समाचारं

नूतनगृहमूल्यानां मासे मासे न्यूनता त्रयः मासाः यावत् निरन्तरं संकुचितं भवति, प्रथमस्तरीयनगराणि च सम्पत्तिविपण्यस्य पुनरुत्थानं चालयन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अचलसम्पत्विपण्यनीतयः स्वप्रभावं प्रसारयन्ति तथा तथा अस्मिन् वर्षे मेमासात् आरभ्य त्रयः मासाः यावत् मासे मासे न्यूनतासु नूतनगृहमूल्यानि निरन्तरं संकुचन्ति, राष्ट्रियनवगृहविपण्ये च निरन्तरं सुधारः भवति। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के राष्ट्रिय-सांख्यिकीय-ब्यूरो-संस्थायाः २०२४ तमस्य वर्षस्य अगस्तमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासस्य विक्रय-मूल्ये परिवर्तनं प्रकाशितम् ।तस्मिन् दर्शितं यत् प्रथम-स्तरीय-नगरेषु नवनिर्मित-व्यापारिक-आवासस्य विक्रय-मूल्यं ०.३ इत्येव न्यूनीकृतम् % अगस्तमासे मासे मासे, तथा च पूर्वमासस्य अपेक्षया ०.२% संकीर्णः अभवत् । उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् विपण्यं "सुवर्णनव-रजतदश" इत्यस्य पारम्परिक-शिखर-ऋतौ प्रविशति, तथा च कोर-नगरेषु नूतन-गृह-विपण्यस्य क्रियाकलापः किञ्चित् पुनः उत्थापितः भवितुम् अर्हति

नूतनगृहमूल्यानां मासे मासे न्यूनता ०.२ प्रतिशताङ्केन संकुचिता

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासस्य विक्रय-मूल्ये परिवर्तनं प्रकाशितम् ।तस्मिन् दर्शितं यत् प्रथम-स्तरीय-नगरेषु नवनिर्मित-वाणिज्यिक-आवासस्य विक्रय-मूल्ये ०.३% मासे न्यूनता अभवत् -on-month अगस्तमासे, तथा च पूर्वमासात् ०.२ प्रतिशताङ्कैः न्यूनता अभवत् ।

हेशुओ संस्थायाः मुख्यविश्लेषकः गुओ यी इत्यनेन उक्तं यत् नूतनगृहविपण्यं सम्प्रति पार्श्वभागं गमनप्रक्रियायां वर्तते, नूतनगृहविपण्यस्य लेनदेनं मूल्यानि च दृष्ट्वा अद्यापि ते न्यूनाः भवन्ति, परन्तु समग्ररूपेण न्यूनतायाः प्रवृत्तिः स्थिरीकरणप्रवृत्तिः दर्शिता अस्ति . मुख्यकारणं अस्ति यत् नूतनगृहविपण्ये तदनुरूपविकासकानाम् तलरेखा अस्ति, यतः उद्योगदृष्ट्या नूतनगृहानां मूल्यस्य तलस्य विषये सहमतिः भविष्यति तस्मिन् एव काले विकासकाः अपि व्ययस्य अधीनाः सन्ति बाधाः, अतः द्वितीयकगृहस्वामिनः इव तीक्ष्णमूल्यकमीकरणं न भविष्यति।

२०२४ तमस्य वर्षस्य अगस्तमासे ७० नगरेषु नवनिर्मितव्यापारिकआवासानाम् आवासमूल्यसूचकाङ्कात् न्याय्यं चेत् २ नगरेषु मासे मासे नगराणां संख्या वर्धिता, शेषेषु ६७ नगरेषु च संख्या अपरिवर्तिता अभवत् मासे मासे पतितः, पूर्वमासात् १ नगरं अधिकं, पतितानां नगरानां संख्या च प्रायः ९६% आसीत् । अगस्तमासे ७० नगरेषु मासमासस्य औसतं औसतं -०.७३% आसीत्, यत् पूर्वमासात् ०.०८ प्रतिशताङ्कैः विस्तारितम् अभवत् ।

