समाचारं

अचलसम्पत्कम्पनयः अद्यापि भूमिं प्राप्तुं रूढिवादीः भवन्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य जनवरीतः अगस्तपर्यन्तं राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूत-स्थितिः प्रकाशिता ।जनवरी-मासतः अगस्त-मासपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः प्रायः ६.९३ खरब-युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् १०.२% द्रष्टुं शक्यते यत् आपूर्तिपक्षस्य दत्तांशस्य कार्यप्रदर्शनं अद्यापि दुर्बलपक्षे अस्ति, तथा च स्थावरजङ्गमकम्पनयः अद्यापि भूमिनिवेशं कुर्वन्तः रूढिवादीः भवन्ति तदतिरिक्तं जनवरीतः अगस्तमासपर्यन्तं नवनिर्मितव्यापारिकगृहाणां विक्रयः प्रायः ५.९७ खरब युआन् आसीत्, यत् वर्षे वर्षे २३.६% न्यूनता अभवत् ।
उद्योगस्य अन्तःस्थजनानाम् अनुसारं वर्तमानदत्तांशैः ज्ञायते यत् आपूर्तिः माङ्गं च अद्यापि समायोजनस्य प्रक्रियायां वर्तते, नीतिसमर्थनं च वर्धयितुं आवश्यकता वर्तते । "गोल्डन नाइन एण्ड सिल्वर टेन" इत्यस्य पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन सह, अचलसम्पत्कम्पनयः स्वस्य प्रचारप्रयत्नाः वर्धयितुं शक्नुवन्ति, तथा च सुपरइम्पोज्ड् नीतिसमर्थनं अधिकं कार्यान्वितं भविष्यति तथा च कोरनगरेषु मार्केट् क्रियाकलापः किञ्चित् पुनः उच्छ्रितः भविष्यति अल्पकालिक।
प्रथमाष्टमासेषु अचलसम्पत्विकासे निवेशः वर्षे वर्षे १०% न्यूनः अभवत्
राष्ट्रीयसांख्यिकीयब्यूरोतः सूचना दर्शयति यत् जनवरीतः अगस्तपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकासनिवेशः प्रायः ६.९३ खरब-युआन् आसीत्, यस्मिन् वर्षे वर्षे १०.२% न्यूनता अभवत्, आवासीयनिवेशः प्रायः ५.२६ खरब-युआन्-रूप्यकाणां न्यूनता अभवत् १०.५% ।
शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकस्य यान् युएजिनस्य मते जनवरीतः अगस्तपर्यन्तं राष्ट्रियरियल एस्टेट् विकासनिवेशवृद्धिदरः वर्षे वर्षे -१०.२% आसीत् सम्प्रति अयं सूचकः क्रमशः ४ मासान् यावत् द्वि-अङ्कीयस्तरस्य अस्ति, यत् निवेशपक्षः तुल्यकालिकरूपेण दुर्बलः इति सूचयति । वर्तमानस्य केषाञ्चन प्रमुखानां भू-अधिग्रहण-कम्पनीनां अवलोकनेन तेषां मानसिकता अपि परिवर्तिता अस्ति, अर्थात् ते सुलभ-साक्षात्कार-भूमि-परियोजनासु उच्च-गुणवत्ता-युक्तेषु नगरेषु च अधिकं केन्द्रीकृताः सन्ति, तेषां निवेशः च स्पष्टतया अधिकं रूढिवादीः भवति
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य सूचनानुसारं जनवरीतः अगस्तमासपर्यन्तं स्थावरजङ्गमविकासकम्पनीनां आवासनिर्माणक्षेत्रं प्रायः ७.०९४ अरबवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.०% न्यूनता अभवत् तेषु आवासीयनिर्माणक्षेत्रं प्रायः ४.९६१ अर्बवर्गमीटर् आसीत्, यत् १२.६% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासक्षेत्रस्य क्षेत्रफलं ४९५ मिलियनवर्गमीटर् आसीत्, यत् २२.५% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं ३५९ मिलियनवर्गमीटर् आसीत्, यत् २३.०% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३३४ मिलियनवर्गमीटर् आसीत्, यत् २३.६% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं २४४ मिलियनवर्गमीटर् आसीत्, यत् २३.२% न्यूनता अभवत् ।
नवप्रारब्धस्य आवासनिर्माणक्षेत्रस्य सूचकात् न्याय्यं चेत् षड्मासान् यावत् क्रमशः संकीर्णं भवति। यान् युएजिनस्य मतं यत् एतत् मुख्यतया नवप्रारब्धानाम् उद्यमानाम् वर्तमानस्य उत्तमवित्तीयस्थितेः वित्तपोषणसमन्वयतन्त्रस्य सक्रियप्रयत्नस्य च कारणम् अस्ति नवप्रारब्धपरियोजनानां कृते विभिन्नस्थानीयस्थानेषु उत्तमसमर्थनशर्ताः कार्यान्विताः सन्ति, येन पूर्वविक्रयणं, अनन्तरं परियोजनानां वितरणं च त्वरितुं साहाय्यं भविष्यति। तदतिरिक्तं यद्यपि राष्ट्रव्यापिरूपेण पूर्णावासस्य क्षेत्रे वर्षे वर्षे न्यूनता विस्तारिता अस्ति तथापि मुख्यकारणं अस्ति यत् अन्तिमेषु वर्षेषु स्थावरजङ्गमकम्पनीभिः न्यूना भूमिः प्राप्ता, येन समाप्तिदत्तांशः प्रभावितः अस्ति विभिन्नेषु स्थानेषु आवासस्य वितरणस्य गारण्टीकरणस्य कार्यं सामान्यतया क्रमेण प्रचलति ।
नवीनव्यापारिकआवासस्य विक्रयस्य लम्बितविक्रयस्य च दृष्ट्या राष्ट्रियसांख्यिकीयब्यूरोतः सूचना दर्शयति यत् जनवरीतः अगस्तमासपर्यन्तं नवनिर्मितव्यापारिकआवासस्य विक्रयक्षेत्रं प्रायः ६०६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे न्यूनम् अभवत् १८.०% इत्यस्य, यस्मिन् आवासीयविक्रयक्षेत्रं २०.४% न्यूनीकृतम् । नवनिर्मितव्यापारिकगृहाणां विक्रयः प्रायः ५.९७ खरब युआन् आसीत्, २३.६% न्यूनः, यस्मिन् आवासीयविक्रयः २५.०% न्यूनः अभवत् । अगस्तमासस्य अन्ते विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं प्रायः ७३८ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १३.९% वृद्धिः अभवत् । तेषु विक्रयणार्थं आवासीयक्षेत्रे २१.५% वृद्धिः अभवत् ।
राष्ट्रव्यापिरूपेण वाणिज्यिकगृहाणां विक्रयक्षेत्रे वर्षे वर्षे न्यूनता त्रयः मासाः यावत् क्रमशः संकुचिता अस्ति। यान युएजिनस्य मतं यत् विभिन्नेषु स्थानेषु वाणिज्यिक-आवासस्य मूल्यसीमा-नीतीनां रद्दीकरणेन अचल-सम्पत्-कम्पनीभ्यः बाजार-स्थित्यानुसारं मूल्यानि सक्रियरूपेण समायोजितुं साहाय्यं भविष्यति, अपि च आपूर्ति-माङ्ग-मूल्यानां च उत्तम-मेलने सहायकं भविष्यति तदतिरिक्तं राष्ट्रव्यापिरूपेण विक्रयणार्थं वाणिज्यिकगृहक्षेत्रस्य वर्षे वर्षे वृद्धिदरः त्रयः मासाः यावत् क्रमशः न्यूनीकृतः अस्ति, यत् विक्रयदत्तांशस्य सुधारेण सह निकटतया सम्बद्धम् अस्ति अवश्यं, डिस्टॉकिंग् कार्यं निरन्तरं कर्तुं आवश्यकं यतोहि एतत् स्थावरजङ्गमकम्पनीनां नकदप्रवाहेन वित्तीयस्थिरतायाः च सह सम्बद्धम् अस्ति।
उद्योगः : अचलसम्पत् अद्यापि निरन्तरं समायोजनस्य चरणे अस्ति
ज्ञातव्यं यत् जनवरीतः अगस्तमासपर्यन्तं देशे सर्वत्र स्थावरजङ्गमकम्पनीनां कृते स्थापितानां धनराशिः पञ्चमासान् यावत् क्रमशः न्यूनीभवति। विशेषतः, राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य अनुसारं जनवरीतः अगस्तपर्यन्तं स्थावरजङ्गमविकासकम्पनीनां निधिः प्रायः ६.९९ खरब युआन् आसीत्, यत् वर्षे वर्षे २०.२% न्यूनता अभवत् तेषु, घरेलुऋणानि प्रायः १.०२ खरब युआन्, ५.१% न्यूनता विदेशीयपूञ्जीप्रयोगः २.५२ खरब युआन्, न्यूनता २.५२ खरब युआन्, ८.४% न्यूनता; % व्यक्तिः बंधकऋणं ९९२ अरब युआन् आसीत्, ३५.८% न्यूनम्।
"सामान्यतया अस्मिन् वर्षे बाह्यवित्तीयसमर्थनं अभूतपूर्वम् अस्ति। आवासवितरणस्य गारण्टीं श्वेतसूचीव्यवस्था च सहितं सर्वेषु स्थानीयेषु अतीव सशक्तं समर्थनं दत्तम्, अपि च सुनिश्चितं कृतम् यत् केचन परियोजनाः वित्तीयसमर्थनं उत्तमरीत्या प्राप्तुं शक्नुवन्ति .
