समाचारं

अगस्तमासे ७० नगरानां गृहमूल्यसूचकाङ्कः प्रकाशितः: नूतनगृहमूल्यानि समग्रतया दुर्बलाः अभवन्, शाङ्घाई-नानजिङ्ग्-नगरयोः मासे मासे वृद्धिः अभवत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो अगस्तमासे ७० बृहत् मध्यमाकारनगरेषु वाणिज्यिकगृहेषु विक्रयमूल्यपरिवर्तनं प्रकाशितवान् ।
राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य नगरविभागस्य मुख्यसांख्यिकीयविज्ञः वाङ्ग झोङ्गहुआ व्याख्यातवान् यत्, "अगस्तमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु सर्वेषु स्तरीयनगरेषु वाणिज्यिक-आवासस्य विक्रयमूल्यं मासे मासे न्यूनीभूतम्, तथा च... वर्षे वर्षे न्यूनता समग्रतया किञ्चित् विस्तारिता तेषु प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे न्यूनीभूता अभवत् तथा च वर्षे वर्षे क्षयः गतस्य समानः अभवत् माह।"
शङ्घाई-नगरस्य नूतनं आवास-विपण्यं स्वतन्त्र-विपण्य-प्रवृत्तितः उद्भूतम् अस्ति
अगस्तमासः अचलसम्पत्विपण्ये विक्रयणस्य पारम्परिकः ऋतुः अस्ति, विभिन्नेषु स्थानेषु अचलसम्पत्विपण्यस्य परिमाणं मूल्यं च अद्यापि तुल्यकालिकरूपेण मन्दं वर्तते
सांख्यिकी ब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् मासे मासे दृष्ट्या अगस्तमासे प्रथमस्तरीयनगरेषु नूतनानां वाणिज्यिकगृहाणां विक्रयमूल्ये मासे मासे ०.३% न्यूनता अभवत्, तथा च न्यूनता ०.२ प्रतिशताङ्केन न्यूनीभूता पूर्वमासात् । तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ०.५%, ०.५%, ०.८% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ०.६% वृद्धिः अभवत् । द्वितीय-तृतीय-स्तरीयनगरेषु नवनिर्मितानां वाणिज्यिक-आवासीय-भवनानां विक्रयमूल्यानि क्रमशः ०.७%, ०.८% च मासे मासे न्यूनाः अभवन्, यत्र पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्केन न्यूनतायाः विस्तारः अभवत्
वर्षे वर्षे दृष्ट्या अगस्तमासे प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं वर्षे वर्षे ४.२% न्यूनीकृतम्, यत् गतमासस्य समानं न्यूनता अभवत् तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ३.६%, १०.१%, ८.२% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ४.९% वृद्धिः अभवत् । द्वितीय-तृतीय-स्तरीय-नगरेषु नवनिर्मित-वाणिज्यिक-आवासानाम् विक्रय-मूल्येषु वर्षे वर्षे क्रमशः ५.३%, ६.२% च न्यूनता अभवत्, तथा च पूर्वमासात् क्रमशः ०.५, ०.४ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्
सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यनेन विश्लेषितं यत् "अगस्तमासः रियल एस्टेट् मार्केट् इत्यस्य प्रथागतः ऑफ-सीजनः अस्ति । मौसमकारणात् प्रतिवर्षं अगस्तमासे मार्केट् एकवर्षीयं न्यूनतमं भवति, २०२४ तमः वर्षः अपवादः नास्ति . गृहक्रेतृणां अद्यापि अपर्याप्तम् अस्ति” इति ।
ज्ञातव्यं यत् अगस्तमासे ७० नगरेषु नूतनगृहमूल्यसूचकाङ्के मासे मासे सकारात्मकवृद्धिः केवलं २ नगराणि आसन्, यथा शङ्घाई, नानजिंग् च नूतनगृहमूल्यसूचकाङ्के ०.६%, ०.३% च वृद्धिः अभवत् क्रमशः मास-मासः । तेषु शङ्घाई-नगरस्य आवासमूल्यानि स्थिरीकरणे, पुनरुत्थाने च अग्रणीः अभवन्, अस्मिन् वर्षे च न केवलं प्रथमस्तरीयनगरेषु एतत् एकमेव नगरम् अस्ति यत्र मासे मासे आवासमूल्यानि वर्धितानि सन्ति -मासस्य गृहमूल्यानां वृद्धिः देशस्य नेतृत्वं निरन्तरं करोति, षड्मासान् यावत् क्रमशः प्रथमस्थानं प्राप्तवान् वर्षे वर्षे दृष्ट्या शङ्घाई-नगरस्य आवासमूल्यानि ७० मासान् यावत् क्रमशः वर्धितानि, येन देशे सर्वत्र स्वतन्त्रा प्रवृत्तिः स्थापिता नानजिङ्ग्-नगरस्य नूतनगृहमूल्यसूचकाङ्कः १५ मासान् यावत् मासे मासे पतित्वा प्रथमवारं सकारात्मकः अभवत् ।
अस्मिन् विषये ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यनेन टिप्पणी कृता यत् "शङ्गाई इत्यनेन षड्मासान् यावत् गृहमूल्यवृद्धौ प्रथमस्थानं प्राप्तम्, यत् एतत् अपि दर्शयति यत् वर्तमानस्य सम्पत्तिबाजारस्य पुनर्प्राप्तेः कृते एतत् एकं बेन्चमार्कनगरं जातम्। एतत् has a lot to do with the strong potential demand for home purchases in shanghai relationship पूर्वं शङ्घाई-नगरस्य क्रयणप्रतिबन्धनीतिः सख्ता आसीत् तथा च किञ्चित् माङ्गं मुक्तं नासीत् the relatively strong property market in nanging for the past 15 consecutive months नकारात्मकप्रसङ्गे प्रथमवारं सकारात्मकं भवति, यत् दर्शयति यत् केचन प्रान्तीयराजधानीनगराः ये पूर्णतया समायोजिताः सन्ति, तेषां सकारात्मकदत्तांशं परिवर्तयितुं अवसरः भवितुम् अर्हति, अपि च दर्शयति नीतीनां श्रृङ्खला सक्रियः प्रभावी च इति "।
२०२४ तमस्य वर्षस्य अगस्तमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु नूतनानां वाणिज्यिक-आवासानाम् विक्रय-मूल्य-सूचकाङ्कः
द्वितीयहस्तस्य आवासविपणः "मात्रायाः मूल्यस्य आदानप्रदानं" निरन्तरं कुर्वन् अस्ति ।
द्वितीयहस्तगृहविपण्यस्य दृष्ट्या अद्यापि ७० नगराणि "मूल्य-मात्रा" इति लक्षणं दर्शयन्ति ।
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् मासे मासे दृष्ट्या अगस्तमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयमूल्ये मासे मासे ०.९% न्यूनता अभवत्, तथा च न्यूनतायाः विस्तारः ०.४ प्रतिशतं अभवत् पूर्वमासात् अंकाः तेषु बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च क्रमशः ०.७%, १.३% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीयनगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्ये मासे मासे क्रमशः १.०%, ०.९% च न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया क्रमशः ०.२, ०.१ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्
तस्मिन् एव काले ७० प्रमुखनगरेषु जिलिन्-नगरं विहाय, यस्याः मासे मासे ०.१% वृद्धिः अभवत्, अन्येषु नगरेषु सेकेण्ड्-हैण्ड्-गृहमूल्यानि सर्वाणि मासे मासे न्यूनानि अभवन्
वर्षे वर्षे दृष्ट्या अगस्तमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड् आवासीयविक्रयमूल्येषु वर्षे वर्षे ९.४% न्यूनता अभवत्, यत् पूर्वमासात् ०.६ प्रतिशताङ्कं विस्तारितम् अभवत् तेषु बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च क्रमशः ८.५%, ५.८%, १२.५%, १०.८% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यं वर्षे वर्षे क्रमशः ८.६%, ८.५% च न्यूनीकृतम्, यत्र पूर्वमासात् ०.४ प्रतिशताङ्क-विस्तारः द्वयोः अपि न्यूनता अभवत्
यान् युएजिनः अवदत् यत् - "अगस्तमासे यत्र गृहमूल्यसूचकाङ्कः मासे मासे वर्षे वर्षे च वर्धितः तस्मात् नगरानां संख्यां दृष्ट्वा यत्र गृहमूल्यानां न्यूनता अभवत्, तेषां संख्या वर्धिता अस्ति, ६९ यावत्। एतेन ज्ञायते यत् द्वितीय- विभिन्नस्थानेषु हस्तगृहेषु सामान्यतया मूल्यक्षयस्य प्रवृत्तिः निरन्तरं वर्तते . तथा मूलनिर्माणम्" द्वितीयहस्तगृहानां कार्यं, द्वितीयहस्तगृहव्यवहारविपण्यं यथार्थतया वर्धयितुं शक्नोति। "
लेनदेनस्य परिमाणं दृष्ट्वा झाङ्ग दावेई इत्यनेन सूचितं यत्, "वर्तमानदृष्ट्या '५·१७ नीतिः' मुख्यतया बीजिंग-शङ्घाई-इत्यादीनां प्रथमस्तरीयनगराणां प्रभावं कृतवती अस्ति, विशेषतः बीजिंग-शङ्घाई-नगरयोः सेकेण्ड-हैण्ड्-आवास-विपण्यं प्रभावितवती अस्ति .समग्रं विपण्यं जूनमासात् जुलैमासपर्यन्तं स्थिरं जातम् अधुना, उभयमासेषु व्यापारस्य मात्रा एकवर्षात् अधिके आसीत्, परन्तु यथा यथा नीतेः प्रभावः दुर्बलः जातः, तथैव विपण्यव्यापारस्य मात्रा समायोजितवती।
२०२४ तमस्य वर्षस्य अगस्तमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु द्वितीय-हस्त-आवास-विक्रय-मूल्य-सूचकाङ्कः
उद्योगः : "सुवर्णनवः रजतदशः च" इति कालखण्डे सम्पत्तिविपण्यस्य आंशिकरूपेण पुनर्प्राप्तिः अपेक्षिता अस्ति
सेप्टेम्बरमासस्य प्रवेशेन, अचलसम्पत्बाजारस्य पारम्परिकः शिखरविपणनऋतुः, "गोल्डन् नाइन एण्ड् सिल्वर टेन" आगच्छति, अचलसम्पत्कम्पनयः सम्पत्तिप्रचारार्थं स्वप्रयत्नाः वर्धयिष्यन्ति, गृहक्रेतारः अपि विपण्यां प्रवेशस्य गतिं त्वरयिष्यन्ति। अस्मिन् विषये झाङ्ग डावेई इत्यनेन भविष्यवाणी कृता यत् "सितम्बरमासे पारम्परिकविपणनशिखरस्य ऋतुस्य आगमनेन उष्णनगराणि प्रचारतीव्रतायां विपणनप्रयत्नयोः च दृष्ट्या अपि वर्धयिष्यन्ति। सितम्बरमासे समग्रव्यवहारस्य मात्रायां वृद्धिः भविष्यति, तथा च सेकेण्डहैण्ड् आवासव्यवहारः अपि स्थिरः एव भविष्यति” इति ।
58 अंजुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन उक्तं यत्, “अचलसम्पत्कम्पनयः अद्यापि अस्मिन् वर्षे सितम्बर-अक्टोबर्-मासेषु अधिकानि नवीन-आवास-स्रोतानि, गृह-क्रेतारः आकर्षयितुं प्राधान्य-क्रियाकलापाः च आरभ्य स्वप्रयत्नाः वर्धयिष्यन्ति एतत् न केवलं विक्रय-प्रदर्शने सुधारं कर्तुं साहाय्यं करिष्यति , अचलसम्पत्कम्पनीनां आर्थिकदबावस्य निवारणे अपि साहाय्यं करिष्यति” इति ।
झाङ्ग बो इत्यनेन अग्रे भविष्यवाणी कृता यत् “अचलसम्पत्विपण्यं स्थिरीकर्तुं स्थानीयसरकाराः अस्मिन् काले अधिकानि नीतिपरिपाटानि प्रवर्तयितुं शक्नुवन्ति, यथा गृहक्रयणस्य अनुदानं, करमुक्तिः इत्यादयः, येन गृहक्रयणस्य माङ्गं उत्तेजितुं शक्यते the introduction of these नीतयः गृहक्रेतृणां संख्यां वर्धयितुं साहाय्यं करिष्यन्ति, तस्मात् विक्रयवृद्धिः प्रवर्धयिष्यति।”
बीजिंग न्यूज शेल् वित्त संवाददाता जू किआन्टु/राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
सम्पादकः याङ्ग जुआन्जुआन् तथा प्रूफरीडर झाओ लिन्
प्रतिवेदन/प्रतिक्रिया