समाचारं

रेण्ड् कार्पोरेशनस्य वरिष्ठः रक्षाविश्लेषकः : चीन-अमेरिका-देशयोः संवादं सहकार्यं च सुदृढं कर्तुं क्रमेण परस्परविश्वासस्य अभावं न्यूनीकर्तुं च आवश्यकता वर्तते

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति विषयेण ११ तमे बीजिंग-जियाङ्गशान्-मञ्चः बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे १२ सितम्बर्-तः १४ पर्यन्तं आयोजितः

१३ सितम्बर् दिनाङ्के "चीन-अमेरिका-देशयोः सह मिलनस्य सम्यक् मार्गः" इति विषये समूहसभायां रैण्ड्-निगमस्य वरिष्ठ-रक्षा-विश्लेषकः डेरेक् ग्रॉस्मैन् इत्यनेन उक्तं यत् चीन-अमेरिका-सम्बन्धः 1990 तमे वर्षे महत्त्वपूर्णेषु द्विपक्षीयसम्बन्धेषु अन्यतमः अस्ति अद्यत्वे विश्वे ।

▲रेण्ड् निगमस्य वरिष्ठः रक्षाविश्लेषकः डेरेक ग्रॉसमैनः

डेरेक ग्रॉस्मैनस्य मतेन गतवर्षस्य नवम्बरमासे एपेक्-समागमस्य अनन्तरं चीन-अमेरिका-सम्बन्धेषु मध्यमसुधारः दृश्यते स्म परस्परविश्वासस्य निर्माणं कुर्वन्तु।

सः सुझावम् अयच्छत् यत् अमेरिका-चीन-देशौ द्वयोः पक्षयोः मध्ये परस्परविश्वासं पुनः स्थापयितुं परिश्रमं कुर्वन्तु, दक्षिणचीनसागरः, ताइवान-देशः इत्यादिषु विषयेषु च क्रमेण द्वयोः पक्षयोः परस्परविश्वासस्य अभावं न्यूनीकर्तव्यम् इति।

"मम विचारेण चीन-अमेरिका-देशयोः संवादं सुदृढं कृत्वा वस्तुतः सहकार्यं सुदृढं कर्तुं शक्यते।"

"संवादतन्त्रं मूलतः द्वयोः पक्षयोः मध्ये संचारं सुदृढं कर्तुं स्थापितं आसीत्। मम विचारेण बीजिंग क्षियाङ्गशान् मञ्चः उत्तमं संवादतन्त्रम् अस्ति।"

रेड स्टार न्यूजस्य मुख्यसम्वादकः झाङ्ग यान्लियाङ्गः बीजिंगतः समाचारं ददाति

सम्पादक झांग ली मुख्य सम्पादक ली बिनबिन्