समाचारं

२६ मीटर् व्यासस्य मोनोरेल् रेलयानं "अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रे" प्रवेशं करोति, २०२४ तमे वर्षे विश्वनिर्माणसम्मेलने बृहत्तमा भौतिकप्रदर्शनी अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं हेफेइ बिन्हु अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे २० सितम्बर् तः २३ सितम्बर् पर्यन्तं भविष्यति। तेषु "अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रं" फ्रान्स, दक्षिणकोरिया, जर्मनी, संयुक्तराज्यसंस्था इत्यादीनां ११ देशेभ्यः ३१ कम्पनीभ्यः प्रदर्शने भागं ग्रहीतुं आमन्त्रितवान्, तथा च बुद्धिमान् निर्माणं, वाहनभागाः इत्यादिषु षट् प्रमुखेषु विभागेषु प्रदर्शनीः स्थापिताः, येषु अस्य सम्मेलनस्य बृहत्तमा भौतिकप्रदर्शनी - फ्रान्सदेशस्य आल्स्-नगरात् २६ मीटर्-दीर्घा मोनोरेल्-रेलयानम् ।

११ देशेभ्यः ३१ प्रसिद्धाः कम्पनयः अस्मिन् प्रदर्शने भागं गृहीतवन्तः

व्यापकमण्डपस्य सर्वकारनेतृत्वेन प्रदर्शनक्षेत्रेषु अन्यतमः इति नाम्ना अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रं समग्ररूपेण विशेषरूपेण निर्मितम् अस्ति तथा च मुख्यतया अन्तर्राष्ट्रीयनिर्माणक्षेत्रे नूतनानि उत्पादनानि नवीनप्रौद्योगिकीश्च प्रदर्शितानि सन्ति

अस्मिन् वर्षे प्रदर्शनीक्षेत्रे ३१ प्रदर्शकाः आमन्त्रिताः आसन् प्रदर्शनीक्षेत्रं षट् प्रमुखखण्डेषु विभक्तम् अस्ति: बुद्धिमान् निर्माणम्, वाहनभागाः, उच्चस्तरीयाः उपकरणाः, सटीकयन्त्राणि, नवीनसामग्रीः, तथा च फैशनस्य उपभोगः कोरिया (१३ कम्पनयः), जर्मनी (६ कम्पनयः), संयुक्तराज्यसंस्था (२ कम्पनयः), कनाडा (१ कम्पनी), बेल्जियम (१ कम्पनी), फिलिपिन्स् (१ कम्पनी), नेदरलैण्ड् (१ कम्पनी), यूनाइटेड् किङ्ग्डम् (१ कम्पनी ), मलेशिया (१ कम्पनी), जापान (१ कम्पनी) इत्यादयः ११ देशाः सुप्रसिद्धाः कम्पनयः अस्मिन् प्रदर्शने भागं ग्रहीतुं आमन्त्रिताः सन्ति, यथा दक्षिणकोरियादेशस्य मेङ्गकु कम्पनी लिमिटेड्, फ्रान्सदेशस्य आल्स्टोम्, जर्मनीदेशस्य कॉन्टिनेन्टल्, कुर्ज् समूहः च , इत्यादयः ये सम्मेलने स्वस्य विशेषतायुक्तानि उत्पादनानि आनयिष्यन्ति।

फ्रान्सदेशस्य आल्स्टोम् २६ मीटर् दीर्घं मोनोरेल् आनयति

तेषु अस्य सम्मेलनस्य बृहत्तमा भौतिकप्रदर्शनी आल्स्टोम् मोनोरेल् हॉल २ तथा हॉल ३ इत्येतयोः मध्ये प्रदर्शिता भविष्यति।अयं फ्रेंच आल्स्टोम् स्ट्रैडल-प्रकारस्य मोनोरेल् प्रायः २६ मीटर् दीर्घः अस्ति, तस्य भारः च प्रायः ३० टन अस्ति

समाचारानुसारं स्ट्रैडल-प्रकारस्य मोनोरेल् इति एकप्रकारस्य रेल-पारगमन-प्रणाली अस्ति, या एकेन पटलेन समर्थिता, स्थिरीकृता, मार्गदर्शिता च भवति प्रतिघण्टां ८० किलोमीटर् यावत् यावत् भवति ।

अस्य विशेषता अस्ति यत् प्रबलः अनुकूलता, न्यूनः कोलाहलः, लघुपरिवर्तनत्रिज्या, प्रबलः आरोहणक्षमता, जटिलभूभागवातावरणेषु उत्तमतया अनुकूलतां प्राप्तुं शक्नोति स्ट्रैडल-प्रकारस्य मोनोरेल् लघुक्षेत्रं गृह्णाति, न्यूनबाधः भवति, रेखाचयनं च लचीलः भवति । निर्माणकालः मेट्रोयानस्य अर्धभागः एव, मेट्रोयानस्य तृतीयभागः एव व्ययः ।

सम्प्रति अस्मिन् स्थले मोनोरेल् रेलयानं नियोजितम् अस्ति ।

जर्मन-कम्पनयः स्वारोव्स्की-सङ्गठनेन सह मिलित्वा वाहन-अन्तर्भागस्य विकासं कुर्वन्ति

अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रे अन्ये बहवः तारा-उत्पादाः सन्ति । यथा, जर्मनीदेशस्य kurz group इति पतलीचलच्चित्रप्रौद्योगिकी उद्योगे अग्रणी अस्ति अस्मिन् सम्मेलने स्वारोव्स्की इत्यनेन सह संयुक्तरूपेण विकसितं वाहनस्य आन्तरिकविन्यासः आगतवान् । कृत्रिमस्फटिकं डिजाइन-संवेदक-प्रौद्योगिक्या सह एकीकृत्य बुद्धिमान् कार्यात्मकं च कार-आन्तरिक-अवधारणां निर्माति ।

तदतिरिक्तं दक्षिणकोरियादेशस्य xirius इत्येतत् xirius v2.0 प्रणालीं प्रदर्शयिष्यति । एषा प्रणाली विश्वे प्रथमा अस्ति यत् मानकीकृतमञ्चानां मॉड्यूलरीकरणस्य च माध्यमेन ai/ar/xr इत्यस्य आधारेण स्मार्टकारखानाप्रबन्धनप्रणालीं निर्मितवती अस्ति । तदतिरिक्तं कोरियादेशस्य सौन्दर्यप्रसाधनसामग्री, कोरियादेशस्य कोरियादेशस्य जिनसेङ्ग्, कोरियादेशस्य विशेषपेयपदार्थाः, विशेषाहाराः, गिटाराः, वाद्ययन्त्राणि च इत्यादयः अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रे उपभोगस्य उष्णस्थानानि अपि भविष्यन्ति

दवन न्यूज रिपोर्टर क्षियांग लेई

सम्पादक वांग कुई

प्रतिवेदन/प्रतिक्रिया