, आस्ट्रेलिया-देशस्य विलासिता-कार्यात्मक-त्वक्-संरक्षण-ब्राण्ड् ga, इटालियन-सुगन्ध-ब्राण्ड् dr. vranjes firenz, इत्यादयः, उच्चस्तरीयत्वक्-संरक्षण-सौन्दर्य-बाजारे स्वस्य संपर्कं वर्धयन् ब्राण्ड्-विभागं वर्धयितुं समूह-आकारस्य विस्तारं च कुर्वन्ति
प्रदर्शनस्य दृष्ट्या l'occitane इत्यस्य राजस्वं शुद्धलाभं च तस्य सूचीकरणात् परं समग्रतया ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता तथापि अन्तिमेषु वर्षेषु लाभं न वर्धयित्वा राजस्वं वर्धयति एव
वित्तवर्षस्य २०२४ वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् प्रतिवेदनकालस्य कालखण्डे l'occitane इत्यस्य वार्षिकशुद्धविक्रयः वर्षे वर्षे १९.१% वर्धितः २.५४२ अरब यूरो यावत् अभवत्; ९.२% परिचालनलाभमार्जिनं ९३.८९ मिलियन यूरो आसीत्, यत् वर्षे वर्षे १८.४% न्यूनता अभवत् । २०२३ वित्तवर्षे कम्पनीयाः शुद्धलाभः वर्षे वर्षे ५२.४% न्यूनः अभवत् ।
एकविपण्यस्य दृष्ट्या चीनीयविपण्यं २०२१ वित्तवर्षे प्रथमवारं विश्वे ल’ओक्सिटेन-संस्थायाः बृहत्तमं विपण्यं जातम्, यत्र विक्रयस्य १७% भागः अभवत् २०२४ तमे वित्तवर्षे एतत् अनुपातं १२.९% यावत् न्यूनीकृतम्, चीनीयविपण्यं च विश्वस्य द्वितीयबृहत्तमविपण्यं ल'ओक्सिटेन-विपणं प्रति निवृत्तम् ।
उच्चविपणनेन अधिकं प्रतिफलं न प्राप्यते
यद्यपि हाङ्गकाङ्ग-स्टॉक-एक्सचेंजतः सूचीं विसर्जयितुं पूर्वनिर्णयः अस्ति तथापि तस्य अर्थः न भवति यत् ल’ओक्सिटेन चीन-विपण्यात् पूर्णतया निवृत्तः भविष्यति । २०२४ वित्तवर्षस्य मध्यवर्षस्य प्रतिवेदनसम्मेलन-कौले ल'ओक्सिटेन इत्यस्य तत्कालीन-सीईओ इत्यनेन उक्तं यत् समूहः विपणननिवेशं महत्त्वपूर्णतया वर्धयिष्यति तथा च तृतीय-चतुर्थ-स्तरीयनगरेषु १० तः १५ यावत् नवीनभण्डारं उद्घाटयितुं योजनां कृतवान्
परन्तु चीनदेशे ल'ओक्सिटेन् इत्यस्य "हाइलाइट् मोमेंट्" अतीतः अस्ति, तस्य स्थाने विकासस्य कष्टानां सामनां कुर्वन् अस्ति इति संवाददातारः ज्ञातवन्तः ।
२०२२ वित्तवर्षात् २०२४ वित्तवर्षपर्यन्तं चीनीयविपण्ये लौक्सिटेनस्य राजस्वं क्रमशः ३२८ मिलियन यूरो, २९८ मिलियन यूरो, ३२७ मिलियन यूरो च आसीत् तेषु २०२३ वित्तवर्षे विगतदशसु प्रथमवारं न्यूनता अभवत् वर्षाः। २०२४ वित्तवर्षे विपणननिवेशपद्धतीनां श्रृङ्खलायाः माध्यमेन २०२२ वित्तवर्षस्य स्तरं प्रति कष्टेन एव पुनः आगतः ।
ल'ओक्सिटेन इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य वार्षिकप्रतिवेदने उक्तं यत् "अमेरिका, जापानं, यात्राखुदराचैनलम् अपि विहाय अस्माकं विपणनव्ययस्य बृहत्तमः भागः पारम्परिकस्य ब्राण्ड् 'ल'ओक्सिटेन' इत्यस्य चीनीयविपण्ये निवेशितः अस्ति। चालितः सामरिकसामाजिकमाध्यमाः डिजिटलविपणनक्रियाकलापाः च, विक्रयः द्विअङ्कैः वर्धितः” इति ।
अस्य अपि अर्थः अस्ति यत् चीनीयविपण्ये l'occitane इत्यस्य विक्रयः वित्तवर्षे २०२४ तमे वर्षे पुनः वृद्धिं आरभेत, मुख्यतया "बृहत्-परिमाणेन" विपणनेन चालितः, परन्तु लाभे परिवर्तनम् अद्यापि न प्रादुर्भूतम्
वित्तीयप्रतिवेदने दर्शयति यत् वित्तवर्षे २०२४ तमे वर्षे ल’ओक्सिटेनस्य समग्रविपणनव्ययस्य वृद्धिः ५७.३% अभवत् । तदतिरिक्तं शुद्धविक्रयस्य आधारेण गणितं प्रतिवेदितं परिचालनलाभमार्जिनं २.० प्रतिशताङ्केन न्यूनीभूतं ९.२% यावत्, यस्मिन् ब्राण्ड्विकासं निर्वाहयितुम् विपणननिवेशस्य वर्धनं ४ प्रतिशताङ्कं कृतवान् मूलकम्पनीनां कृते पूर्णवर्षस्य शुद्धलाभः पूर्ववित्तवर्षे ११५ मिलियन यूरोतः ९३.९ मिलियन यूरोपर्यन्तं न्यूनीभूतः ।
परन्तु यदा भवन्तः सामाजिकमाध्यममञ्चं उद्घाटयन्ति तदा भवन्तः पश्यन्ति यत् सर्वेषां तस्य उत्पादानाम् उपयोगविषये मिश्रितभावनाः सन्ति-
परन्तु पूंजीविपण्यतः सूचीकृतं ल’ओक्सिटेन इत्यनेन भविष्ये निवेशकानां कृते बृहत्परिमाणस्य विपणनस्य आवश्यकतां प्रतिफलस्य दरं च व्याख्यातुं न प्रयोजनं भविष्यति। सौन्दर्य-व्यक्तिगत-परिचर्या-विपण्ये वर्तमान-तीव्र-प्रतिस्पर्धायाः सम्मुखे ल'ओक्सिटेन-इत्यस्य "क्रीडा-विधिः" केवलं भविष्ये एव प्रभावी भविष्यति
किं भवन्तः कदापि l'occitane इति क्रीतवन्तः?
चीनकोषसमाचारात्, दैनिक आर्थिकसमाचारात्, नेटिजनटिप्पण्याः च व्यापकम्
स्रोतः - गुआंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया