समाचारं

२०२४ तमस्य वर्षस्य विश्वनवीनऊर्जावाहनसम्मेलनं हाइकोनगरे सितम्बर्-मासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं भविष्यति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nanhai net news on september 14 (reporter yao hao) अद्यैव चीन-विज्ञान-प्रौद्योगिकी-सङ्घः २०२४ तमे वर्षे विश्वनवीन-ऊर्जा-वाहन-सम्मेलनस्य समग्र-स्थितेः, सज्जतायाः च परिचयार्थं बीजिंग-नगरे विशेष-पत्रकार-सम्मेलनं कृतवान् षष्ठं विश्वं नवीनऊर्जावाहनसम्मेलनं "कमकार्बनपरिवर्तनं वैश्विकसहकार्यं च" इति विषयेण २०२४ तमस्य वर्षस्य सितम्बर् २७ तः २९ पर्यन्तं हैनान्-नगरस्य हैकोउ-नगरे भविष्यति

पत्रकार सम्मेलन

सम्मेलनस्य संयुक्तरूपेण चीन-विज्ञान-प्रौद्योगिकी-सङ्घः, हैनान्-प्रान्तीय-जनसर्वकारः, विज्ञान-प्रौद्योगिकी-मन्त्रालयः इत्यादिभिः यूनिटैः च आयोजितः, यत्र प्रथमसम्मेलनेन "प्रयत्नार्थं" प्रस्तावितस्य "बोआओ-सहमतेः" लक्ष्यस्य साकारीकरणस्य च विषये केन्द्रितम् आसीत् for new energy vehicles to account for 50% of the global market by 2035" वयं मार्गाः, वैश्वीकरणं, मुक्तसहकार्यं च इत्यादिषु उष्णविषयेषु २४ सम्मेलनक्रियाकलापानाम् योजनां कृतवन्तः।

चीनसोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् इत्यस्य विशेषमहासचिवः झाङ्ग् ज़ुमिङ्ग् इत्यनेन २०२४ तमे वर्षे विश्वनवीन ऊर्जावाहनसम्मेलनस्य समग्रस्थितेः परिचयः कृतः सः अवदत् यत् सम्मेलने ३ मुख्यमञ्चाः, १४ विशेषमञ्चाः, १ उच्चस्तरीयाः बन्दद्वाराः च भविष्यन्ति सभा, ३ संवादाः, ३ समवर्ती सम्मेलनक्रियाकलापाः। मुख्यमञ्चेषु त्रयः उद्योगविकासे त्रयः उष्णविषयेषु केन्द्रीकृताः आसन् : न्यूनकार्बनरूपान्तरणं कथं त्वरितम्? वैश्विकसहकार्यं कथं सुदृढं कर्तव्यम् ? नवीनता चालनं कथं प्राप्तुं शक्यते ? सम्मेलने उद्यमिनः वैज्ञानिकाः च एतेषु त्रयेषु उष्णविषयेषु स्वसमझं, अभ्यासं, कार्ययोजना च साझां कर्तुं आमन्त्रयिष्यन्ति, तथैव नीतयः तान् कथं समर्थयितुं शक्नुवन्ति इति च।

२०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनस्य सज्जतायाः गारण्टीकार्यस्य च विषये हैनान् प्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागस्य उपनिदेशकः वाङ्ग ज़िउहाओ इत्यनेन उक्तं यत् विश्वस्तरीयस्य उद्योगस्य आयोजनस्य रूपेण यत् सर्वेभ्यः "हैनान् इत्यस्य स्वरं" प्रदर्शयति जीवनस्य क्षेत्राणि, हैनान् प्रान्तीयदलसमितिः प्रान्तीयसर्वकारः च विश्वनवीनऊर्जावाहनसम्मेलनस्य आतिथ्यस्य महत्त्वं ददति तथा च पूर्णतया समर्थनं कुर्वन्ति। हैनन् सम्मेलनस्य सुरक्षाआवश्यकतानां अनुसारं प्रासंगिककार्य्येषु पूर्णतया सहकार्यं कृतवान्, यत्र व्यापकसमन्वयः, वीआईपीस्वागतं, रसदसमर्थनं, सुरक्षाप्रतिश्रुतिः, समाचारप्रचारः, प्रदर्शनीगारण्टी च सन्ति

तस्मिन् एव काले प्रान्तीय-उद्योग-सूचना-प्रौद्योगिकी-विभागः, हैनान्-प्रान्तीय-विज्ञान-प्रौद्योगिकी-सङ्घस्य, हाइको-नगरपालिका-सर्वकारस्य च सह मिलित्वा, सम्मेलनस्य सह-आयोजकत्वेन, सम्मेलनस्य आयोजक-समित्या सचिवालयेन च सह सक्रियरूपेण संवादं कृतवान्, अधुना च कृतवान् अस्ति सम्मेलनस्थलानि, प्रदर्शनीभवनानि, होटेलनिवासस्थानानि च इत्यादयः कार्यान्वितानि गारण्टीविषयाणि, प्रचारकार्यं, सुरक्षां, गारण्टीकार्यस्य अन्ये च पक्षाः एकत्रैव क्रियन्ते।

२०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलने हैनान्-नगरे विशेषकार्यक्रमाः निरन्तरं भविष्यन्ति । २०२० तमे वर्षे स्थापनायाः अनन्तरं हैनान् प्रान्तीयनवीनऊर्जावाहनउद्योगस्य अन्तर्राष्ट्रीयविशेषज्ञपरामर्शदातृसमित्या हैनानस्य नवीनऊर्जावाहनानां विकासाय बुद्धिः सुझावः च निरन्तरं प्रदत्ताः सन्ति तथा च फलदायी परिणामाः प्राप्ताः। पुनर्निर्वाचनकार्यं गतवर्षे सम्पन्नम् आसीत् नूतनपरामर्शदातृसमित्याः कुलम् १७ विशेषज्ञसदस्याः सन्ति, येषु उद्योगनेतारः, वाहननिर्माणस्य, विद्युत्बैटरी, बुद्धिमान् जालसंयोजनम् इत्यादीनां क्षेत्राणां विशेषज्ञाः च सन्ति। अस्मिन् वर्षे पूर्णसभायां विशेषज्ञसमित्याः सदस्याः गहनविमर्शं करिष्यन्ति, वर्तमानस्थितेः आधारेण हैनान्-नगरे नवीन-ऊर्जा-वाहनानां उच्चगुणवत्ता-विकासस्य विषये सुझाव-प्रदानं च करिष्यन्ति |.

अग्रिमे चरणे हैनान् प्रान्ते सर्वे विभागाः सम्मेलनस्य आयोजनसमितेः समग्रव्यवस्थानां अनुसरणं निरन्तरं करिष्यन्ति, सेवाप्रतिश्रुतिस्य विशिष्टपक्षेषु निकटतया ध्यानं ददति, तथा च एकस्मिन् समये पूर्णप्रक्रियाप्रतिश्रुतियोजनायां निरन्तरं सुधारं करिष्यन्ति, करिष्यन्ति अस्य सम्मेलनस्य मञ्चस्य पूर्णप्रयोगः प्रचारप्रचारकार्यक्रमेषु उत्तमं कार्यं कर्तुं यत् एतत् सम्मेलनं सुचारुरूपेण आयोजितं भवति अपेक्षितफलं च प्राप्नोति इति सुनिश्चितं भवति।

(नन्है डॉट कॉम) ९.

प्रतिवेदन/प्रतिक्रिया