समाचारं

नाटो-सङ्घं प्रति चेतावनीम् अददात् पुटिन् "कठिनतमं वचनं" दत्तवान्! स्टारमरः - ब्रिटेनदेशः रूसदेशेन सह किमपि द्वन्द्वं न इच्छति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता जिओ दा ग्लोबल टाइम्स् विशेषसंवाददाता लियू युपेङ्गः चेन् काङ्गः च] १२ तमे स्थानीयसमये रूसीराष्ट्रपतिः पुटिन् अमेरिकादेशेभ्यः अन्येभ्यः पाश्चात्यदेशेभ्यः कठोरचेतावनी जारीकृतवान्। सः अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यस्य अर्थः भविष्यति यत् ते रूस-देशेन सह युद्धं कुर्वन्ति" तथा च रूस-देशः "उचितनिर्णयान्" आधारेण करिष्यति इति तस्य सम्मुखीभूतानां तर्जनानां विषये। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धानां उत्थापनस्य विषये नाटो-संस्थायाः एतावता पुटिन्-महोदयस्य एतत् “सशक्ततमं वचनम्” अस्ति पूर्वं पाश्चात्यमाध्यमाः राजनेतारः च दावान् कुर्वन्ति यत् व्हाइट हाउसः युक्रेनदेशः रूसदेशे गहनलक्ष्यं प्रहारार्थं अमेरिका-युनाइटेड् किङ्ग्डम्-देशयोः निर्मितानाम् दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं विचारयति। अमेरिकीराष्ट्रपतिः बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमरः च १३ तमे स्थानीयसमये वाशिङ्गटननगरे वार्तां करिष्यन्ति यत् कीवदेशः पश्चिमेण प्रदत्तानि दीर्घदूरदूरपर्यन्तं क्षेपणानि रूसदेशं प्रति प्रक्षेपणं कर्तुं अनुमतिं दातुं शक्नोति वा इति। रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १३ तमे दिनाङ्के सूचितवान् यत् "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्तापर्यन्तं प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति " कोऽपि द्विविधव्याख्या।"

"सर्वश्रेष्ठं कथनम्" ।

आरआईए नोवोस्टी इत्यस्य अनुसारं पुटिन् १२ दिनाङ्के अवदत् यत् विशेषज्ञैः पुष्टिः कृता यत् नाटो-सङ्घस्य साहाय्येन विना युक्रेनदेशः एव पश्चिमे निर्मितानाम् आधुनिकदीर्घदूरपर्यन्तं उच्चसटीकशस्त्रप्रणालीनां उपयोगं प्रहारार्थं कर्तुं न शक्नोति। युक्रेनदेशः केवलं अमेरिका-देशस्य, यूरोपीयसङ्घस्य, नाटो-देशस्य च उपग्रह-गुप्तचर-सूचनायाः उपयोगेन एव एतत् कर्तुं शक्नोति । अतः अपि महत्त्वपूर्णं यत् एतेषां क्षेपणास्त्रप्रणालीनां उपयोगः (प्रहार) कार्याणि कर्तुं केवलं नाटोसैन्यकर्मचारिभिः एव कर्तुं शक्यते इति सः अवदत्। अतः “[नाटो] युक्रेन-शासनं रूस-विरुद्धं एतानि शस्त्राणि उपयोक्तुं अनुमन्यते वा न वा इति प्रश्नः नास्ति, यदि एषः निर्णयः क्रियते तर्हि नाटो-संस्था प्रत्यक्षतया सम्मिलितुं इच्छति वा इति प्रश्नः , तस्य अर्थः अस्ति यत् नाटो सैन्यसङ्घर्षे प्रत्यक्षतया सम्बद्धः अस्ति” इति युक्रेनदेशे युद्धम्” इति ।

११ दिनाङ्के युक्रेनदेशे कीव् सैन्यसाधनप्रदर्शने ड्रोन्विरोधी प्रणाली प्रदर्शिता । (दृश्य चीन) २.

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् रूसः के के प्रतिकार-उपायान् कर्तुं शक्नोति इति विषये पुटिन्-महोदयः विस्तरेण न अवदत्, परन्तु सः पूर्वं उक्तवान् यत् रूस-विकल्पेषु पश्चिम-देशस्य शत्रु-देशेभ्यः पश्चिम-विदेश-लक्ष्य-प्रहारार्थं रूस-निर्मित-शस्त्राणि प्रदातुं शक्यते इति

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं अमेरिका-यूरोपीय-सहयोगिनः युक्रेन-देशाय बहुधा सैन्यसहायतां निरन्तरं कुर्वन्ति यद्यपि तेषां दीर्घदूर-शस्त्र-प्रतिबन्धानां शिथिलीकरणस्य विषये अद्यापि आरक्षणं वर्तते, यतः युद्धस्य स्थितिः अधिकाधिकं प्रतिकूलतां प्राप्नोति युक्रेनदेशं प्रति अमेरिकादेशं, यूरोपदेशं च क्रमेण शिथिलतायाः लक्षणं दृश्यते ।

रूसीराज्यस्य ड्यूमा-अध्यक्षः वोलोडिन् १३ तमे दिनाङ्के अवदत् यत् - "नाटो वस्तुतः युक्रेन-सेनायाः आडम्बरेण रूस-देशेन सह युद्धं कुर्वन् आसीत् । पूर्वं एते नाटो-सैनिकाः सल्लाहकाराः प्रशिक्षकाः च आसन्, परन्तु अधुना ते नाटो-शस्त्राणां उपयोगं कुर्वन्तः भाडेकाः, एकीकृतसैनिकाः च सन्ति । इदं एते नाटो-सैनिकाः सन्ति ये अस्माकं देशे केषु नगरेषु आक्रमणं भविष्यति इति निर्णयं कुर्वन्ति, सैन्यकार्यक्रमानाम् समन्वयं कुर्वन्ति, आदेशान् च निर्गच्छन्ति।" " शस्त्राणि। रूसीनागरिकाणां रक्षणं कुर्वन्तु।

अमेरिका-ब्रिटेन-देशयोः "शिथिलीकरणस्य" उपायानां विषये गहनतया चर्चा भवति

ब्लूमबर्ग्-संस्थायाः समाचारानुसारं ब्रिटिश-प्रधानमन्त्री स्टारमरः १३ दिनाङ्के वाशिङ्गटननगरे अमेरिकीराष्ट्रपतिना बाइडेन्-इत्यनेन सह मिलति इति पक्षद्वयं चर्चां करिष्यति यत् युक्रेन-देशः पश्चिमेण प्रदत्तानि दीर्घदूरपर्यन्तं क्षेपणास्त्र-प्रणालीं रूस-देशे प्रक्षेपणं कर्तुं शक्नोति वा इति। समाचारानुसारं अमेरिकीविदेशसचिवः ब्लिङ्केन् अद्यैव यूके-देशं अन्येषां च बहूनां यूरोपीयदेशानां भ्रमणं कृत्वा यूके-युक्रेन-पोलैण्ड्-देशयोः नेताभिः सह युक्रेनविरुद्धं शस्त्रप्रयोगस्य प्रतिबन्धान् अधिकं उत्थापयितुं चर्चां कृतवान् सः ब्रिटिशविदेशसचिवः लामी च बुधवासरे कीव-नगरस्य दुर्लभं संयुक्तयात्राम् अकरोत् । ब्लिन्केन् प्रतिज्ञां कृतवान् यत् वाशिङ्गटनं कीव-देशस्य दीर्घकालीन-अनुरोधस्य शीघ्रमेव समीक्षां करिष्यति, युक्रेन-देशस्य सुरक्षा-रक्षणाय सहायतार्थं च "आवश्यकतानुसारं समायोजनं करिष्यति" इति ।

ब्रिटिश स्काई टीवी इत्यस्य अनुसारं पुटिन् इत्यनेन चेतावनी जारीकृत्य ब्रिटिशप्रधानमन्त्री स्टारमरः वाशिङ्गटननगरं गन्तुं विमानयाने पत्रकारैः सह अवदत् यत् "युनाइटेड् किङ्ग्डम् रूसेन सह किमपि द्वन्द्वं न याचते... तथापि अस्माकं अभिप्रायः कदापि न भवति" इति "युक्रेनस्य स्वस्य रक्षणस्य अधिकारः अस्ति तथा च वयं सर्वदा स्पष्टं पूर्णतया च यूक्रेनस्य आत्मरक्षाधिकारस्य समर्थनं कृतवन्तः।"

व्हाइट हाउसस्य प्रवक्त्री करिन् जीन्-पियर् इत्यनेन १२ दिनाङ्के उक्तं यत् अमेरिकादेशः "कीव-नगरं स्वस्य रक्षणार्थं यत्किमपि आवश्यकं तत् सर्वं प्रदातुं इच्छति" इति । परन्तु सा पुटिन् इत्यस्य चेतावनीविषये किमपि वक्तुं अनागतवती।

अमेरिकी "राजनैतिकसमाचारजालम्" १२ दिनाङ्के विषये परिचितानाम् उद्धृत्य अवदत् यत् अन्तिमेषु दिनेषु वाशिङ्गटन-लण्डन्-कीव-नगरयोः अधिकारिणः रूसी-लक्ष्येषु आक्रमणार्थं अमेरिकी-ब्रिटिश-शस्त्राणां उपयोगस्य व्याप्तेः विस्तारस्य विषये चर्चां कुर्वन्ति तत् एकं प्रमुखं नीतिपरिवर्तनं चिह्नयति तथा च सूचयति यत् बाइडेन् प्रशासनं अन्ततः कीवस्य अनुरोधं स्वीकुर्वितुं सज्जं भवति।

एजेन्स फ्रान्स-प्रेस् इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् पुटिन् इत्यस्य चेतावनीम् अवलोक्य परमाणुसङ्घर्षस्य आरम्भस्य चिन्ताग्रस्तं बाइडेन् प्रशासनं अमेरिकनप्रौद्योगिक्याः उपयोगेन युक्रेनदेशेन संयुक्तराज्येन वा फ्रान्सदेशेन निर्मितानाम् क्षेपणास्त्रानां परिनियोजनं उपयोगं च कर्तुं युक्रेनदेशं स्थापयितुं सज्जः भवितुम् अर्हति परन्तु अमेरिकननिर्मितक्षेपणास्त्रनियोजनं न अनुमन्यते।

युक्रेनदेशस्य राष्ट्रपतिः अपि दबावं स्थापयति

१२ दिनाङ्के अमेरिकन-अर्बपतिः मस्कः सामाजिक-मञ्चे x-इत्यत्र एकेन उपयोक्तृणां चेतावनीम् अयच्छत् इति पुटिन्-इत्यस्य भिडियो-विषये टिप्पणीं कृतवान् । उपयोक्ता एकेन भिडियो सह एकस्मिन् पोस्ट् मध्ये लिखितवान् यत् यदि बाइडेन् प्रशासनं युक्रेनदेशं रूसीक्षेत्रस्य गहने लक्ष्येषु आक्रमणं कर्तुं अमेरिकानिर्मितशस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति तर्हि तत् "तृतीयविश्वयुद्धं प्रेरयिष्यति" इति। मस्कः अस्य विषये चिन्ताम् अव्यक्तवान् यत्, "एतत् निश्चितरूपेण तस्याः दिशि एकं सोपानम् अस्ति" इति ।

"रूस टुडे" इति टीवी-स्थानकेन १३ तमे दिनाङ्के विशेषज्ञानाम् उद्धृत्य उक्तं यत् पश्चिमदेशः सार्वजनिकरूपेण न घोषयितुं शक्नोति यत् युक्रेनदेशः रूसीक्षेत्रे गभीरं लक्ष्यं प्रहारयितुं दीर्घदूरदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दास्यति। कीवस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं सुलभं कर्तुं नाटो, अमेरिका, यूरोपीयदेशेषु चर्चाः रूसस्य प्रतिक्रियायाः परीक्षा अस्ति। यद्यपि पश्चिमाः रूसस्य हानिं कर्तुम् इच्छन्ति तथापि ते रूसस्य प्रतिकारस्य अपि भयं कुर्वन्ति । अनुमतं वा न वा, पश्चिमदेशः सार्वजनिकरूपेण तस्य घोषणां न कर्तुं शक्नोति, एषा रणनीतिः बहुवारं प्रयुक्ता अस्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अपि अमेरिकादेशेषु अन्येषु च पाश्चात्यदेशेषु बहुधा दबावः कृतः, युक्रेनदेशे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं "शिथिलं" कर्तुं आग्रहः कृतः एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं ज़ेलेन्स्की अस्मिन् मासे बाइडेन् इत्यनेन सह मिलितुं अमेरिकादेशं गन्तुं योजनां करोति। सः पश्चिमे १३ दिनाङ्के कीवनगरे रूसदेशात् "अतिभीता" इति आरोपं कृतवान् । "पाश्चात्त्यसहयोगिनः संयुक्तरूपेण मध्यपूर्वे इजरायल्-देशं प्रति गच्छन्तः क्षेपणास्त्राणि, ड्रोन्-यानानि च निपातयितुं शक्नुवन्ति। युक्रेन-देशस्य उपरि रूसी-क्षेपणानि संयुक्तरूपेण निपातयितुं तेषां समानः निर्णयः किमर्थं न कृतः? ते 'वयं परिश्रमं कुर्मः' इति वक्तुं अपि न साहसं कुर्वन्ति। ." ज़ेलेन्स्की अवदत् , "यदि रूसी-क्षेपणास्त्राः, ड्रोन्-यानानि च अस्माकं प्रतिवेशिनः क्षेत्रे उड्डीयन्ते चेदपि ते तत् न करिष्यन्ति... लोकतान्त्रिकजगत् कृते एतत् अपमानजनकम् अस्ति।