समाचारं

रिपोर्टरस्य टिप्पणी |

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ समाचार एजेन्सी "गहरे समुद्र नम्बर १" सितम्बर १४ तारिखरिपोर्टरस्य टिप्पणयः |
सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
२०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीय-यात्रा-वैज्ञानिक-अभियानस्य १० अगस्त-दिनाङ्के प्रस्थानात् आरभ्य "जिआओलोङ्ग"-मानवयुक्तः पनडुब्बी पश्चिम-प्रशान्त-जलक्षेत्रे १८ गोताखोरी-मिशनं सम्पन्नवान्, यत्र ८ विदेशीय-वैज्ञानिकाः सहितं एकदर्जनाधिकाः चीनीय-विदेशीय-वैज्ञानिकाः गभीर-अन्वेषणार्थं वहन्ति समुद्रः।
"जिआओलोङ्ग" इत्यस्य प्रथमा अन्तर्राष्ट्रीययात्रा अस्ति तथा च प्रथमवारं "जिआओलोङ्ग" इत्यनेन गोताखोरीकार्यक्रमाय विदेशीयवैज्ञानिकाः वहन्ति । अन्तर्राष्ट्रीयविमानयानानां सज्जता कथं करणीयम् ? क्रूजस्य समये काश्चन अन्तर्राष्ट्रीयसहकार्यकथाः आसन्? संवाददाता "गहनसागरक्रमाङ्कः १" इति वैज्ञानिकसंशोधनपोते साक्षात्कारं कृतवान् ।
यात्रायाः मुख्यवैज्ञानिकस्य राष्ट्रियगहरे समुद्राधारप्रबन्धनकेन्द्रस्य उपनिदेशकस्य च जू ज़ुएवेइ इत्यस्य मते एषा यात्रा "डिजिटल गहनसागरविशिष्टनिवासस्थानम्" इति बृहत्परिमाणस्य विज्ञानयोजनायाः अन्तर्गतं प्रथमा अन्तर्राष्ट्रीययात्रा अस्ति चीनमहासागरकार्यप्रशासनस्य नेतृत्वे अस्याः योजनायाः नेतृत्वं विश्वस्य ३९ देशानाम् समर्थनं सहभागिता च अस्ति । "बृहत् विज्ञानयोजनायाः समग्रनियोजनानुसारं वयं २०२२ तः अन्तर्राष्ट्रीयवैज्ञानिकअभियानानां श्रृङ्खलां कर्तुं योजनां कुर्मः। एताः यात्राः योजनायाः चरणात् अन्तर्राष्ट्रीयाः व्यवस्थिताः च सन्ति।
एषः "जिआओलोङ्ग" "गहनसागरक्रमाङ्कस्य १" जहाजस्य गोताखोरीं सम्पन्नं कृत्वा पृष्ठभागं प्रति प्रत्यागच्छति (चित्रं ११ सितम्बर् २०२४ दिनाङ्के गृहीतम्) ११ सितम्बर् दिनाङ्के "जिआओलोङ्ग" मानवयुक्तेन डुबकीयानेन वेगासागरपर्वते २०२४ तमे वर्षे पश्चिमप्रशान्तअन्तर्राष्ट्रीययात्रायाः वैज्ञानिकअभियानस्य अन्तिमगोताखोरी सम्पन्नवती छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
२०२३ तमस्य वर्षस्य उत्तरार्धे अन्तर्राष्ट्रीययात्राः औपचारिकसज्जतायाः चरणे प्रविशन्ति । "अन्तर्राष्ट्रीयवैज्ञानिकैः सह यात्रायाः विवरणानां अध्ययनार्थं वयं त्रीणि संगोष्ठीः कृतवन्तः। अस्मिन् वर्षे एप्रिलमासे २०२४ संयुक्तराष्ट्रसङ्घस्य 'महासागरदशक' सम्मेलने चीनमहासागरीयकार्यप्रशासनेन अस्याः यात्रायाः विषये विशेषप्रस्तुतिः कृता, तस्य वैज्ञानिकलक्ष्याणां विषये च चर्चा कृता the voyage with international scientists , कार्यकार्यं, चालकदलस्य सदस्याः इत्यादयः, अन्ततः चालकदलस्य निर्माणं कृतवान्," xu xuewei said.
अस्मिन् यात्रायां विदेशीयाः वैज्ञानिकाः कनाडा, स्पेन, मेक्सिको इत्यादिभ्यः ८ देशेभ्यः आगच्छन्ति । यात्रां कार्यान्वितं संस्थायाः रूपेण राष्ट्रियगहनसागराधारप्रबन्धनकेन्द्रेण पूर्वमेव चीनीयभाषायां आङ्ग्लभाषायां च द्विभाषिकं नौकायानकार्यपुस्तिका निर्मितवती अस्ति, यस्मिन् कार्यव्यवस्था, गोताखोरीसावधानी, सर्वेक्षणसञ्चालनस्य आवश्यकता, जहाजे दैनन्दिनजीवनम् इत्यादीनां विवरणानां व्यापकरूपेण परिचयः कृतः अस्ति . यात्रायाः समये नियमितरूपेण जहाजे ये "डीप सी लेक्चर हॉल" इति शैक्षणिकव्याख्यानानि भवन्ति, ते सर्वे आङ्ग्लभाषायां क्रियन्ते ।
कोलम्बियादेशस्य वैज्ञानिकः जैमे इत्यनेन पत्रकारैः उक्तं यत् "जिआओलोङ्ग" इति जहाजे गोतां कुर्वन् संचारविषयेषु सः किञ्चित् चिन्तितः आसीत्, परन्तु तस्य आश्चर्यं यत्, डुबकीयानानि पूर्वमेव गृहकार्यं कृतवन्तः, ते गहनसमुद्रजीवानां विषये अतीव ज्ञाताः आसन्,... समुद्री वातावरण। "बुडकयानेन गोताखोरीयां वास्तविकसमये अनुवादयन्त्रमपि आनयत्, परन्तु अस्माकं संचारः सुचारुः आसीत्, अस्माभिः तस्य उपयोगः न कृतः।"
"जिआओलोङ्ग" इत्यस्य गोताखोरी-चरणस्य समये चीनदेशीयाः विदेशीयाः च वैज्ञानिकाः प्रतिरात्रं ७ वादने एकत्र मिलित्वा दिवसस्य गोताखोरी-काले गृहीताः जलान्तर-वीडियो-दृश्यानि चर्चां च करिष्यन्ति "यद्यपि अहं जैविकवर्गीकरणस्य अध्ययनं करोमि तथापि अहं बहूनां समुद्रतलजीवानां परिचितः नास्मि। विभिन्नक्षेत्रेभ्यः वैज्ञानिकैः सह चर्चाद्वारा वयं गहनसमुद्रजीवानां विषये सम्पूर्णा अवगतिः निर्मितवन्तः। स्पेनदेशस्य वैज्ञानिकः एण्ड्रयू अवदत्।
२०२४ तमे वर्षे सितम्बर्-मासस्य ११ दिनाङ्के "जिआओलोङ्ग्" इति मानवयुक्तेन डुबकीयानेन २०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रा-वैज्ञानिक-अभियानस्य अन्तिम-गोताखोरी वेगा-समुद्रपर्वते सम्पन्नः वैज्ञानिक-अभियानस्य समये "जिआओलोङ्ग" इत्यनेन पश्चिम-प्रशान्त-जलक्षेत्रे १८ गोताखोरी-कार्यक्रमाः सम्पन्नाः, यत्र एकदर्जनाधिकाः चीनीय-विदेशीयाः वैज्ञानिकाः गहनसमुद्रस्य अन्वेषणार्थं वहन्ति स्म छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
एतत् जहाजेषु अन्तर्राष्ट्रीयसहकार्यस्य सूक्ष्मविश्वम् अस्ति । एकत्र कार्यकार्यस्य चर्चां कुर्वन्तु, एकत्र कार्यसाधनं स्थापयन्तु, गोताखोरीतः एकत्रितनमूनानि एकत्र संसाधयन्तु, गोताखोरी वैज्ञानिकप्रतिवेदनानि एकत्र लिखन्तु, जहाजे प्रयोगशालाकर्तव्यकार्य्ये भागं गृह्णन्तु... वैज्ञानिक-अभियानस्य प्रत्येकं पक्षं सीमापार-आदान-प्रदानात् अविभाज्यम् अस्ति। "वयं सर्वदा आग्रहं कुर्मः यत् चीनदेशीयाः विदेशीयाः च वैज्ञानिकाः संयुक्तरूपेण नौकायानं कुर्वन्ति, एकत्र गोतां कुर्वन्ति, नमूनानि साझां कुर्वन्ति, आँकडान् साझां कुर्वन्ति, संयुक्तरूपेण सहकारीसंशोधनं कुर्वन्ति, समुद्रस्य कृते साझाभविष्यस्य समुदायस्य अवधारणायाः अभ्यासं कुर्वन्ति" इति जू ज़ुवेई अवदत्।
सितम्बरमासस्य आरम्भे वैज्ञानिक-अभियान-दलेन किङ्ग्डाओ-हाङ्गकाङ्ग-नगरयोः प्राथमिक-माध्यमिक-विद्यालयस्य छात्रैः सह विडियो-सम्बद्धानि विज्ञान-लोकप्रियीकरण-क्रियाकलापाः अपि अभवन् उभयत्र छात्राणां कृते लोकप्रियविज्ञानस्य भिडियो रिकार्ड् कर्तुं कतिपये विदेशीयाः वैज्ञानिकाः उपक्रमं कृतवन्तः, समुद्रतलस्य गांठः, समुद्रककड़ी, प्रवालः, स्पञ्जः इत्यादयः समुद्रतलस्य जीवाः इत्यादीनां खनिजसंसाधनानाम् विषये वैज्ञानिकज्ञानस्य परिचयं दत्तवन्तः, छात्रैः उत्थापितानां प्रश्नानां उत्साहेन उत्तरं दत्तवन्तः च
"समुद्रे एकमासाधिकं कार्यं कृत्वा निवासं कृत्वा चीनदेशीयाः विदेशीयाः च वैज्ञानिकाः, गोताखोराः, अभियंताः च पूर्वमेव एकस्मिन् दले एकीकृताः सन्ति।" केंद्र।
भावि-अन्तर्राष्ट्रीय-वैज्ञानिक-अभियानानां विषये जू ज़ुएवेइ इत्यनेन उक्तं यत् "डिजिटल-गहनसागर-विशिष्ट-निवासस्थानम्" इति बृहत्-विज्ञान-योजनायाः व्यवस्थानुसारं "जिआओलोङ्ग्"-इत्येतत् हिन्दमहासागरे द्वितीयं अन्तर्राष्ट्रीय-सहकार्य-यात्रां कृत्वा 2019 तमे वर्षे जैव-विविधतायाः पर्यावरण-सर्वक्षणस्य च आयोजनं करिष्यति गहनसागरस्य जलतापीयक्षेत्रेषु वयं गहनसमुद्रक्षेत्रे विभिन्नदेशानां विद्वांसैः सह परिणामान् अन्वेष्टुं साझां कर्तुं च उत्सुकाः स्मः।
प्रतिवेदन/प्रतिक्रिया