समाचारं

reporter’s notes—यूरोपीयकारकम्पनीनां विद्युत्करणपरिवर्तने कठिनताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ब्रसेल्स, सितम्बर् १२ (रिपोर्टरः काङ्ग यी) अद्यतनकाले यूरोपीयकारनिर्मातृषु एकस्य पश्चात् अन्यस्य अशान्तिः अभवत्। जर्मनीदेशस्य फोक्सवैगनसमूहः स्थानीयकारखानद्वयं बन्दं कर्तुं विचारयति तदतिरिक्तं मर्सिडीज-बेन्ज्, पोर्शे इत्यादीनां यूरोपीयकारकम्पनीनां अपि पूर्वं अत्यन्तं प्रचारितं विद्युत्वाहनस्य उत्पादनविक्रयलक्ष्यं निवेशयोजना च क्रमशः समायोजितं वा परित्यक्तं वा
यूरोपीयवाहननिर्मातृणां विद्युत्करणरूपान्तरणं एकतः प्रमुखानां यूरोपीय-अर्थव्यवस्थानां आर्थिक-पुनरुत्थानं दुर्बलं भवति, नीति-वातावरणं च अनिश्चितम् अस्ति, यत् यूरोपीय-वाहननिर्मातृणां सामरिकनियोजनं प्रभावितं करोति वाहननिर्मातारः विद्युत्करणं प्रति गच्छन्ति परिवर्तनस्य व्ययः अतीव अधिकः अस्ति, विशेषतः यूरोपे बैटरी-उत्पादनस्य उच्चव्ययः, येन कारकम्पनीनां कृते अल्पकालीनरूपेण लाभः कठिनः भवति, परिवर्तनस्य प्रेरणायाः अभावः च भवति
तदतिरिक्तं चार्जिंग स्टेशनानाम् अन्येषां च सम्बद्धानां सहायकसुविधानां मन्दनियोजनस्य कारणात् उपभोक्तारः विद्युत्वाहनानां अपर्याप्तसह्यतायाः विषये चिन्तिताः सन्ति, तेषां क्रयणस्य इच्छा न्यूना भवति तस्मिन् एव काले विद्युत्वाहनानां न्यूनावशिष्टमूल्यानां कारणेन बृहत्रूपेण क्रयणे अपि कारभाडाकम्पनयः सावधानाः सन्ति ।
२८ फरवरी दिनाङ्के स्विट्ज़र्ल्याण्ड्-देशस्य जेनेवा-नगरे २०२४ तमे वर्षे जेनेवा-अन्तर्राष्ट्रीय-मोटर-प्रदर्शने एकः प्रेक्षकः सूक्ष्म-विद्युत्-कारस्य अनुभवं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता मेङ्ग डिङ्गबो
फलतः यूरोपीयकारनिर्मातारः दुष्चक्रे फसन्ति । कारकम्पनीनां कृते विद्युत्करणस्य मार्गे यथा यथा अधिकानि बाधानि सन्ति तथा तथा उपभोक्तारः विद्युत्वाहनानां क्रयणे अधिकाधिकं संकोचम् अनुभवन्ति तथा च विद्युत्वाहनानां उपभोक्तृणां माङ्गल्यस्य अभावेन कारकम्पनीनां कृते विद्युत्प्रबलविकासाय आत्मविश्वासः दृढनिश्चयः च अधिकं कठिनं भवति वाहनम् ।
यूरोपीयवाहननिर्मातृसङ्घस्य आँकडानुसारं यूरोपे विद्युत्वाहनानां विकासः अपेक्षितापेक्षया न्यूनः अस्ति विद्युत्वाहनानां विपण्यभागः २०२३ तमे वर्षे १४.१६% तः २०२४ तमे वर्षे १२% यावत् न्यूनीकृतः अस्ति ।यूरोपीयग्राहकानाम् ३०% तः न्यूनाः एव एतत् चयनं कुर्वन्ति विद्युत्वाहनानि क्रीणीत। ब्रिटिश-जुण्टे-व्यापार-परामर्श-कम्पनीयाः प्रतिवेदनानुसारं जुलै-मासे यूरोपे प्रायः १३९,००० नवीन-विद्युत्-वाहनानां पञ्जीकरणं कृतम्, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ६% न्यूनम् अस्ति
चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य आग्रहेण यूरोपीयकारकम्पनीनां कृते स्वपरिवर्तनस्य विद्युत्करणं वस्तुनिष्ठतया अधिकं कठिनं जातम्। एकदा करः वर्धितः जातः चेत् जर्मनीदेशस्य बीएमडब्ल्यू, फोक्सवैगन च सहितं विद्युत्वाहनानि निर्मायन्ते ये यूरोपीयकारकम्पनयः, ते अप्रतिरक्षिताः न भविष्यन्ति एतेन यूरोपीयग्राहकानाम् उच्चगुणवत्तायुक्तानि विद्युत्वाहनानि किफायतीमूल्येन क्रेतुं कठिनं भविष्यति यूरोपीयविद्युत्वाहनविपण्यस्य विकासं प्रभावितं करोति, परन्तु यूरोपीयसङ्घं महत्त्वाकांक्षी अपि करोति हरितरूपान्तरणस्य मार्गः अधिकाधिकं उबडखाबडः भवति।
फोक्सवैगन (anhui) co., ltd. इत्यस्य बाह्यदृश्यम् (ड्रोन-चित्रम्, जून-मासस्य ७ दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता गुओ चेन्
फोक्सवैगन-सहायक-संस्थायाः सीट्-इत्यस्य स्वामित्वे स्थितस्य क्यूप्रा-ब्राण्ड्-सङ्घस्य मुख्यकार्यकारी वेन ग्रिफिथ्स्-इत्यनेन मीडिया-सञ्चारमाध्यमेषु उक्तं यत् यदि यूरोपीय-आयोगः चीन-देशात् आयातानां विद्युत्-वाहनानां उपरि शुल्कं आरोपयति तर्हि ब्राण्ड्-इत्यस्य "पूर्णतया निर्मूलता " भविष्यति "एतेन कम्पनीयाः सम्पूर्णं वित्तीयभविष्यत् जोखिमे भवति इति सः अवदत् यत् यूरोपीयसङ्घः दावान् करोति यत् अन्वेषणस्य मूलः अभिप्रायः यूरोपीयवाहन-उद्योगस्य रक्षणम् आसीत्, "किन्तु अस्माकं कृते तस्य विपरीतः प्रभावः अभवत्" इति
चीन-यूरोप-डिजिटल-सङ्घस्य अध्यक्षः लुइगी गम्बार्डेला पत्रकारैः सह उक्तवान् यत् अतिरिक्तशुल्कस्य आरोपणं यूरोपीय-उपभोक्तृणां कृते, वाहन-उद्योगस्य स्थायि-विकासाय, नवीनतायाः च कृते प्रमुखा आव्हानं भवति। यूरोपीयसङ्घस्य एतत् कदमः अन्ततः प्रतिउत्पादकः भवितुम् अर्हति, येन विद्युत्वाहनानां मूल्यं वर्धते, यूरोपीयग्राहकानाम् कृते भुक्तिः कठिना भवति
चीनस्य विद्युत्वाहनानां विषये यूरोपीयआयोगस्य अनुदानविरोधी अन्वेषणस्य अन्तिमप्रकाशने यूरोपीयसङ्घस्य अधिकारिणः स्वीकृतवन्तः यत् चीनीयविद्युत्वाहनैः यूरोपीयसङ्घस्य वाहननिर्मातृणां कृते पर्याप्तं हानिः अभवत् इति तेषां कृते न ज्ञातम्, परन्तु यूरोपीयसङ्घः तथाकथिताः "जोखिमाः" दृष्टवन्तः इति तर्कयन्ति स्म
केवलं "हानिस्य धमकी" इत्यस्य आधारेण यूरोपीयसङ्घस्य व्यापारसंरक्षणवादीनां उपायानां आरोपणं विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं करोति, उद्योगाय च अस्वीकार्यम् अस्ति । अनेकाः यूरोपीयकम्पनयः व्यापारसङ्घः च निरन्तरं चेतयन्ति यत् यूरोपीयआयोगः विद्युत्वाहनानां मुक्तव्यापारं बाधितुं व्यापारसाधनानाम् अन्यायपूर्वकं उपयोगं करोति, व्यापारसङ्घर्षस्य जोखिमं वर्धयति, यूरोपीयवाहनउद्योगस्य प्रतिस्पर्धां हरितरूपान्तरणं च वर्धयितुं साहाय्यं न करिष्यति। न केवलं यूरोपीयकारकम्पनीनां वर्तमानविद्युत्परिवर्तनकठिनतानां समाधानार्थं एतत् कदमः कठिनः, अपितु वैश्विकसहकार्याय हरितविकासाय च गलतसंकेतं प्रेषयति।
जूनमासस्य ६ दिनाङ्के बेल्जियमदेशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य समीपे एकस्मिन् चार्जिंग्-स्थानके विद्युत्-कारस्य चार्जः कृतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ डिङ्गझे
यथा यथा यूरोपीयसङ्घः स्वस्य अनुदानविरोधी अन्वेषणस्य अन्तिमपरिणामान् घोषयति तथा तथा अधिकाः उद्योगस्य अन्तःस्थजनाः वदन्ति यत् अतिरिक्तशुल्केषु अवलम्ब्य यूरोपीयवाहन-उद्योगस्य दुर्दशायाः समाधानं कर्तुं न शक्यते यूरोपीयसङ्घः तस्य सदस्यराज्यानि च चीनीय-यूरोपीय-वाहनयोः स्वरं श्रोतव्यम् उद्योगेषु तथा चीनस्य विद्युत्वाहनानां विकासं वस्तुनिष्ठतया तर्कसंगततया च विपण्यस्य अवसरान् च पश्यन्ति।
वस्तुतः स्वस्थप्रतियोगिता सहकार्यं च एकान्तवासस्य अपेक्षया औद्योगिकप्रगतिं श्रेष्ठतया प्रवर्धयितुं शक्नोति। गम्बार्डेला इत्यनेन उक्तं यत् चीनीयकम्पनीषु सामरिकनिवेशं कृत्वा अथवा संयुक्तोद्यमस्थापनेन यूरोपीयवाहननिर्मातारः उन्नतप्रौद्योगिकी, आपूर्तिशृङ्खला, तीव्रगत्या वर्धमानानाम् उपभोक्तृसमूहानां च प्रवेशं प्राप्तुं शक्नुवन्ति। एतेन न केवलं यूरोपीयवाहन-उद्योगः सुदृढः भविष्यति अपितु वैश्विक-स्तरस्य सहकार्यं नवीनतां च पोषयिष्यति | तथैव चीनीयविद्युत्वाहनकम्पनीनां यूरोपे निवेशं उत्पादनं च कर्तुं प्रोत्साहनं दातव्यं यत् व्ययस्य न्यूनीकरणं, रोजगारस्य सृजनं, उत्पादनं विपण्यसमीपं कृत्वा स्थानीय अर्थव्यवस्थायां योगदानं च दातव्यम्। एतेन चीनीय-यूरोपीय-वाहन-उद्योगयोः एकत्र वृद्धिः भविष्यति ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया