समाचारं

hot ping ai painting<एक्सप्रेस् लॉकरस्य "निरोधशुल्कं" ८० कोटिभ्यः अधिकं भवति, सेवायाः अभावाः च पूरयितुं आवश्यकाः सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(एआइ द्वारा उत्पन्नं चित्रम्)
वान शानशन
१० सितम्बर् दिनाङ्के "फेङ्गचाओ एक्स्प्रेस् मन्त्रिमण्डलस्य पृष्ठतः मूलकम्पनी सार्वजनिकरूपेण गन्तुं प्रवृत्ता" इति विषये वित्तीयप्रतिवेदने प्रकाशितम् यत् विगतसार्धत्रिषु वर्षेषु फेङ्गचाओ एक्स्प्रेस् मन्त्रिमण्डले फसितानां पार्सलानां भण्डारणशुल्कं ८०८ मिलियन युआन् यावत् सञ्चितम् अस्ति। एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन सह फेङ्गचाओ-एक्सप्रेस्-मन्त्रिमण्डलानि, टर्मिनल्-रसदस्य महत्त्वपूर्ण-कडित्वेन, असंख्य-उपयोक्तृणां दैनन्दिनजीवनस्य अनिवार्यः भागः अभवन् परन्तु पृष्ठीयसमृद्धेः अधः तस्य व्यापारप्रतिरूपेण क्रमेण गुप्तचिन्ताः प्रकाशिताः सन्ति ।
इदं सुलभं, केचन जनाः “निक्षेपशुल्कं” दातुं इच्छन्ति । द्रुतवितरणस्य कृते मया (अन्यैः जनाभिः) हस्ताक्षरं करणीयम् अथवा द्रुतवितरणस्थाने संगृहीतं भवितुमर्हति, यस्मिन् सीमितस्य पिकअपसमयस्य असुविधा भवति। 24 घण्टाः उद्घाटितः एक्सप्रेस् कैबिनेटः उपर्युक्तानां दोषाणां पूर्तिं करोति यत् एतत् व्यक्तिगतसूक्ष्म "गोदाम" इव अस्ति कालः। अतः केचन उपभोक्तारः एतस्याः "सशुल्कसेवा" इत्यस्य अनुमोदनं कुर्वन्ति ।
"कोष्ठे प्रवेशात्" पूर्वं संचारस्य अभावः आसीत्, दोष-स्थापनं च प्रायः भवति स्म । अनेके नेटिजनाः शिकायतुं प्रवृत्ताः यत् केचन कूरियराः प्राप्तकस्य सहमतिम् विना संकुलं निक्षिप्तवन्तः, येन प्राप्तकर्ता "निरोधशुल्कं" दातुं बाध्यः अभवत्, तथा च किञ्चित् द्रुतप्रसवः रात्रौ वितरितः, एकदा च वितरितः, यदा अहं जागृतु, अहं प्रायः "निःशुल्कनिक्षेप" अवधिं त्यजामि। यदि ग्राहकः "अस्वीकुर्वति" अथवा "बहिः निष्कास्य अन्यस्थाने स्थापयतु" इति पृच्छति तर्हि न केवलं प्राप्तेः समयसापेक्षतां विस्तारयिष्यति, अपितु कूरियरस्य कार्यभारं अपि वर्धयिष्यति तदतिरिक्तं फेङ्गचाओ इत्यनेन प्रदत्तस्य प्रॉस्पेक्टस् इत्यस्य अनुसारं ते "प्रत्येकस्य संकुलस्य कृते कूरियरात् सेवाशुल्कं" अपि गृह्णन्ति । अन्येषु शब्देषु उपभोक्तारः न क्रीणन्ति चेदपि कूरियरैः एतत् छिद्रं पूरयितव्यम् ।
विभिन्नैः अप्रिय-अनुभवैः एक्स्प्रेस्-लॉकर-सेवानां दोषाः प्रकाशिताः सन्ति । वयम् आशास्महे यत् एक्स्प्रेस्-वितरण-कम्पनयः उपयोक्तृ-अनुभवं सुधारयितुम् अधिकं ध्यानं दास्यन्ति, तथा च प्रासंगिक-नियामक-अधिकारिभ्यः अपि प्रभावी-परिवेक्षणं सुदृढं कर्तुं आवश्यकता भविष्यति, येन रेखा-अन्त-वितरण-सेवाः न केवलं उपभोक्तृणां संग्रहण-अभ्यासानां आवश्यकतानां च सम्मानं कर्तुं शक्नुवन्ति, अपितु रक्षणं अपि कर्तुं शक्नुवन्ति | कूरियरस्य कृते वितरणसमयः।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया