समाचारं

imf इत्यनेन रूसदेशेन सह पुनः परामर्शः आरब्धः, लिथुआनिया, फिन्लैण्ड् च सहितं ९ यूरोपीयदेशाः प्रबलं असन्तुष्टिं प्रकटितवन्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् qi qian] रायटरस्य 13 सितम्बर् दिनाङ्के एकस्याः अनन्यप्रतिवेदनस्य अनुसारं नव यूरोपीयदेशैः अन्तर्राष्ट्रीयमुद्राकोषस्य (imf) तस्मिन् दिने रूसदेशं प्रति प्रतिनिधिमण्डलं प्रेषयितुं योजनायाः "दृढतया विरोधः" कृतः, तेषां सम्बन्धः इति दावान् अकरोत् "यः देशः अन्यदेशेषु आक्रमणं कृतवान् "देशाः" पुनः संवादं आरभ्य imf-सङ्घस्य प्रतिष्ठां क्षतिं जनयिष्यति।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेनयोः मध्ये द्वन्द्वस्य अनन्तरं वाशिङ्गटन-नगरे मुख्यालयं कृत्वा imf-सङ्घः रूस-देशेन सह वार्षिकपरामर्श-तन्त्रं स्थगितवान् । सार्धद्वयवर्षस्य व्यतीतस्य अनन्तरं सितम्बर्-मासस्य द्वितीये दिने imf-देशस्य रूसी-कार्यकारीनिदेशकः अलेक्सी-मोजिन्-इत्यनेन रायटर्-सञ्चारमाध्यमेन उक्तं यत्, imf-सङ्घः १६ सितम्बर्-दिनाङ्के पुनः ऑनलाइन-परामर्शं आरभेत, अक्टोबर्-मासपर्यन्तं रूसी-अधिकारिभिः सह मिलनानि च imf-नगरस्य प्रतिनिधिमण्डलं प्रेषयिष्यति १.

ततः परं नवदेशानां वित्तमन्त्रिणः लिथुआनिया, लाट्विया, एस्टोनिया, फिन्लैण्ड्, स्वीडेन्, आइसलैण्ड्, डेन्मार्क, नॉर्वे, पोलैण्ड् च संयुक्तरूपेण imf अध्यक्षाय जॉर्जीवा इत्यस्मै योजनायाः विषये "दृढं असन्तुष्टिं" प्रकटयन् पत्रं प्रेषितवन्तः तत् पत्रं रायटर्-पत्रिकायाः ​​कृते दृष्टम् ।

यूरोक्षेत्रस्य एकः अधिकारी अवदत् यत् जॉर्जीवा बुडापेस्ट्-नगरे यूरोपीयसङ्घस्य वित्तमन्त्रिणां, केन्द्रीयबैङ्कस्य गवर्नर्-इत्यस्य च सभायां भागं गृह्णाति, यूरोपीयदेशाः तस्याः विषये अस्य विषये पृच्छन्ति इति। यथा, "परामर्शस्य अन्ते imf रूसदेशाय किं सल्लाहं दास्यति इति आशास्ति? युद्धकाले अर्थव्यवस्थायाः उत्तमप्रबन्धनं कथं करणीयम्?"

नवदेशानां वित्तमन्त्रिणः दावान् कृतवन्तः यत् रूसदेशः "आक्रामकरूपेण" imf-सङ्घस्य अनुशंसानाम् लाभं न प्राप्नुयात् तथा च दर्शितवान् यत् यदि imf-संस्था स्वयोजनां कार्यान्वितं करोति तर्हि imf-उपक्रमैः युक्रेन-देशस्य समर्थनार्थं दातृदेशानां इच्छां दुर्बलं करिष्यति यतोहि तत् क्षीणं करिष्यति सदस्यराज्येषु imf इत्यत्र विश्वासः। तस्मिन् समये "दातारः अन्यसंस्थाः यथा विश्वबैङ्कं वा यूरोपीयपुनर्निर्माणविकासबैङ्कं वा चयनं कर्तुं शक्नुवन्ति" इति पत्रे पठ्यते ।

पत्रे इदमपि उक्तं यत् रूसः imf -सङ्घं प्रति प्रदत्तं यत्किमपि आँकडा देशस्य अर्थव्यवस्था उत्तमं प्रदर्शनं करोति इति दर्शयितुं सेंसरकृतः अस्ति तथा च पाश्चात्यप्रतिबन्धानां प्रतिरोधं करोति, येन imf इत्यस्य रूसी अर्थव्यवस्थायाः मूल्याङ्कनं अशुद्धं भवति। तदतिरिक्तं रूसदेशः स्वस्य प्रचारप्रयोजनानां प्राप्त्यर्थं एतस्य उपयोगं करिष्यति, येन imf-सङ्घस्य प्रतिष्ठायाः क्षतिः भविष्यति ।

“अतः वयं imf-सङ्घस्य आह्वानं कुर्मः यत् सः रूस-देशेन सह पुनः सहकार्यं न आरभतु, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनेषु सिद्धान्तेषु च प्रतिबद्धः भवतु” इति नव वित्तमन्त्रिणः अवदन् “imf-सङ्घटनं तस्य प्रबन्धनं च सहितं सर्वेभ्यः अन्तर्राष्ट्रीयवित्तीयसंस्थाभ्यः आग्रहं कुर्मः to continue to avoid 'आक्रामकदेशस्य' क्रियाकलापानाम् विषये यावत् यावत् रूसः युक्रेनविरुद्धं 'आक्रामकयुद्धं' निरन्तरं प्रवर्तयति तावत् संवादः पुनः न आरब्धः भवेत्।

१२ दिनाङ्के imf इत्यनेन प्रतिक्रिया दत्ता यत् रूसदेशस्य योजनाकृतं भ्रमणं imf इत्यस्य नियमितदायित्वस्य, सदस्यराज्यत्वेन रूसस्य दायित्वस्य च अनुरूपम् अस्ति ।

imf इत्यस्य प्रवक्त्री जूली कोजाक् इत्यनेन पत्रकारसम्मेलने उक्तं यत् वार्षिकपरामर्शतन्त्रं वार्षिक आर्थिकसमीक्षा इति अपि ज्ञायते, imf इत्यस्य सदस्यदेशानां च मध्ये "परस्परदायित्वस्य" भागः अस्ति तथा च imf इत्यस्य सम्झौते अनुच्छेदेषु अभिलेखितः अस्ति।

कोजाक् इत्यनेन उक्तं यत् २०२१ तमे वर्षात् आरभ्य imf इत्यनेन रूसदेशेन सह परामर्शः न कृतः, एजन्सीद्वारा इच्छया न, अपितु रूसस्य आर्थिकस्थित्याः कारणात्। रूस-युक्रेन-सङ्घर्षस्य अनन्तरं रूसस्य आर्थिकस्थितिः "अत्यन्तं अस्थिरता" आसीत् । "अधुना यदा रूसदेशस्य आर्थिकस्थितिः स्थिरतां प्राप्तवती तदा परामर्शाः पुनः आरभ्यन्ते...कोषस्य सदस्यदेशानां च दायित्वस्य अनुरूपम्।"

रूसी tass समाचारसंस्थायाः अनुसारं रूसी केन्द्रीयबैङ्कस्य गवर्नर् नबिउलिना इत्यनेन १३ तमे दिनाङ्के पुष्टिः कृता यत् बैंकेन imf इत्यनेन सह पुनः परामर्शः आरब्धः, यत् "इयं सर्वेषां imf सदस्यदेशानां कृते नित्यं स्थायिप्रथा च अस्ति" इति

रायटर्स् तथा "रूस टुडे" (rt) इत्यनेन उल्लेखितम् यत् रूस-युक्रेनयोः द्वन्द्वात् आरभ्य अमेरिका-पश्चिमयोः संयुक्तरूपेण रूस-देशे वित्तीयप्रतिबन्धानां सहितं प्रतिबन्धानां श्रृङ्खला स्थापिता अस्ति तेषु अनेके पाश्चात्त्यदेशाः रूसदेशं imf-सङ्घस्य निष्कासनस्य सम्भावनाम् उत्थापितवन्तः । परन्तु चीन-भारत-इत्यादीनां बृहत्मताधिकारयुक्तानां अन्येभ्यः सदस्यराज्येभ्यः विरोधात् एतत् प्राप्तुं कठिनं भविष्यति ।

गतमासे रूसस्य वित्तमन्त्री एण्टोन् सिलुआनोवः रूसीमाध्यमेषु साक्षात्कारे अवदत् यत् देशस्य आर्थिकवृद्धिः अपेक्षां अतिक्रान्तवती इति। सः अवदत् यत् पश्चिमेण रूसदेशे अनेके आर्थिकप्रतिबन्धाः कृताः अपि अस्मिन् वर्षे प्रथमार्धे रूसस्य सकलराष्ट्रीयउत्पादः ४.७% वर्धितः, यत् "अति उत्तमसङ्ख्या" अस्ति अस्मिन् वर्षे अन्ते रूसस्य अर्थव्यवस्थायाः ३.९% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।