समाचारं

केचन विद्यालयाः विद्यालयस्य अवधिः आरभ्यन्ते एव परीक्षां कुर्वन्ति, परीक्षायाः माध्यमेन बालकाः सहजतां अनुभविष्यन्ति इति आशां कुर्वन्ति एतस्य मूल्यं महत्त्वं च अल्पम् अस्ति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकः चेन तियानमु

नवीनसत्रे छात्राः अभिभावकाः च नूतनवातावरणस्य अनुकूलनात् आरभ्य अध्ययनदबावस्य प्रबन्धनपर्यन्तं सामाजिककठिनताभ्यः आरभ्य पारिवारिकशिक्षायाः भूमिकापर्यन्तं एताः समस्याः शिक्षायाः सर्वेषु चरणेषु सामान्याः सन्ति।

tencent news इत्यस्य अस्मिन् अंकस्य "विद्यालयस्य आरम्भार्थं आवश्यकाः पाठ्यक्रमाः" इति विशेषकार्यक्रमस्य आमन्त्रणम्चीन एजुकेशन ऑनलाइन इत्यस्य मुख्यसम्पादकः चेन ज़िवेन्, चेन् जिंगलुन् मध्यविद्यालयस्य जातीयशाखायाः प्राचार्यः गुओ फेङ्गः, बीजिंगसामान्यविश्वविद्यालयेन सह सम्बद्धस्य प्रयोगात्मकमध्यविद्यालयस्य चीनीशिक्षकः यू जिओबिङ्ग् च, एतासां घटनानां गहनतया अन्वेषणं करोति, छात्राणां नूतनसत्रं प्रति सुचारुतया संक्रमणं कर्तुं सहायतार्थं व्यावसायिकमार्गदर्शनं व्यावहारिकरणनीतयः च प्रदाति, तथा च अभिभावकानां मानसिकतासमायोजनस्य शैक्षिकपद्धतीनां च सुझावः प्रदाति।

चेन् ज़िवेन् : किं विद्यालयं प्रति गमनस्य लक्षणं वा विद्यालयं प्रति गमनस्य चिन्ता सामान्या अस्ति ?

यु क्षियाओबिंग: मम दृष्ट्या शिक्षकत्वेन अद्यापि मम चिन्ता विद्यालयस्य आरम्भस्य विषये वर्तते। ग्रीष्मकालस्य आरामस्य अनन्तरं मया तत्क्षणमेव कार्यक्षेत्रे प्रवेशः करणीयः, नूतनसत्रस्य विविधव्यवस्थानां योजना कर्तव्या, तथा च अनेकेषां नूतनानां आव्हानानां सामना कर्तुं चिन्तनीयम् सामान्यतया अहम् अद्यापि चिन्तितः अस्मि, परन्तु मातापितृभिः छात्रैः च सह तुलने यदि एवम् अस्ति तर्हि मातापितरौ च छात्राः अधिकं चिन्तिताः भवेयुः।

छात्रस्य दृष्ट्या प्रथमं तस्य सम्मुखीभवति विद्यालयस्य आरम्भमात्रेण गृहकार्यं समर्पयितुं समस्या। भिन्न-भिन्न-श्रेणीषु भिन्न-भिन्न-विद्यालयेषु च गृहकार्यस्य भिन्न-भिन्न परिमाणं भवति, परन्तु केचन सर्वदा भविष्यन्ति । अवकाशकाले छात्राः गृहकार्यं कियत् सम्यक् सम्पादयन्ति इति बालकानां विद्यालयस्य आरम्भस्य चिन्तायां पर्याप्तः प्रभावः भवति । विद्यालयस्य आरम्भात् पूर्वं बालकाः स्वगृहकार्यं निर्मातुं परिश्रमं कुर्वन्ति, तत् समाप्तं कृत्वा तेषां कार्यस्य गुणवत्ता पर्याप्तं नास्ति इति चिन्ता, शिक्षकेन आलोचना इत्यादि चिन्ता भवति, अतः तेषां चिन्ता अनिवार्यतया भविष्यति। अवकाशः तुल्यकालिकरूपेण दीर्घः भवति, कक्षां प्रति प्रत्यागमनेन बालकानां तनावः भवितुम् अर्हति, यथा ते स्वकार्यक्रमेषु अनुकूलतां प्राप्तुं विश्रामं च कर्तुं शक्नुवन्ति वा इति ।

चेन् ज़िवेन् - परन्तु अद्यापि केचन छात्राः सन्ति ये विद्यालयं आरभ्य सहपाठिभिः मित्रैः च मिलितुं उत्सुकाः सन्ति, किम्?

गुओ फेंग: सत्यं यत् पर्याप्तसंख्याकानां बालकानां एतादृशी चिन्ता नास्ति। चिन्ताकारणं तस्मात् अधिकं किमपि नास्ति यदा जनाः तुल्यकालिकविश्रामस्थित्याः, कठोरनियमानां स्पष्टलक्ष्याणां च विना जीवनस्थित्याः, स्पष्टलक्ष्याणां कठोरतालानां च जीवनस्थितेः कृते परिवर्तनं कुर्वन्ति तदा जनाः असहजतां अनुभविष्यन्ति

केचन शिक्षकाः बालकाः च सन्ति येषां अवकाशकाले अपि स्वस्य कृते अतीव उत्तमं कार्यस्य विश्रामस्य च आदतयः विकसिताः सन्ति, ते केवलं स्वस्य अवकाशजीवनं, अध्ययनशैलीं च परिसरे नियमितकार्यं औपचारिकं अध्ययनं च कुर्वन्ति। अतः विद्यालयस्य आरम्भं प्रति तेषां संक्रमणं अतीव सुचारुम् अस्ति।

चेन् ज़िवेन् - छात्राणां चिन्तायाः सम्मुखे मातापितरः विद्यालयाः च एतस्याः चिन्तायाः निवारणाय किं कर्तव्यम् ?

यु क्षियाओबिंग: प्रथमं मातापितरौ कर्तव्यं यत् छात्राः स्वस्य जैविकघटिकानां समायोजनं किञ्चित् पूर्वं कर्तुं शक्नुवन्ति तथा च विद्यालयस्य आरम्भात् पूर्वं समायोजनं कर्तुं मा त्वरितम्। पश्चात् निद्रां कुर्वन्तु, यत् विद्यालयस्य आरम्भात् पूर्वं समायोजितव्यम्। यदि भवान् स्वसन्ततिं अवकाशदिवसयात्रायां, यथा विदेशे, नेति, विद्यालयस्य आरम्भात् पूर्वमेव पुनः आगच्छति तर्हि बालकानां कृते जेट्-लैग्-समायोजनं अतीव कठिनं भविष्यति समयसूचनायाः समायोजनम् ।

द्वितीयं शिक्षणकार्यम् । शिक्षणकार्यस्य व्यवस्थायाः अर्थः न भवति यत् बालकाः तत्क्षणमेव राज्ये प्रवेशं कर्तुं शक्नुवन्ति इति एकदा एव बहु कार्याणि करणीयाः, अपितु शनैः शनैः राज्ये प्रवेशस्य प्रक्रिया। यथा, इदं किञ्चित् यथा कारं चालयति तदा मया सानुषु ब्रेकं पदाभिमुखीभवति, ततः शनैः शनैः गियरं गियरं स्थापयितव्यं, ततः त्वरणं आरभत, ब्रेकं मुक्तं कृत्वा, ततः आरभ्यताम् .

विद्यालयानां विषये प्रायः विद्यालयाः आरम्भे एव विविधाः क्रियाकलापाः व्यवस्थापयन्ति, यथा सामूहिकदलनिर्माणं, येन छात्राः शीघ्रं नूतनसत्रे एकीकृत्य अनुकूलतां प्राप्तुं शक्नुवन्ति।अवश्यं केचन विद्यालयाः अपि सन्ति ये पदस्य आरम्भमात्रेण परीक्षां दास्यन्ति, परीक्षाद्वारा बालकाः सहजतां अनुभविष्यन्ति इति आशां कुर्वन्ति एषा स्थितिः अधिकाधिकं सामान्या भवति। व्यक्तिगतदृष्ट्या दृष्ट्या च अहम् अस्मिन् दृष्टिकोणे न सहमतः। परीक्षायाः एकमात्रः प्रभावः यः प्राप्तुं शक्नोति सः शिक्षकस्य भविष्यवाणीं सिद्धं कर्तुं शक्नोति - अवकाशकाले भवान् कठिनतया अध्ययनं न कृतवान्! एतस्य बहु मूल्यं महत्त्वं वा नास्ति।

अनुभविनो शिक्षकस्य वा विद्यालयस्य उत्तमः परिकल्पना भवितुमर्हति यत् छात्राः धीरेण स्वाभाविकतया च शिक्षणस्थितौ प्रवेशं कर्तुं शक्नुवन्ति इति अपेक्षां मा कुरुत।

गुओ फेङ्गः - अहं वाहनचालनस्य उपमाम् अपि उपयुञ्जामि, नवशब्दाः - शनैः आरभत, मन्दं त्वरयन्तु, बहुधा ईंधनं च पूरयन्तु।

प्रथमं, अस्माकं कृते चालनार्थं मानकं कार्यं भवति, द्वितीयं, शनैः शनैः त्वरितम्, यथा शिक्षकः यू अवदत्, परीक्षणपद्धतिं न प्रयुञ्जीत, यत् बालकं गम्भीररूपेण क्षतिं जनयिष्यति, यत् अनावश्यकम् अस्ति यत्नशीलाः मातापितरः शिक्षकाः च विद्यालयं प्रत्यागत्य क्रमिकप्रगतेः विकासस्य च आधारेण स्वसन्ततिं प्रोत्साहयन्तु, तथा च तेषां क्रमेण उच्च-दक्षता-शिक्षण-स्थितौ प्रवेशं कर्तुं साहाय्यं कुर्वन्तु।

अधुना प्रत्येकं मातापिता स्वसन्ततिं भिन्नरूपेण शिक्षयति, वयं च तस्य सम्मुखीभवन्तिकेचन बालकाः मातापितृणां नेतृत्वे अवकाशस्य अन्तिमदिनपर्यन्तं यात्रास्थलात् न प्रत्यागच्छन्ति यदा तेषां शरीरं प्रकृतौ भवति तदा तेषां अध्ययनकाले शीघ्रं परिवर्तनं कर्तव्यं भवति, तेषां असुविधाः चिन्ता च अतीव प्रबलाः भविष्यन्ति. सर्वेषु सर्वेषु विद्यालयस्य आरम्भे अनुकूलतां प्राप्य वर्षादिनस्य सज्जतायां शिक्षकाः अभिभावकाः च विशेषं ध्यानं दातव्याः।

चेन् ज़िवेन् : छात्राणां नूतनसत्रस्य अनुकूलतायै प्रधानाध्यापकस्य गुओ इत्यस्य विद्यालयः के विशिष्टाः उपायाः गृह्णाति?

गुओ फेंग: अगस्तमासस्य २१ दिनाङ्के अस्माकं नूतनं कनिष्ठ उच्चविद्यालयं नूतनं च प्राथमिकविद्यालयं प्रथमश्रेणीयाः छात्राः प्रवेशशिक्षां आरब्धवन्तः एव। प्रथमं ये बालकाः विद्यालये एव प्रविष्टाः सन्ति ते पर्यावरणेन परिचिताः भवेयुः, तथा च विद्यालयस्य परिसरसंस्कृतेः, केषुचित् रोचककार्यक्रमेषु च ध्यानं दातुं अवगन्तुं च साहाय्यं कुर्वन्तु।

बालवाड़ीतः प्राथमिकविद्यालयपर्यन्तं बालकाः अनौपचारिकशिक्षणात् औपचारिकशिक्षणं प्रति संक्रमणं आरभन्ते व्याख्यानश्रवणं विज्ञानं मूलभूतकौशलं च।, वयं अस्मात् पक्षात् अभिभावकानां मार्गदर्शने केन्द्रीभवन्ति, नूतनस्य कनिष्ठ-उच्चविद्यालयस्य प्रथमश्रेणीयाः बालकानां कृते, तेषां शिक्षणं अधिकं केन्द्रीक्रियते यत् कथं शीघ्रं नूतनं वर्गसमूहं निर्मातव्यम्, उत्तमं जीवनं शिक्षणं च क्रमं अन्वेष्टव्यम्, आरामदायकं च अन्वेष्टव्यम् way. , वृद्ध्यर्थं सुरक्षितं सकारात्मकं च स्थानं।

प्रतिवर्षं नूतनस्य प्राथमिकविद्यालयस्य प्रथमश्रेण्यां एकः बालकः भविष्यति यः विद्यालयम् आगन्तुं विशेषतया अनिच्छुकः भवति न तु कक्षायाः वातावरणं उत्तमं नास्ति, न तु शिक्षकाः पर्याप्तं सौहार्दपूर्णाः न सन्ति इति सहपाठिनः पर्याप्तं उत्साहिताः सामञ्जस्यपूर्णाः च न सन्ति मुख्यकारणं यत् सः पारिवारिकजीवने आसक्तः अस्ति, यथा सः अद्यापि दुग्धविच्छेदनं न कृतवान्। विद्यालयस्य प्रथमद्वितीयसप्ताहे सम्भवतः प्रतिवर्षं वयं बालकानां सम्मुखीभवन्ति ये विद्यालयं गच्छन् रोदन्ति अस्मिन् समये अस्माकं शिक्षकाः तं अतीव सौहार्दपूर्णतया विद्यालये नेष्यन्ति, मित्राणि अन्वेष्टुं च नेष्यन्ति, क्रमेण स्थापनार्थं च साहाय्यं करिष्यन्ति नूतनः सम्बन्धः । बालवाड़ीतः प्राथमिकविद्यालयपर्यन्तं संक्रमणपदे विद्यालयः मुख्यतया बालकानां अभिव्यक्तिं कर्तुं शिक्षकाणां, छात्राणां, सहपाठिनां च मध्ये विविधक्रीडा-आधारितशिक्षणस्य, अन्तरक्रियाणां च उपयोगं करोति, येन ते पूर्णतया ज्ञातुं शक्नुवन्ति, नूतनशिक्षणपदे अनुकूलतां च प्राप्नुवन्ति

शिक्षणदृष्ट्या बालवाड़ीपदे शिक्षणं अनौपचारिकशिक्षणम् इति कथ्यते यद्यपि प्राथमिकविद्यालये प्रवेशानन्तरं अनिवार्यपरीक्षाः नास्ति तथापि सहपाठिनां मध्ये तुलना भविष्यति। प्रत्येकं मातापितरः आशास्ति यत् तेषां बालकानां तुलनायां लाभः भवितुम् अर्हति, स्वयमेव अधिकं प्रेरयितुं च शक्नोति, परन्तु अस्मिन् समये मातापितरौ चिन्ता न कर्तव्या, चिन्ता दर्शयितुं किमपि न

प्रतिलिपिधर्मकथनम् : एषः लेखः tencent news education channel इत्यस्य अनन्यपाण्डुलिपिः अस्ति यत् मीडियाद्वारा प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति।