समाचारं

"शैक्षणिकयोग्यता महत्त्वपूर्णा नास्ति", परन्तु वयं केवलं प्रतिष्ठितविद्यालयेभ्यः स्नातकानाम् एव नियुक्तिं कुर्मः!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:26
सिलिकन-उपत्यकायां बहवः प्रौद्योगिकी-उद्यमाः प्रायः सार्वजनिकभाषणेषु वदन्ति यत् -शैक्षणिकयोग्यता महत्त्वपूर्णा नास्ति
प्रमुखाः प्रौद्योगिकीकम्पनयः बहिः जगति दावान् कुर्वन्ति यत् तेषां नायकाः कुतः आगच्छन्ति इति चिन्तां न कुर्वन्ति, तथा च तेषां नियुक्तौ विद्यालयस्य चिन्ता नास्ति, परन्तु तेषां यथार्थविचाराः प्रायः भर्तीदत्तांशस्य पृष्ठतः उजागरिताः भवन्ति
सुप्रसिद्धा वेबसाइट् college transition इत्यनेन अमेरिकादेशस्य शीर्षदशप्रौद्योगिकीकम्पनीनां (माइक्रोसॉफ्ट, गूगल, एप्पल्, अमेजन, सिस्को, मेटा, सेल्सफोर्स्, एनवीडिया, एडोब, लिङ्क्डइन च समाविष्टाः) प्रायः ३०,००० कनिष्ठ-इञ्जिनीयरिङ्ग-तकनीकी-कर्मचारिणां विश्लेषणं आँकडानां आधारेण कृतम् disclosed by linkedin.
तेषु शीर्षत्रयेषु कार्नेगी मेलोन् विश्वविद्यालयः, दक्षिणकैलिफोर्नियाविश्वविद्यालयः, जॉर्जियाप्रौद्योगिकीसंस्था च सन्ति ।
शैक्षणिकयोग्यता व्यर्थः इति सिद्धान्तेन पुनः मूर्खता मा भवतु! कठिन अध्ययनं सर्वाधिकं महत्त्वपूर्णं कार्यम् अस्ति!
सम्पादकः गु जियावेन्
सम्पादकः युआन होंगयुन
प्रतिवेदन/प्रतिक्रिया