समाचारं

वृद्धः स्वजीवने वसीयतं न कृतवान् तस्य त्रयः बालकाः न्यायालये सम्पत्तिं विषये युद्धं कुर्वन्ति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मृत्योः पूर्वं वसीयतं कृत्वा वर्षादिनस्य सज्जतायां साहाय्यं कर्तुं शक्यते । परन्तु केचन जनाः अचेतनतया इच्छां मृत्युना सह सम्बध्दयन्ति, शान्ततया तस्य सामना कर्तुं न शक्नुवन्ति । यथा सर्वे जानन्ति, इच्छापत्रस्य अभावेन भविष्यत्पुस्तकानां कृते सम्पत्तिविवादाः भवितुं शक्यन्ते । गुआङ्गडोङ्ग-नगरस्य एकः वृद्धः वैध-वसीयतं न त्यक्त्वा मृतः, तस्य सम्पत्ति-उत्तराधिकारस्य विषये तस्य त्रयः बालकाः न्यायालयं गतवन्तः । अधुना एव गुआङ्गडोङ्ग-न्यायालयः अस्मिन् उत्तराधिकारविवादप्रकरणे निर्णयं प्राप्तवान् ।
लिन्, ज़ी च पतिपत्नी आस्ताम् विवाहानन्तरं तयोः त्रयः भ्रातरः भगिन्यः च अभवन्, लिन् ए, लिन् बी, लिन् च २०१४ तमे वर्षे स्वर्गं गतः । प्रायः दशवर्षेभ्यः अनन्तरं लिन् यी, लिन् बिङ्ग् च स्वपित्रा लिन् इत्यनेन तस्य जीवनकाले त्यक्तस्य सम्पत्तिस्य स्थानान्तरणस्य प्रक्रियायां आस्ताम् यतः तेषां भ्राता लिन् ए स्थानान्तरणप्रक्रियासु सहकार्यं कर्तुं न अस्वीकृतवान्, तेषां माता ज़ी तथा च द्वौ भ्रातरौ लिन् यी तथा... स्थानान्तरणस्य कृते लिन् बिङ्ग् इत्यस्मै धनं दातव्यम् आसीत् ।
मुकदमस्य समये लिन् ए न्यायालये प्रतिदावान् दाखिलवान् । द्वयोः सम्पत्तियोः स्वामित्वं विषये द्वयोः पक्षयोः स्पर्धा अभवत् ।
लिन् यी, लिन् बिङ्ग् च आक्रोशितवन्तौ, "ज्येष्ठः भ्राता लिन् जिया अस्वस्थः अभवत् ततः परं स्वपितुः समीपं न गतः। तस्य पितुः निधनात् द्वौ दिवसौ पूर्वं वयं तस्य पितुः निधनं भवेत् इति सूचयितुं बहुवारं तस्य समीपं गतवन्तौ। सः अवदत् यत् एतत् अभवत् तस्य पितुः मृत्योः अनन्तरं सः प्रकरणे उपस्थितः न अभवत्” इति ।
ज़ी अपि अवदत्, "मम पतिः जीविते एव वातस्फीतिः इति निदानं प्राप्तस्य अनन्तरं सः मया सह तस्य विषये चर्चां कृतवान्, परन्तु ज्येष्ठः पुत्रः अस्मान् दम्पतीरूपेण उपेक्षितवान्। मम पतिः तस्मिन् समये अवदत् यत् तस्य नाम्ना सम्पत्तिः आवंटिता भविष्यति द्वितीयः पुत्रः कनिष्ठः कन्या च मम ज्येष्ठपुत्राय न दातव्यः इति सहमतः।”
लिन् जिया स्वपितुः रोगस्य मृत्युस्य च विषये न जानाति इति दावान् अकरोत् ।
... न्यायालये तत्र सम्बद्धानां पक्षेषु उष्णविमर्शः अभवत् ।
चाओझौ क्षियाङ्गकियाओ न्यायालयेन ज़ी, लिन् ए, लिन् बी, लिन् बी इत्येतयोः वक्तव्यस्य साक्षिसाक्ष्यस्य च आधारेण अस्य प्रकरणस्य श्रवणानन्तरं ज्ञातं यत् लिन् ए इत्यनेन २००० तमे वर्षात् २० वर्षाणाम् अधिकं यावत् लिन्, ज़ी इत्यनेन सह सहकार्यं न कृतम् जीवने सः कदापि मातापितरौ न गतः, न च चिन्तितवान्, न च भरणपोषणं दत्तवान्, मातापितृणां पोषणस्य दायित्वं च न निर्वहति । यावत् तस्य पिता लिन् रोगी भूत्वा निधनं न प्राप्नोत् तावत् अपि लिन् यी तस्य ज्ञातिभिः सह लिन् ए इत्यस्मै सूचितं यत् लिन् ए तस्य समीपं न गतः, पितुः मृत्योः समये तस्य अन्त्येष्टिदायित्वं न पूरितवान् इति लिन्, ज़ी इत्येतयोः दैनन्दिनजीवनस्य पालनं लिन् यी, लिन् बिङ्ग् च कुर्वन्ति ।
विवादानन्तरं न्यायालयेन उक्तं यत् लिन् वैधं वसीयतं न त्यक्तवान्, तस्मात् कानूनी उत्तराधिकाररूपेण व्यवहारः करणीयः इति ।चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेद ११३० इत्यस्य अनुसारं लिन् जिया इत्यस्य समर्थनस्य क्षमता, शर्ताः च सन्ति किन्तु सः उत्तराधिकारस्य वितरणं कुर्वन् स्वस्य दायित्वं न निर्वहति।लिन् यी, लिन् बिङ्ग् च लिन् प्रति स्वस्य मुख्यसमर्थनदायित्वं पूर्णं कृतवन्तौ, उत्तराधिकारस्य वितरणकाले ते अधिकं भागं कर्तुं शक्नुवन्ति । तस्मिन् एव काले यतः ज़ी इत्यनेन क्रमशः लिन् यी, लिन् बिङ्ग इत्येतयोः कृते उत्तराधिकारस्य स्वभागं दानं कर्तुं सहमतः इति वक्तव्यं जारीकृतम्, तस्मात् प्रकरणे सम्बद्धौ सम्पत्तिद्वयं क्रमशः लिन् यी, लिन् बिङ्ग इत्येतयोः स्वामित्वे आसीत्
प्रौढबालानां मातापितृणां पोषणस्य अशुद्धं दायित्वं भवति एतत् न केवलं अस्माकं देशस्य नियमानाम् एकः नियमः, अपितु चीनीयराष्ट्रस्य पारम्परिकः गुणः अपि अस्ति। प्रौढबालाः स्वमातापितरौ सम्मानं, परिचर्या, परिचर्या च कुर्वन्तु येन वृद्धानां वृद्धावस्थायां निवासस्थानं, आश्रयः, आनन्दः च भवतु इति सुनिश्चितं भवति एतत् दायित्वं मनसि धारयामः, नियमं पालयामः, व्यावहारिककर्मभिः सह पुत्रधर्मस्य आचरणं कुर्मः।
विधिविषये बहु ज्ञातव्यम् d:
चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदः ११३० : समानक्रमेण उत्तराधिकारिणां उत्तराधिकारस्य भागाः सामान्यतया समानाः भविष्यन्ति ये उत्तराधिकारिणः जीवने विशेषकष्टाः सन्ति, तेषां कार्यक्षमतायाः अभावः भवति, तेषां उत्तराधिकारवितरणे विचारः करणीयः । ये उत्तराधिकारिणः मृतकस्य मुख्यसमर्थनदायित्वं कृतवन्तः अथवा ये मृतकस्य सह निवसन्ति ते उत्तराधिकारवितरणे अधिकभागं प्राप्तुं शक्नुवन्ति । यदि कश्चन उत्तराधिकारी यस्य पोषणक्षमता, शर्ताः च सन्ति, सः स्वस्य पोषणस्य दायित्वं न निर्वहति तर्हि येषां उत्तराधिकारिणः पोषणक्षमता, शर्ताः च सन्ति, तेषां उत्तराधिकारस्य वितरणसमये भागः न वा न्यूनः वा प्राप्स्यति यदि उत्तराधिकारिणः परामर्शद्वारा सहमताः भवन्ति तर्हि ते असमानाः भवितुम् अर्हन्ति ।
पाठ/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: चार्टर संवाददाता: चाओ फा ज़ुआनगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: ली huiting
प्रतिवेदन/प्रतिक्रिया