समाचारं

किं द्विचक्रयुक्तानि विद्युत्वाहनानि विक्रयणस्य स्थाने भाडेन दातव्यानि ? नमस्कारः - वर्षस्य आरम्भे पट्टे विक्रयणस्य च मिश्रितप्रतिरूपे परिणतम् अस्ति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन १५ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्यैव, एतत् ज्ञातं यत् हारो क्रमेण द्विचक्रीयविद्युत्वाहनविक्रयव्यापारं परित्यजति यस्मिन् पूर्वं निवेशः कृतः आसीत् विभिन्नस्थानेषु अफलाइनभण्डाराः क्रमेण बन्दाः अभवन्, तस्य व्यापारकेन्द्रीकरणं च द्विचक्रीयविद्युत्वाहनेषु अपि परिवर्तनं जातम्।
१५ सितम्बर् दिनाङ्के हारो इत्यनेन रेड स्टार कैपिटल ब्यूरो इत्यस्य प्रतिक्रियारूपेण उक्तं यत् हारो इत्यस्य विद्युत्वाहनव्यापारे वर्षस्य आरम्भे सक्रियरूपेण परिवर्तनं जातम्, यत्र मञ्चभण्डाराः मूलविद्युत्वाहनविक्रयप्रतिरूपात् विद्युत्वाहनपट्टेः संकरप्रतिरूपे परिवर्तिताः तथा च sales, which “belongs to the उद्योगे तुल्यकालिकः सामान्यः परिचालनसमायोजनव्यवहारः अस्ति ।
हारो इत्यनेन इदमपि परिचयः कृतः यत् पट्टेदारीप्रतिरूपे यात्रा, अध्ययनं, कार्यं च इत्यादिषु विभिन्नेषु परिदृश्येषु उपयोक्तृणां विद्युत्वाहनभाडानां आवश्यकतानां पूर्तये दैनिकं, मासिकं, त्रैमासिकं अन्यं च पद्धतीनां उपयोगः भवति परिवर्तनप्रक्रियायाः कालखण्डे केचन मूलसहकारीभण्डाराः सहकार्यं स्थगितवन्तः, अधिकाः नूतनाः भण्डाराः च हेलो-मञ्चे सम्मिलिताः ।
हारो इत्यनेन उक्तं यत् विक्रयमाडलस्य माध्यमेन विक्रियमाणानां हारो विद्युत्वाहनानां कृते हारो तथा तस्य विक्रयसाझेदारभण्डारः उपयोक्तृवाहनानां वारण्टी तथा विक्रयपश्चात् सेवायाः समर्थनं निरन्तरं करिष्यन्ति ग्राहकाः हारो एप् इत्यत्र एकेन क्लिकेण, अथवा... haro app प्रतिक्रियाप्रक्रियायै ऑनलाइनग्राहकसेवाया: परामर्शं कुर्वन्तु अथवा ग्राहकसेवाया: सम्पर्कं कुर्वन्तु।
ज्ञायते यत् हारो २०२० तमे वर्षे स्वस्य ब्राण्डस्य द्विचक्रीयविद्युत्वाहनव्यापारे आधिकारिकतया प्रवेशं करिष्यति। २०२१ तमे वर्षे हारो ट्रैवल् इत्यस्य मुख्यकार्यकारी ली कैझू इत्यनेन अपि सार्वजनिकरूपेण उक्तं यत्, “वयं आशास्महे यत् आगामिषु त्रयः पञ्चवर्षेषु वयं न्यूनातिन्यूनं उद्योगे प्रथमाङ्कस्य स्मार्ट-विद्युत्-वाहन-कम्पनी भविष्यामः” इति
परन्तु हेलो इलेक्ट्रिक व्हीकल्स् इत्यस्य व्यापारः यथा अपेक्षितं तथा सुचारुतया न अभवत् । चीन बिजनेस न्यूज इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य आरम्भे हेलो ट्रैवल इत्यस्य मुख्यकार्यकारी याङ्ग लेई इत्यनेन विद्युत्वाहनव्यापारस्य विषये आदानप्रदानेन उक्तं यत् विद्युत्वाहनव्यापारस्य विकासः अपेक्षायाः अनुरूपः नासीत् “विद्युत्वाहनानि वास्तवमेव दीर्घतमः जटिलतमः च व्यवसायः अस्ति वयं कुर्मः।
एकः iresearch शोधप्रतिवेदनं दर्शयति यत् 2018 तमे वर्षे प्रकाशितेन "नवीनराष्ट्रीयमानक" नीतेन गैर-राष्ट्रीयमानकवाहनानां प्रतिस्थापनस्य लहरः प्रेरिता, येन 3 तः 5 वर्षाणां विपण्यवृद्धेः आरम्भः अभवत् यथा "नवीनराष्ट्रीयमानक" नीतिः धीरे धीरे आगच्छति an end, the domestic two-wheeled electric vehicle market विक्रयः सामान्यप्रतिस्थापनस्य लघुनवीनसंयोजनस्य च अवस्थायां पुनः आगमिष्यति। तदतिरिक्तं iresearch द्वारा प्रकाशितस्य "2024 china two-wheeled electric vehicle industry research" इति प्रतिवेदनस्य अनुसारं चीनस्य द्विचक्रीयविद्युत्वाहनस्य विक्रयः वर्षे वर्षे 9.1% न्यूनः भूत्वा 2024 तमे वर्षे 50 मिलियन यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति
रेड स्टार न्यूजस्य संवाददाता यू याओ तथा प्रशिक्षु संवाददाता जेङ्ग हान
सम्पादक डेंग लिङ्ग्याओ
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया