समाचारं

अन्तर्जालस्य प्रसिद्धाः क्रीडकाः, यदि ते परीक्षायां उत्तीर्णाः न भवन्ति तर्हि एव सामान्यम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सीबीए-संस्थायाः नूतनस्य ऋतुस्य शारीरिकपरीक्षाः कृताः, यत् बास्केटबॉल-मण्डलेषु उष्णविषयः अभवत् । यथा, एकदा चीनीयपुरुषबास्केटबॉलदलस्य कृते चयनितौ हे ज़िनिङ्ग्, वाङ्ग यिबो च अस्मिन् वर्षे सिचुआन्-दलेन चयनितः अन्तर्जाल-प्रसिद्धः खिलाडी याङ्ग-झेङ्ग् इत्यपि परीक्षायां उत्तीर्णौ अभवताम् । किञ्चित्कालं यावत् सीबीए-भौतिकपरीक्षा पुनः बहिः जगति उष्णविमर्शं प्रेरितवती यत् एतादृशी परीक्षा आवश्यकी वा?
वस्तुतः सीबीए तथा चीनीयपुरुषबास्केटबॉलदलस्य वर्तमानवास्तविकस्तरात् न्याय्यं चेत् शारीरिकपरीक्षणम् अतीव आवश्यकम् अस्ति यत् एतत् खिलाडयः स्वस्य मूलभूतकौशलस्य सम्यक् अभ्यासं कर्तुं आग्रहं कर्तुं शक्नोति। अन्तर्जालस्य प्रसिद्धस्य खिलाडी याङ्ग झेङ्गस्य उत्तीर्णतायाः असफलतायाः विषये तु एतत् केवलं शारीरिकपरीक्षणस्य एकं कार्यं सिद्धयति: एतत् केषाञ्चन खिलाडयः cba लीगतः बहिष्कृतुं शक्नोति ये पर्याप्तं उत्तमाः न सन्ति, येन दहलीजात् समस्याग्रस्तजलस्य मत्स्यपालनस्य सम्भावना समाप्तं भवति।
पुनः ध्यानं आकर्षयति
वस्तुतः सीबीए शारीरिकपरीक्षणस्य दीर्घः इतिहासः अस्ति । १९९५ तमे वर्षे सीबीए-क्रीडायाः प्रथमवर्षे चीनीय-बास्केटबॉल-सङ्घः द्वौ परीक्षण-स्पर्धाम् आरब्धवान् - ३,२०० मीटर्-धावनं, पूर्ण-अदालत-पुनरागमन-धावनं च । खिलाडयः, दलाः च प्रतिरोधस्य कारणात् २००५ तमे वर्षे सीबीए-शारीरिकपरीक्षणं रद्दं कृतम्, परन्तु २०११ तमे वर्षे षड्वर्षाणां अनन्तरं पुनः आरब्धम्, अनन्तरं यादृच्छिकपरीक्षणं प्रति परिवर्तनं कृतम् शारीरिकपरीक्षायाः उद्देश्यस्य विषये वदन् तदानीन्तनः बास्केटबॉलप्रबन्धनकेन्द्रस्य प्रशिक्षणविभागस्य निदेशकः गोङ्ग लुमिङ्ग् एकदा अतीव सरलतया अवदत् यत् "सीबीए शारीरिकपरीक्षा क्रीडकानां प्रशिक्षणस्य निरीक्षणार्थं भवति, तथा च ये केचन कुर्वन्ति ते कदापि न अनुमन्यन्ते न तु व्याकुलजले मत्स्यपालनं कर्तुं लीगे स्पर्धां कर्तुं च मानकानि न पूरयन्ति” इति ।
एकदा गोङ्ग लुमिङ्ग् इत्यनेन उक्तं यत् पूर्वस्य सीबीए-अतिऋतुकाले प्रशिक्षणस्य पर्यवेक्षणं नासीत् इति कारणतः केचन क्रीडकाः धूम्रपानं कुर्वन्ति स्म, पिबन्ति स्म, अनियमितकार्यस्य विश्रामस्य च समयसूचनाः भवन्ति स्म, अपि च वन्यक्रीडाः अपि क्रीडन्ति स्म, यस्य परिणामेण शारीरिकसुष्ठुतायां न्यूनता भवति स्म शारीरिकपरीक्षणनीतेः आरम्भस्य उद्देश्यं आशास्ति यत् खिलाडयः ऑफसीजनं नष्टं करिष्यन्ति इति स्पष्टतया वक्तुं शक्यते यत् सीबीए-क्रीडकाः पर्याप्तरूपेण आत्म-अनुशासिताः न सन्ति शारीरिकपरीक्षणं स्वस्य प्रशिक्षणतारं कठिनं कर्तुं नूतनस्य ऋतुस्य आरम्भं च उत्तमरीत्या राज्यम् ।
कैप्शन: झाङ्ग झाओक्सु इत्यस्य कूपं कुर्वन् कटिक्षतेः पुनरावृत्तिः इति सूचनाचित्रम्
पूर्वस्मिन् सीबीए-शारीरिकपरीक्षासु विवादस्य कारणं मुख्यतया अस्ति यत् परीक्षणकाले केचन क्रीडकाः चोदिताः अभवन् । अधिकगम्भीरेषु २०१६ तमस्य वर्षस्य शारीरिकपरीक्षा यदा लिओनिङ्ग-दलस्य अन्तःस्थः ली जिओक्सुः अग्रे-पश्चात् धावन् स्वस्य अकिलेस्-कण्डरा-विच्छेदं कृतवान्; चोटैः तस्मिन् समये कोलाहलः जातः , येन बहवः जनाः शारीरिकपरीक्षाव्यवस्थायाः मौखिकरूपेण मौखिकरूपेण च आलोचनां कुर्वन्ति स्म ।
अस्मिन् वर्षे क्रीडकानां चोटः अपि अभवत् । झेजियांग्-दलस्य रक्षकः वाङ्ग यिबो शारीरिकपरीक्षायाः समये अकिलेस्-कण्डरा-चोटं प्राप्नोत्, सः न्यूनातिन्यूनं एकमासपर्यन्तं बहिः आसीत् तदतिरिक्तं अन्तर्जालस्य प्रसिद्धः खिलाडी याङ्ग झेङ्गः अस्ति यत् स्वस्य यातायातयुक्तः अयं स्ट्रीट्बॉलक्रीडकः अस्मिन् वर्षे मसौदे माध्यमेन सीबीए-क्रीडायां प्रवेशं कृतवान्, परन्तु सः गतिसहिष्णुतायाः २-निमेषस्य शक्तिशूटिंग्-इत्यस्य च विशेषपरीक्षाद्वये मानकानि पूरयितुं असफलः अभवत् यदि याङ्ग झेङ्गः अद्यापि तदनन्तरं पूरकपरीक्षाद्वयं उत्तीर्णं कर्तुं असफलः भवति तर्हि सः नूतने सत्रे सीबीए-लीगे भागं ग्रहीतुं योग्यतां नष्टं करिष्यति। याङ्ग झेङ्गः स्वयमेव अवदत् यत् सः शारीरिकपरीक्षायां असफलः अभवत् यतोहि सः पर्याप्तं समर्थः नासीत् : "व्यावसायिकलीगस्य शारीरिक-तकनीकी-रणनीतिक-आवश्यकतानां पूर्तिः अल्पकाले एव कठिना अस्ति
शीर्षकम् : याङ्ग झेङ्गस्य आँकडानक्शा (अधः समानः)
वस्तुतः कठिनं न
किं cba शारीरिकपरीक्षा वास्तवमेव भयङ्करम् अस्ति? उत्तरं न इति । चीनीबास्केटबॉलसङ्घस्य मूल अभिप्रायः क्रीडकानां कृते बाधाः स्थापयितुं न भवति, किमपि प्रकारस्य क्रीडकान् बेरोजगारं कर्तुं किमपि न, अपितु क्रीडकप्रशिक्षणस्य गुणवत्तां वर्धयितुं क्लबस्य प्रचारः भवति वस्तुतः व्यावसायिकक्रीडकानां कृते शारीरिकपरीक्षायाः सीमा अधिका नास्ति यावत् ग्रीष्मकालीनप्रशिक्षणस्य गुणवत्ता वर्तते तावत् ते निश्चितरूपेण उत्तीर्णाः भविष्यन्ति। आगामिमासे ३५ वर्षीयः दिग्गजः झोउ पेङ्गः अस्मिन् समये एकस्मिन् एव श्वासेन परीक्षाम् उत्तीर्णः अभवत् एतेन अपि सिद्धं भवति यत् यावत् यावत् क्रीडकाः अधिकं प्रशिक्षणं कुर्वन्ति तावत् शारीरिकपरीक्षायां उत्तीर्णतां प्राप्तुं कोऽपि समस्या नास्ति।
"परीक्षायां एतानि वस्तूनि सर्वाधिकं मूलभूताः सन्ति, मानकानि च उच्चानि न सन्ति। यदा अहं केचन क्रीडकाः असफलाः पश्यामि तदा अहं मन्ये यत् परीक्षायां किमपि दोषः अस्ति। एषा परीक्षायाः समस्या नास्ति, अपितु क्रीडकानां समस्या अस्ति ." अधुना चीनीयबास्केटबॉलसङ्घस्य उपनिदेशकरूपेण कार्यं करोति अध्यक्षः गोङ्ग लुमिङ्ग् अवदत् यत् प्रतिस्पर्धात्मकक्रीडासु शॉर्टकट् नास्ति। यदि भवान् स्वस्तरं सुधारयितुम् इच्छति तर्हि भवान् कष्टानि सहितुं परिश्रमं च स्थातव्यम्। "यथा यथा बास्केटबॉलस्य जगत् विकसितं भवति , अभ्यासं विना स्पर्धाक्रीडासु शॉर्टकट् नास्ति।
अस्मिन् वर्षे परीक्षणं चतुर्णां विषयेषु विभक्तम् अस्ति : २-मिनिट्-तीव्रता-शूटिंग्, भार-वहनं कृत्वा स्क्वाट्, विशेष-गति-सहिष्णुता च प्रत्येकस्य द्रव्यस्य विशिष्टानि आवश्यकतानि मूल्याङ्कन-मानकानि च सन्ति : विशेष-गतिः सहनशक्तिः ९० अंकाः वा ततः अधिकः तथा कुलस्कोरः ४००.अङ्कः अपि च ततः अधिकः। विशेषवेगसहिष्णुतापरीक्षायाः उपनाम केभ्यः जनाभ्यः "घातक १७% छूटः" इति कृतम् अस्ति कुलदीर्घता १०२० मीटर् अस्ति । एषा परीक्षा ऊर्ध्वतानुसारं त्रयः स्तराः विभक्ताः सन्ति : ये १.९५ मीटर् तः अधः सन्ति ते ६२ सेकेण्ड् मध्ये मानकं प्राप्नुयुः; तदतिरिक्तं येषां क्रीडकानां ऊर्ध्वता २.०९ मीटर् अधिकं भवति, तेषां कृते मानकं प्राप्तुं समयसीमा प्रत्येकं १ सेन्टिमीटर् वृद्धेः कृते १ सेकेण्ड् शिथिलं भविष्यति, येषां क्रीडकानां भारः १२० किलोग्रामात् अधिकं भवति, तेषां कृते समयसीमा प्रत्येकं १ किलोग्रामस्य कृते ०.२ सेकेण्ड् भविष्यति वृद्धिः ३० वर्षाणाम् अधिकवयस्कानाम् (३० वर्षाणां विहाय), प्रत्येकं २ वर्षेषु १ सेकेण्ड् यावत् शिथिलतां प्राप्नुवन्ति । अस्मिन् वर्षे ३१ वर्षीयः याङ्ग झेङ्गः १.९६ मीटर् ऊर्ध्वः अस्ति, चतुर्णां समूहेषु औसतसमयः ६४ सेकेण्ड् अन्तः भवितुं आवश्यकः । वस्तुतः तस्य प्रथमः पुनरागमनधावनस्य सेट् ६० सेकेण्ड् समीपे आसीत्, यत् औसतसमयापेक्षया बहु द्रुततरम् आसीत्, परन्तु ७०.७ सेकेण्ड् इत्यस्य द्वितीयः सेट् स्पष्टतया बहु दुष्टः आसीत्, तृतीयः सेट् अर्धः समाप्तः आसीत्, चतुर्थः सेट् भागं न गृहीतवान् ... yang zheng परीक्षणं उत्तीर्णं कर्तुं गतिनियन्त्रणे अधिकानुभवः, शारीरिकशक्तिं समानरूपेण वितरितुं, सहनशक्तिं च सुधारयितुम् आवश्यकम्।
विशेषगतिः सहनशक्तिपरीक्षायाः विषये पूर्वराष्ट्रीयक्रीडकः मा जियान् अवदत् यत् सीबीए-क्रीडकाः तत् सहजतया सम्पन्नं कर्तुं समर्थाः भवेयुः - "सीबीए-क्रीडायाः स्तरः किमपि न भवतु, एतत् देशस्य सर्वोच्चतमं बास्केटबॉल-लीगम् अपि अस्ति! यदि भवान् भवितुम् इच्छति a professional player, especially forward and defender players , यदि भवान् 17 15-मीटर्-विस्तारस्य पुनरागमन-धावनस्य मूलभूत-आवश्यकतानां पूर्णतां अपि न कर्तुं शक्नोति, तर्हि अहं न मन्ये यत् भवान् स्वयमेव लज्जितुं प्रतियोगितायां गन्तव्यः... यदि शक्नोति 't शरीरपरीक्षां उत्तीर्णं करोति, तस्य अर्थः अस्ति यत् भवतः क्रीडायां क्रीडितुं क्षमता नास्ति।”
सहमतिम् आगच्छन्तु
उल्लेखनीयं यत् यद्यपि सर्वेषां सदस्यानां कृते सीबीए-संस्थायाः शारीरिकपरीक्षणस्य पुनः आरम्भस्य विषये क्रीडकानां प्रशंसकानां च भिन्नाः मताः सन्ति तथापि अस्मिन् वर्षे शारीरिकपरीक्षणं न्यूनातिन्यूनं दलस्तरस्य सहमतिम् अवाप्तवती: एतत् कथ्यते यत् यदा चीनीयबास्केटबॉलसङ्घः एतां योजनां प्रस्तावितवान् तदा २० सीबीए क्लबेषु कोऽपि आक्षेपं न कृतवान् क्लबस्य बहवः शीर्षकार्यकारीः स्पष्टतया स्वसकारात्मकसमर्थनं प्रकटितवन्तः।
वस्तुतः विगतकेषु वर्षेषु सीबीए-क्रीडकानां प्रशिक्षणगुणवत्तायाः न्यूनता अभवत् इति अपरिहार्यं तथ्यम् । विशेषतः अऋतुकाले केचन क्लब-प्रमुखाः अवदन् यत् केचन क्रीडकाः दलस्य एकीकृत-ग्रीष्मकालीन-प्रशिक्षणे भागं न ग्रहीतुं विविधानि बहानानि प्रयुञ्जते स्म तथापि केषाञ्चन क्रीडकानां आत्म-अनुशासनस्य अभावः आसीत्, आत्म-प्रशिक्षणस्य गुणवत्ता च भिन्ना आसीत् क्रीडा प्रशिक्षणस्य दर्पणम् अस्ति। लीगः राष्ट्रियदलस्य आधारः अस्ति । चीनदेशस्य पुरुषबास्केटबॉलदलः एशियादेशे प्रबलः क्रीडकः आसीत्, परन्तु विगतद्वये ओलम्पिकक्रीडायां भागं ग्रहीतुं तस्य अधिकारः नष्टः अस्ति राष्ट्रियदलस्य स्तरस्य क्षयः निर्विवादः तथ्यः अस्ति यथा राष्ट्रियदलस्य स्तरः किमर्थं न्यूनः अभवत्, एकतः उत्कृष्टाः क्रीडकाः सेवातः बहिः सन्ति, अपरतः अपर्याप्तप्रशिक्षणस्य कारणेन मूलभूतकौशलं शारीरिकदशा अपि चिन्ताजनकं भवति चीनीबास्केटबॉलसङ्घः शारीरिकपरीक्षणं पुनः आरभ्यत इति। अतः अस्मात् दृष्ट्या शारीरिकसुष्ठुतापरीक्षणं पुनः आरभ्यत इति आवश्यकं समयसापेक्षं च एतत् चीनीयबास्केटबॉलस्य रक्षणार्थम् अस्ति।
वस्तुतः एतत् न आसीत् यत् बास्केटबॉल-सङ्घः पूर्वं मुखं न उद्घाटितवान्, प्रत्येकस्मात् दलात् द्वौ जनान् यादृच्छिकरूपेण परीक्ष्य सत्तां प्रत्याययन्, प्रत्येकं क्लबं स्वयमेव शारीरिकपरीक्षाणां आयोजनं कर्तुं शक्नोति, क्रीडकाः चेतनाः स्वयमेव च भविष्यन्ति इति आशां कृतवान् । अनुशासितः परन्तु तस्य परिणामः अभवत् यत् बहवः क्रीडकाः अपि च दलाः तस्य प्रशिक्षणस्य उपेक्षां कर्तुं आरब्धवन्तः, येन राष्ट्रियदलस्य अभिलेखः क्षीणः अभवत् । वस्तुतः यदि क्रीडकाः सचेतनतया सम्यक् प्रशिक्षणं कर्तुं शक्नुवन्ति तथा च राष्ट्रियदलस्य अभिलेखः अद्यापि निर्वाहयितुं शक्यते तर्हि बास्केटबॉलसङ्घः सर्वेषां सदस्यानां शारीरिकपरीक्षणं पुनः न आरभेत। यतः स्तरः पर्याप्तः नास्ति, शारीरिकपरीक्षणम् आवश्यकम् - यदि भवान् कठिनं प्रशिक्षणं न करोति तर्हि भवतः प्रशिक्षणपरिणामानां परीक्षणार्थं शारीरिकपरीक्षणस्य उपयोगे किमपि दोषः नास्ति।
शारीरिकपरीक्षा परीक्षा इव, सा साधनम्, न तु अन्त्यम्। गोङ्ग लुमिङ्ग् इत्यनेन उक्तं यत् शारीरिकपरीक्षणस्य प्रचारार्थं बास्केटबॉलसङ्घस्य मूल अभिप्रायः आसीत् यत् प्रशिक्षणं सुधारयितुम् विदेशीयक्लबानां स्वकीयाः परीक्षणपद्धतयः अपि सन्ति, या व्यावसायिकक्रीडकानां कृते मूलभूतः आवश्यकता अस्ति। "भविष्यत्काले यदि प्रत्येकं क्लबः अस्य विषयस्य महत्त्वं अवगच्छति, तस्य स्वकीया परीक्षणव्यवस्था च भवति तर्हि चीनीयबास्केटबॉलसङ्घस्य एतत् कर्तुं न प्रयोजनं भविष्यति (सिन्मिन् इवनिङ्ग न्यूजस्य संवाददाता ली युआन्चुन्)।
प्रतिवेदन/प्रतिक्रिया