प्रथमाष्टमासेषु अचलसम्पत्विकासस्य विक्रयस्य च आँकडानां सारांशं दत्त्वा यान् युएजिन् इत्यस्य मतं यत् एतेन पूर्णतया ज्ञायते यत् अचलसम्पत् अद्यापि निरन्तरसमायोजनपदे अस्ति। प्रथमं, आपूर्तिपक्षे दत्तांशः दुर्बलः अस्ति, अस्माभिः सावधानता भवितव्या यत् केचन उच्चगुणवत्तायुक्ताः अचलसम्पत्कम्पनयः भूमिप्राप्त्यर्थं अधिकं रूढिवादीः सन्ति द्वितीयं, विद्यमानाः गृहक्रयणनीतयः वित्तीयसमर्थनं च अद्यापि सकारात्मकं प्रभावं कुर्वन्ति । एतेन अपि बहुधा ज्ञायते यत् सर्वेषां स्थानीयतानां कृते विद्यमाननीतीनां कार्यान्वयनं, अवशोषणं च निरन्तरं करणीयम् । तृतीयम्, अनेके सूचकाः नकारात्मकवृद्धौ निरन्तरं सन्ति, येन सम्भाव्यजोखिमसमस्याः सृज्यन्ते, सर्वेषां स्थानीयस्थानानां मूल्याङ्कनं सुदृढं कर्तुं, जोखिमनिवारणस्य दृष्ट्या कार्यदायित्वस्य दक्षतायाश्च सुधारस्य आवश्यकता वर्तते।
सेण्टालाइन रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यस्य मतं यत् "गोल्डन नाइन एण्ड् सिल्वर टेन" इत्यस्य पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन उष्णनगराणि प्रचारस्य तीव्रतायां विपणनप्रयत्नेषु च उभयत्र वर्धयिष्यन्ति कोर-नगरेषु नवीन-सेकेण्ड-हैण्ड्-आवास-बाजारेषु किञ्चित् पुनः उछालः भवितुम् अर्हति । समग्रतया, सम्पत्तिविपण्यस्य माङ्गल्यं, गृहक्रेतृणां आयः, विश्वासः च २०२४ तमे वर्षे पुनः प्राप्तुं किञ्चित् समयः स्यात्, अद्यापि क्रमेण तलस्य प्रक्रियायां वर्तते, अचलसम्पत्स्य स्थिरीकरणाय अधिकशक्तिशालिनः नीतयः अपि विपण्यम् अपेक्षते market after the "golden nine and silver ten" , अधिकानि नीतयः अद्यतनकाले प्रवर्तयितुं आवश्यकाः सन्ति।
तदतिरिक्तं चीनसूचकाङ्कसंशोधनसंस्थायाः विश्लेषकाः अपि मन्यन्ते यत् मम देशस्य अचलसम्पत्बाजारः अद्यापि गहनसमायोजनस्य चरणे अस्ति इति विचार्य, सर्वकारः विद्यमानस्य स्टॉकस्य पचनस्य रणनीत्याः निरन्तरं पालनं करिष्यति तथा च वृद्धिं अनुकूलितुं शक्नोति इति अपेक्षा अस्ति स्थिरीकरणस्य त्वरिततायै मार्केट्। माङ्गपक्षे प्रथमस्तरीयनगरेषु गृहक्रयणप्रतिबन्धानां अनुकूलनार्थं अद्यापि बहु स्थानं वर्तते, यथा सामाजिकसुरक्षाकालस्य न्यूनीकरणं, उपनगरेषु क्रयप्रतिबन्धानां शिथिलीकरणं, यूनिट्-सङ्ख्यायाः समायोजनं इत्यादिषु एकस्मिन् समये , बंधकव्याजदराणि न्यूनीकर्तुं निरन्तरं तथा व्यक्तिगतआयकरस्य कृते बंधकव्याजकटौतीनां राशिं वर्धयितुं माङ्गपक्षनीतीनां अनुकूलनस्य दिशा भवितुम् अर्हति निवासिनः गृहक्रयणव्ययस्य अधिकं न्यूनीकरणाय। समग्रतया, "गोल्डन नाइन एण्ड सिल्वर टेन" इत्यस्य पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन सह, अचलसम्पत्कम्पनयः स्वस्य प्रचारप्रयासान् तीव्रं कर्तुं शक्नुवन्ति, तथा च, सुपरइम्पोज्ड् नीतिसमर्थनं अधिकं कार्यान्वितं भविष्यति तथा च कोरनगरेषु मार्केट् क्रियाकलापः किञ्चित् पुनः उत्थापितः भविष्यति इति अपेक्षा अस्ति अल्पकालीनरूपेण ।
बीजिंग न्यूजस्य संवाददाता युआन् ज़ुली इत्यस्य चित्रम्/राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
सम्पादकः याङ्ग जुआन्जुआन् तथा प्रूफरीडर झाओ लिन्
प्रतिवेदन/प्रतिक्रिया