समाचारं

लिआओ के : फिलिपिन्स्-देशस्य झुग्गी-वसतिषु गच्छन् मार्कोस् जूनियरस्य “चीन-विरोधी” अभियानस्य प्रभावं मया अनुभूतम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार लिआओ के]

वर्षद्वयात् पूर्वं मार्कोस् जूनियरः फिलिपिन्स्-देशे ५८% अधिकं मतं स्वीकृत्य नूतनराष्ट्रपतित्वेन निर्वाचितः । तस्मिन् समये जनानां तस्य विषये महती अपेक्षा आसीत् ते आशां कुर्वन्ति स्म यत् सः भिन्नं फिलिपिन्स्, फिलिपिन्स्-देशं आनेतुं शक्नोति यत्र तले जनाः यथार्थतया सुखी जीवनं जीवितुं शक्नुवन्ति इति ।

परन्तु वर्षद्वयानन्तरं बहवः पूर्वसमर्थकाः स्वपरित्यक्ताः इति अनुभवन्ति स्म फिलिपिन्सयुगस्य स्वकीयः।

तण्डुलक्षुधा मतदाता

फिलिपिन्स्-देशस्य प्राणस्य समर्थनं कुर्वतः मनिला-बन्दरस्य समीपे नवीनीकरणं कर्तुं भूमौ उच्छ्रिताः उच्छ्रिताः भवनाः आगच्छन्तः गच्छन्तः च पात्रैः भारितानां ट्रकानां दर्शनं कुर्वन्ति मशरूम-उच्चभवनानि वा व्यस्तयानवाहनानि वा न वा, एकं स्थानं अस्ति यत् परिहर्तुं न शक्यते - झोपडपट्टयः, छायायुक्ताः गल्ल्याः च सन्ति

पात्रं वहन्तः ट्रकाः बन्दरगाहं प्राप्तुं अस्मिन् संकीर्णे द्विमार्गे झुग्गी-वसति-परिसरं गन्तुं अर्हन्ति, येन बहुधा यातायातस्य जामः भवति ।

यदा भवन्तः समीपतः पश्यन्ति तदा भवन्तः पश्यन्ति यत् झुग्गी-वसतिषु सर्वत्र उद्धृतैः परित्यक्तैः निर्माणसामग्रीभिः (प्रायः परित्यक्तकाष्ठैः) निर्मिताः सन्ति, ते प्रायः द्विमहलाः भवन्ति, तेषां जलसम्बन्धः नास्ति विद्युत्।

प्रफुल्लितजुलाईमासे अवर्णनीयः गन्धः अत्र व्याप्तः भवति, तत्र निवासिनः न्यूनातिन्यूनं पञ्चवारं स्नानं कर्तुं अर्हन्ति येन ते तापघातेन न पीडिताः भवेयुः बालकाः प्रौढनिरीक्षणं विना मार्गे धावन्ति स्म यत्र ट्रकाः गच्छन्ति स्म, तेभ्यः अपेक्षया उच्छ्रितस्य टायरस्य मध्ये गच्छन्ति स्म ।

एतादृशेषु झुग्गी-वसतिषु एव मया बहवः जनाः मिलिताः ये मार्कोस् जूनियरस्य समर्थनं कृतवन्तः । तेषु केचन गोदीषु हस्तश्रमं कुर्वन्तः श्रमिकाः सन्ति, केचन सहायकाः सन्ति ये भोजनालयानाम् कृते लशुनस्य छिलनस्य विशेषज्ञतां प्राप्नुवन्ति, केचन च स्वरोजगारिनः सन्ति ये वीथि-स्टाल-जलपानव्यापारं आरभन्ते ये जनान् लक्ष्यं कृत्वा झुग्गी-वसतिषु अपि निवसन्ति

एते जनाः निःसंदेहं फिलिपिन्सदेशस्य निम्नवर्गीयजनानाम् प्रतिनिधिः सन्ति, तेषां राजनीतिविषये उत्साहः अतीव अधिकः अस्ति, तेषु अधिकांशः २०२२ तमे वर्षे राष्ट्रपतिनिर्वाचने भागं गृह्णामि इति उक्तवान्, मार्कोस् इत्यस्मै च अविचलितरूपेण मतदानं कृतवान् सस्ताः" - तस्मिन् वर्षे फिलिपिन्स्-देशे मतदातानां मतदानं ८३% यावत् आसीत् ।

फिलिपिन्स्-देशः एकः देशः अस्ति यत्र तण्डुलानि मुख्याहाराः सन्ति । लेखनसमये फिलिपिन्सदेशे तण्डुलस्य औसतमूल्यं प्रायः ५१.१४ पेसो/किलोग्राम (प्रायः ६.४८ युआन्) अस्ति, यदा तु तण्डुलस्य एककमूल्यं वर्षद्वयात् पूर्वं केवलं प्रायः ३५ पेसो (प्रायः ४.४३ युआन्) आसीत् तस्मिन् समये मार्कोस् जूनियरः जनसामान्यं प्रति प्रतिज्ञातवान् यत् सः तण्डुलस्य मूल्यं २० पेसो (प्रायः २.५३ युआन्) यावत् न्यूनीकरिष्यामि एतेन बहवः निर्धनाः जनाः जीवने आशां प्राप्तवन्तः, परन्तु अधुना तेषां कृते निराशायाः स्रोतः अभवत्

यद्यपि फिलिपिन्स्-सर्वकारस्य नवीनतमदत्तांशैः ज्ञायते यत् फिलिपिन्स्-देशे वर्षे वर्षे निरपेक्षदरिद्रजनानाम् संख्या न्यूनीभूता अस्ति, तथापि गतवर्षे सम्पूर्णसमाजस्य १५.५% भागः अस्ति तथापि फिलिपिन्स्-देशस्य घरेलुमाध्यमेन जनमतसर्वक्षणेन ज्ञातं यत् ५१ % जनाः अद्यापि समाजस्य सन्ति इति मन्यन्ते ।

तण्डुलमूल्यानां उदयः पतनं च मध्यमवर्गस्य, धनिकवर्गस्य च कृते महत्त्वपूर्णः विषयः नास्ति, किन्तु निर्धनानाम् कृते एषः जीवनमरणस्य विषयः अस्ति। दरिद्राः मार्कोस् जूनियरस्य प्रतिज्ञायां विश्वासं कर्तुं चितवन्तः, तथापि वर्षद्वयानन्तरं तेषां जीवने सर्वथा परिवर्तनं न जातम्, तण्डुलक्रयणम् अद्यापि समस्या अस्ति, अथवा अधिका कठिना समस्या अस्ति .

"लोकतन्त्रस्य" बैनरेण वयं पारिवारिकराजनीतिं कुर्मः

मनिला-खाड़ी दक्षिणपूर्व-एशिया-देशस्य सुन्दरतमः सूर्यास्त-स्थलः इति प्रसिद्धा अस्ति, परन्तु अधुना मनिला-खाते गत्वा केवलं वालुकापर्वताः एव द्रष्टुं शक्यन्ते, येन सूर्यास्तस्य दृश्यं अवरुद्धं भवति

अत्र दुबई-नगरात् न्यूनं न भवति इति विश्वे गगनचुंबीभवनं निर्मास्यति इति कथ्यते । मनिला-खातेः समीपे विलासपूर्णकार्यालयभवनानि प्रचुराणि सन्ति, परन्तु तेषु प्रायः सर्वाणि काल-केन्द्राणि सन्ति ।

प्राथमिक-माध्यमिक-उद्योगेषु अतीव पश्चात्तापी फिलिपिन्स्-देशः स्वस्य सेवा-उद्योगस्य उपरि अवलम्ब्य अत्यन्तं दरिद्र-देशानां पङ्क्तौ पलायितवान् यतः फिलिपिन्स्-देशिनः आङ्ग्लभाषायाः परिचिताः सन्ति, श्रमः च सस्तो अस्ति, अतः अनेके विश्वस्तरीयाः बृहत्-कम्पनयः स्थापिताः अत्र स्वकीयानि कार्यालयानि दूरभाषग्राहकसेवाकेन्द्रम्।

अस्मिन् क्षेत्रे मार्गेषु गन्तुं भवतः अनुज्ञापत्रस्य अपि आवश्यकता भवति इति मम कृते अविश्वसनीयम्। अन्येषु शब्देषु, मुख्यमार्गाः सर्वे चएबोल्-समूहस्य निजीभूमिः अस्ति, "मार्गस्य" अवधारणा नास्ति, अधः स्थिताः दरिद्राः जनाः अत्र प्रवेशस्य योग्याः अपि न सन्ति

एतत् फिलिपिन्स्-देशस्य एकं प्रमुखं लक्षणं प्रतिबिम्बयितुं पर्याप्तम् अस्ति : chaebols सर्वं नियन्त्रयन्ति तथा च स्पष्टः वर्गभेदः अस्ति ।

सम्प्रति फिलिपिन्स्-देशे नव प्रसिद्धाः राजनैतिक-प्लूटोक्रेट्-समूहाः सन्ति, तेषां धनं सम्पूर्णस्य फिलिपिन्स्-देशस्य सामाजिक-अर्थशास्त्रस्य ३०% अधिकं भागं भवति विपण्यसंसाधनानाम् असमानवितरणं, समाजकल्याणव्यवस्थायाः निर्माणे असमर्थतायाः कारणात् फिलिपिन्स्-देशः स्वातन्त्र्यात् आरभ्य यत् विद्वांसः "अतिदरिद्रसमाजः" इति वदन्ति तत् निर्वाहयति परस्परं चिन्तयन्ति, समाजः च अत्यन्तं शिथिलः अस्ति शिथिलवालुकानां थाली इव।

वस्तुतः फिलिपिन्स्-देशस्य इतिहासे कोऽपि एतस्याः सामाजिकसमस्यायाः समाधानार्थं प्रयासं न कृतवान् ।

मार्कोस् जूनियरस्य पिता मार्कोस् सीनियरः फिलिपिन्स्-देशस्य "तानाशाहः" आसीत्, १९६५ तः १९८६ पर्यन्तं सत्तायां आसीत् । तस्मिन् च तस्य महती महत्त्वाकांक्षा आसीत्, यत् फिलिपिन्स्-देशे प्लुटोक्रेट्-धर्मस्य नियन्त्रणं भङ्गयितुम् आसीत् ।

फिलिपिन्स्-देशः उपनिवेशात् स्वतन्त्रः अभवत् प्लूटोक्रेटिकसमस्यायाः कारणात् । कार्यभारं स्वीकृत्य मार्कोस् सीनियरः राजनैतिकशक्तिं केन्द्रीकृत्य विविधसाधनानाम् उपयोगं कृतवान्, अनेकानि प्लूटोक्रेटिकशक्तयः तीव्ररूपेण उन्मूलनं कृतवान्, प्रथमकार्यकाले फिलिपिन्स्-अर्थव्यवस्थायां महत्त्वपूर्णं सुधारं च कृतवान्

परन्तु सद्कालः बहुकालं न स्थातवान्, ततः परं सः स्वपरिवारस्य मित्राणां समर्थनं कृतवान्, अन्ततः मार्कोस् परिवारं, नूतनं प्लूटोक्रेटिकं बलं निर्मितवान्, निरङ्कुशराजनीतिं कर्तुं शक्तिं प्रयुक्तवान्, अन्येभ्यः प्लूटोक्रेटिकशक्तेभ्यः बृहत्विरोधं प्रेरितवान्, including मार्कोस् परिवारस्य कट्टरशत्रवः अक्विनो परिवारः समावेशितः ।

१९८३ तमे वर्षे मार्कोस् इत्यनेन दीर्घकालं यावत् हाशियाः कृत्वा निनोय अकिनो इत्यनेन १९८४ तमे वर्षे संसदनिर्वाचनं लक्ष्यं कृत्वा विदेशविमानयानस्य समाप्तिः, फिलिपिन्स्-देशं प्रति प्रत्यागमनस्य अवसरः प्राप्तः दुर्भाग्येन सः फिलिपिन्स्-देशं प्रत्यागत्य एव गोलिकाभिः मृतः । अन्ततः सैन्यसमर्थनं त्यक्तवान् मार्कोस् परिवारः अमेरिकीसंरक्षणेन हवाईदेशं पलायितवान् ।

फिलिपिन्स्-राजनीतेः पुनः नियन्त्रणं प्राप्तवान् अकिनो-परिवारः अग्रजः मार्कोस्-इत्यस्य उपरि आरोपं कृतवान् यत् सः सत्तायाः समये जनानां धनं, धनं च बहुधा लुण्ठितवान् ततः परं मार्कोस्-परिवारः फिलिपिन्स्-समाजेन राष्ट्रद्रोहिणः इति गण्यते ३० वर्षाणि ।

परन्तु चएबोल्-समूहस्य विघटनस्य बैनरेण स्थितः अकिनो-परिवारः सत्तां प्राप्तस्य ३० वर्षाणाम् अधिके काले चएबोल्-समस्यायाः समाधानं कर्तुं असफलः अभवत् ." अधः स्थिताः जनाः एतेभ्यः शून्यशब्देभ्यः वास्तवमेव श्रान्ताः आसन्, अतः दुतेर्ते सत्तां प्राप्तवान्, येन "तानाशाहस्य पुत्रः" मार्कोस् जूनियर इत्यस्मै अपि प्रतियुद्धस्य सम्भावना प्राप्ता

"इतिहासस्य उत्तराधिकारी" इत्यस्मात् आरभ्य "इतिहासस्य संकलकः" यावत् ।

मनिला-नगरस्य मध्यभागे अहं निनोय-अकिनो-पौत्रेषु एकं किको अकिनो-इत्येतत् मिलितवान्, यः इदानीं अकिनो-परिवारस्य अन्तः उदयमानः राजनैतिकतारकः अस्ति । सः मां अवदत् यत् अस्मिन् क्षणे तस्य बृहत्तमं राजनैतिकं लक्ष्यं स्वस्य पूर्वजानां ऐतिहासिकसम्पत्त्याः रक्षणम् अस्ति।

अगस्तमासस्य २१ दिनाङ्के निनोय-अकिनो इत्यस्य वधस्य वार्षिकोत्सवे सः स्वपितामहस्य स्मरणार्थं संग्रहालयस्य उद्घाटनसमारोहे उपस्थितः भूत्वा इतिहासे कोऽपि छेदः न कर्तव्यः इति बोधयति स्म

एतादृशस्य बोधस्य अर्थः अस्ति यत् फिलिपिन्स्-देशस्य इतिहासः संशोधितः भवति, अथवा संशोधनस्य संकटः अस्ति ।

मार्कोस् जूनियरः वर्षद्वयात् पूर्वं निर्वाचने घोषितवान् यत् सः दुतेर्ते-पङ्क्तिं उत्तराधिकारं प्राप्स्यति, चीन-अमेरिका-देशयोः स्वतन्त्रं कूटनीतिकरेखां स्वीकुर्यात्, निर्धनानाम् कृते निरन्तरं वदति इति।

तस्मिन् समये दुतेर्ते मादकद्रव्याणां विरुद्धं तीव्रदमनस्य कारणेन मध्यमवर्गेण विदेशेषु च आलोचितः आसीत् । परन्तु सः यत् नीतयः, उपायाः च कार्यान्विताः, तेषु फिलिपिन्स्-देशस्य दरिद्रतमवर्गस्य हितस्य पालनं कृतम् अस्ति, अतः दुतेर्ते दरिद्रसमूहैः बहुधा प्रियः अस्ति मार्कोस् जूनियरः तस्मिन् समये केचन प्रतिज्ञाः कृतवान्, दुतेर्ते इत्यस्य समर्थनं च कृतवान्, येन सः दुतेर्ते इत्यस्य समर्थकानां मतं सफलतया ग्रहीतुं शक्नोति स्म ।

परन्तु कार्यभारं स्वीकृत्य मार्कोस् न केवलं सर्वाणि प्रतिज्ञानि पूर्तयितुं असफलः अभवत्, अपितु अधुना सः दुतेर्ते इत्यस्य विरुद्धं अपि अभवत् । क्रमेण समर्थनं नष्टं कुर्वन् मार्कोस् इत्यनेन स्वीकृता रणनीतिः तथाकथिततटस्थकूटनीतिकरणनीतिं परिवर्त्य पूर्णतया अमेरिकादेशं प्रति झुकितुं चीनप्रकरणस्य प्रचारं कर्तुं च आसीत् न केवलं दक्षिणचीनसागरस्य विषयः, सः "फिलिपीन्सदेशः फिलिपिन्स्-देशवासिनां फिलिपिन्स् इति" इति अपि बोधयति स्म, फिलिपिन्स्-देशे चीनदेशीयैः कृतानां अपराधानां अतिशयोक्तिं कृतवान्, चीनविरुद्धं जनद्वेषं प्रेरितवान्, एवं च स्वस्य समर्थनं सुदृढं कृतवान्

फिलिपिन्स्-देशे मया बहवः मध्यमवर्गीय-दरिद्र-जनानाम् साक्षात्कारः कृतः प्रायः सर्वे साक्षात्कारिणः फिलिपिन्स्-देशे चीनी-जनानाम् प्रति स्वस्य वितृष्णां प्रकटितवन्तः मध्यमवर्गीय-जनाः मन्यन्ते स्म यत् चीन-देशस्य जनाः धोखाधड़ी-भ्रष्टाचार-आदीनि समस्याः आनयन्ति, यदा तु दरिद्राः जनाः अनुभवन्ति स्म कि चीनदेशीयाः धोखाधड़ी, भ्रष्टाचार इत्यादीनां समस्यानां आनयनं कृतवन्तः। अस्मात् दृष्ट्या मार्कोस् सीनियरस्य तानाशाहीयुगात् लोकवादस्य परिवर्तनं न जातम्।यत् परिवर्तनं जातम् तत् अस्ति यत् राजनीतिस्य शीर्षस्थानं प्राप्तस्य अनन्तरं भिन्नभिन्नप्लूटोक्रेटिकशक्तयः लोकवादस्य मार्गदर्शनं यस्मिन् दिशि अभवत्।

इदानीं युवा मार्कोसः उत्साहेन स्वस्य इतिहासस्य संकलनं करोति एकतः सः अकिनो-परिवारेण स्वपरिवारस्य उपरि आनयितम् लज्जां मेटयति, अपरतः च पुरातन-मार्कोस्-युगस्य ऐतिहासिक-स्मृतेः संशोधनं कुर्वन् अस्ति he is shaping himself into a फिलिपिन्स्-देशस्य नूतन-पीढीयाः शक्तिशालिनः नेता - चीनस्य साहसेन प्रतिरोधं कुर्वन् चीनीय-अपराधेषु कठिनं प्रहारं कुर्वन्।

अन्धं प्रतीक्षां कुर्वन्तु...

२०२४ तमे वर्षे यदा अहं झुग्गी-वसतिषु जनान् पृष्टवान् यत् "भवन्तः मार्कोस् जूनियरस्य समर्थनं किमर्थं कुर्वन्ति तदा बहवः जनाः एतादृशं प्रतिवदन्ति स्म यत् "यतो हि मार्कोस् जूनियरः तण्डुलं सस्तां कर्तुं प्रतिज्ञां कृतवान्, तस्य पिता च मार्कोस् सीनियरः यदा सत्तां प्राप्तवान् तदा सः स्वस्य अभियानस्य प्रतिज्ञां पूरितवान् एव, तण्डुलं च सस्तां कृतवान् वयम् अद्यापि तस्य दिवसस्य प्रतीक्षां कुर्मः यदा मार्कोस् जूनियरः स्वप्रतिज्ञां पूरयिष्यति” इति ।

मार्कोस् यदा सत्तां प्राप्तवान् तेषु वर्षेषु सः अमेरिकादेशस्य नेतृत्वे पाश्चात्यदेशेभ्यः बहुविधं विदेशीयऋणं ऋणं गृहीतवान्, यस्य अधिकांशं स्वस्य जेबं प्रवहति स्म, तस्य अल्पभागः निर्धनानाम् अनुग्रहरूपेण उपयुज्यते स्म, यत् बहवः अद्यत्वे अपि जनाः तस्य भद्रं स्मर्यन्ते। परन्तु स्वस्य क्लेशान् आच्छादयितुं अन्येषां धनं ऋणं ग्रहीतुं तस्य व्यवहारः अपि आसीत् यत् फिलिपिन्स्-देशः विशाल-वित्त-घात-संकटस्य मध्ये पतितः अभवत् विशाल-विदेशीय-ऋणेन एकदा फिलिपिन्स्-देशस्य अर्थव्यवस्थां मर्दितवान्

परन्तु फिलिपिन्स्-देशस्य तलभागे जनाः एतत् न अवगच्छन्ति, अथवा अवगन्तुं न इच्छन्ति यत् तेषां तण्डुलाः सस्ताः भवितुम् अर्हन्ति वा इति एव चिन्तयन्ति ।

इदानीं युवा मार्कोस् स्वपितुः राजनीतिज्ञत्वस्य विषये बहु बुद्धिं ज्ञातवान् इति भाति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।