अगस्तमासे नूतनगृहमूल्यानां समग्ररूपेण मासे मासे न्यूनतायाः विषये, यत् हालवर्षेषु न्यूनतमस्तरं प्राप्तवान्, लिन्पिङ्ग् आवासीयबिग् डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य वरिष्ठविश्लेषकः गुआन् रोङ्ग्क्सुए इत्यनेन विश्लेषितं यत् अगस्तमासात् आरभ्य अनेकेषु स्थानेषु नूतनगृहं रद्दं कृतम् अस्ति मूल्यसीमा वा नूतनगृहमूल्यानां शिथिलनियन्त्रणं, तथा च केचन स्थानीयसरकारीविभागाः अपि प्रतिक्रियां दत्तवन्तः यत् अचलसम्पत्कम्पनयः स्वतन्त्रतया नूतनगृहाणां विक्रयमूल्यं निर्धारयितुं शक्नुवन्ति अल्पकालीनरूपेण, वर्तमानपृष्ठभूमिषु नूतनगृहाणां बृहत्सूची तथा च निश्चितविक्रयदबावस्य सामनां कुर्वन् विपण्यं, अचलसम्पत्कम्पनीभिः विपण्य-उन्मुखमूल्यकमीकरणं विद्यते, विशेषतः दुर्बलविक्रयस्य परियोजनानां मूल्यकमीकरणं run volume and withdraw funds.

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यनेन उक्तं यत् समग्रतया प्रथमस्तरीयनगरेषु आँकडानां प्रदर्शनं सर्वोत्तमम् अभवत् अर्थात् मेमासात् आरभ्य मासे मासे क्षयः निरन्तरं संकुचितः अस्ति। एतेन ज्ञायते यत् सम्पत्तिविपण्यपुनर्प्राप्तेः अस्मिन् दौरे प्रथमस्तरीयनगरैः अग्रणीरूपेण महत्त्वपूर्णा भूमिका अस्ति एतत् अपि दर्शयति यत् उत्तमजनसंख्यायुक्तेषु नगरेषु नगरीयमूलभूतेषु च सम्पत्तिविपण्यपुनर्प्राप्तिप्रवृत्तयः उत्तमाः सन्ति।

शाङ्घाई-नगरे २७ मासान् यावत् मासे मासे वृद्धिः अभवत्

सांख्यिकी ब्यूरो इत्यनेन प्रकाशितानां तथ्यानां अनुसारं बीजिंग, ग्वाङ्गझौ, शेन्झेन् च मासे क्रमशः ०.५%, ०.५%, ०.८% च न्यूनाः अभवन्, शङ्घाई-नगरे मासे मासे ०.६% वृद्धिः अभवत् द्वितीय-तृतीय-स्तरीयनगरेषु नवनिर्मितानां वाणिज्यिक-आवासीय-भवनानां विक्रयमूल्यानि क्रमशः ०.७%, ०.८% च मासे मासे न्यूनाः अभवन्, यत्र पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्केन न्यूनतायाः विस्तारः अभवत्

गुआन् रोङ्ग्क्सुए इत्यनेन उक्तं यत् नगरस्तरात् शङ्घाई-नानजिङ्ग्-नगरयोः एकमात्रौ नगरौ स्तः यत्र नूतनानां गृहमूल्यानां मासे मासे वृद्धिः अभवत्, यत्र मासे मासे क्रमशः ०.६%, ०.३% च वृद्धिः अभवत् तेषु शाङ्घाईनगरे नूतनगृहमूल्यानां २०२२ तमस्य वर्षस्य जूनमासात् मासे मासे सकारात्मकवृद्धिः निरन्तरं भवति, तथा च शङ्घाईनगरे नूतनगृहमूल्यानां दीर्घकालीनप्रबलप्रवृत्तिः तस्य निकटतया सम्बद्धा अस्ति गृहक्रयणस्य प्रबलमागधा तथा च प्रबलक्रयशक्तिः, विशेषतः विलासिताविपण्ये , "सूर्यप्रकाश" सुधारणडिस्काः अस्मिन् वर्षे पुनः पुनः प्रादुर्भूताः। नानजिंग-नगरं अनुकूलनीतिभिः प्रभावितं भवितुम् अर्हति, यथा वाणिज्यिकऋणस्य तथा भविष्यनिधिऋणस्य व्याजदराणि न्यूनीकर्तुं तथा च निपटानस्य शर्ताः शिथिलाः करणीयाः, येन गृहक्रयणस्य वर्धितायाः माङ्गल्याः स्थानं मुक्तं जातम्, विपण्यविश्वासः पुनः स्थापितः, आवासमूल्यानां पतनं, पुनः उत्थानं च स्थगयितुं साहाय्यं कृतम् तदतिरिक्तं अस्मिन् मासे क्षियान्-नगरे नूतनानां गृहानाम् मूल्यं मासे मासे स्थिरं आसीत् ।

शङ्घाई-नगरस्य २७ मासानां मासे मासे वृद्धेः विषये चीन-अचल-सम्पत्-अनुसन्धान-संस्थायाः अध्यक्षः ज़ी यिफेङ्ग् इत्यस्य मतं यत् अन्तर्राष्ट्रीय-वित्तीय-केन्द्र-नगरत्वेन शङ्घाई-नगरे प्रतिवर्षं वर्धमानाः नूतनाः कम्पनयः बहूनां सन्ति, तस्मात् अधिकानि रोजगार-स्थानानि सृजति च other cities. अपि च, शङ्घाईनगरस्य अधिकांशः स्थावरजङ्गमः तुल्यकालिकरूपेण उच्चगुणवत्तायुक्तः अस्ति, येन नूतनगृहाणां मूल्यं स्थिरपरिधिषु भवति ।

गुओ यी इत्यनेन अजोडत् यत् शङ्घाईनगरे उच्चस्तरीय-अचल-सम्पत्-परियोजनानां हस्ताक्षरं वर्तमानकाले नूतन-आवास-बाजारे मुख्य-बलं भवति /वर्गमीटर् इत्यनेन उष्णविक्रयणस्य स्पष्टः दौरः दृष्टः, एतानि विलासितानि सम्पत्तिः विपण्यस्य ऑनलाइनहस्ताक्षरे प्रतिबिम्बितानि सन्ति, येन समग्रविपण्ये संरचनात्मकमूल्यवृद्धिः भविष्यति।

द्वितीयहस्तगृहविपण्ये "पुराणवस्तूनाम् आदानप्रदानस्य" प्रवृत्तिः अद्यापि अस्ति

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् अगस्तमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड्-आवासस्य विक्रयमूल्ये मासे मासे ०.९% न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया ०.४ प्रतिशताङ्केन न्यूनता अभवत् तेषां, बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च क्रमशः १%, ०.६%, ०.७%, १.३% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्ये मासे मासे क्रमशः १%, ०.९% च न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया क्रमशः ०.२, ०.१ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्

गुआन् रोङ्ग्क्सुए इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य अगस्तमासे द्वितीयहस्तस्य आवासमूल्यसूचकाङ्कात् न्याय्यं चेत् केवलं एकस्मिन् नगरे मासे मासे वृद्धिः अभवत्, शेषेषु ६९ नगरेषु मासे मासे पतनं जातम्, यत् पूर्वमासात् २ वृद्धिः अभवत् अगस्तमासे ७० नगरानां मासमासिकस्य औसतं -०.९५% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.१५ प्रतिशताङ्कस्य वृद्धिः अभवत् । अगस्तमासे यत्र द्वितीयहस्तगृहमूल्यानि मासे मासे न्यूनीभूतानि तत्र नगराणां संख्यायाः अधिकवृद्धेः, समग्ररूपेण मासे मासे न्यूनतायाः च आधारेण द्वितीयहस्तगृहानां वर्तमानमूल्यं नूतनगृहमूल्येन सह सङ्गतम् अस्ति , उभौ च अधः भ्रमन्ति। परन्तु द्वितीयहस्तगृहव्यवहारस्य दृष्ट्या वर्षे वर्षे प्रदर्शनं तुल्यकालिकरूपेण प्रभावशालिनी भवति, द्वितीयहस्तगृहविपण्ये "पुराणगृहस्य आयतनेन आदानप्रदानस्य" प्रवृत्तिः अद्यापि अस्ति

अगस्तमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयमूल्ये वर्षे वर्षे ९.४% न्यूनता अभवत्, पूर्वमासस्य अपेक्षया ०.६ प्रतिशताङ्केन न्यूनता अभवत् तेषु बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च देशेषु न्यूनता अभवत् क्रमशः ८.५%, ५.८%, १२.५%, १०.८% च । द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यं वर्षे वर्षे क्रमशः ८.६%, ८.५% च न्यूनीकृतम्, यत्र पूर्वमासात् ०.४ प्रतिशताङ्क-विस्तारः द्वयोः अपि न्यूनता अभवत्

यान् युएजिन् इत्यनेन उक्तं यत् पूर्वमासद्वये सेकेण्डहैण्ड् आवासविपण्यस्य प्रदर्शनस्य तुलने अगस्तमासस्य आँकडा किञ्चित् दुर्बलाः सन्ति। एतेन ज्ञायते यत् विपण्यस्य अऋतुकाले उच्चतापमानादिकारकैः सह गृहक्रयणस्य माङ्गल्यं दुर्बलं भवति, मूल्यानि न्यूनीकर्तुं लाभप्रदानं च गृहस्वामी अधिकं स्पष्टं भवति एकः घटना यस्याः सतर्कता आवश्यकी अस्ति यत् पूर्वं क्रयप्रतिबन्धानां अन्यनीतीनां च शिथिलतायाः अनन्तरं केचन सेकेण्डहैण्ड् आवासव्यवहाराः उत्तमाः आसन् तथापि यदि तदनन्तरं सम्भाव्यमागधा न पाल्यते तर्हि केचन सेकेण्डहैण्ड् आवासव्यवहाराः अपि सम्मुखीभवन्ति प्रबलता।

नगरस्तरात् अगस्तमासे जिलिन्-नगरे केवलं एकस्मिन् नगरे सेकेण्ड-हैण्ड-आवासस्य मूल्यं मासे मासे वर्धितम्, क्षेत्र-खण्डस्य दृष्ट्या द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यं 0.1% अभवत् जिलिन्-नगरस्य सर्वेषु क्षेत्रखण्डेषु अगस्तमासे मासे मासे वृद्धिः अभवत्, येषु १४४ वर्गमीटर्-तः अधिकेषु सेकेण्ड-हैण्ड्-गृहेषु विक्रय-मूल्येषु मासे-मासस्य वृद्धिः अभवत् . गुआन रोङ्ग्क्स्यू इत्यस्य मतं यत् अद्यापि विपण्यमागधायां अन्वेषणस्य स्थानं वर्तते तथापि अल्पकालीन उतार-चढावः नूतनानां आवाससूचीनां प्रभावेण भवति इति न निराकर्तुं शक्यते यत् मूल्येषु वास्तवमेव वृद्धिशक्तिः अस्ति वा इति दीर्घतरदत्तांशैः समर्थितम्।

द्वितीयहस्तगृहविपण्ये भविष्यस्य परिवर्तनस्य विषये वदन् यान् युएजिन् अवदत् यत् द्वितीयहस्तगृहविपण्ये बृहत्तमा समस्या उजागरिता अस्ति, अर्थात् तुल्यकालिकरूपेण अल्पाः "अधिग्रहणाः" सन्ति, येन मध्ये अधिकः स्पष्टः सम्बन्धः भविष्यति आपूर्तिः माङ्गं च। अतः तदनन्तरं द्वितीयहस्तगृहविपण्यस्य तत्कालरूपेण नूतनविकासप्रतिरूपस्य आवश्यकता वर्तते, विशेषतः गृहक्रयणस्य सम्भाव्यमागधां वर्धयितुं, द्वितीयहस्तगृहस्य मूलविध्वंसनं मूलनिर्माणं च वर्धयितुं, द्वितीयहस्तगृहस्य अनिवासीयप्रयोगं च वर्धयितुं . एवं एव द्वितीयहस्तगृहव्यवहारविपण्यं यथार्थतया वर्धयितुं शक्यते।

बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ तथा ली हान

प्रतिवेदन/प्रतिक्रिया