समाचारं

इकोनॉमिक डेली इत्यनेन एकः लेखः प्रकाशितः : स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानां आधारेण जनसमूहस्य चिन्तानां ध्यानं कृत्वा

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैधानिकनिवृत्तिवयोः क्रमिकविस्तारः मम देशस्य आर्थिकसामाजिकजनसांख्यिकीयस्थितेः विकासावश्यकतानां आधारेण, दीर्घकालीनदृष्टिकोणेन, दीर्घकालीनविमर्शानन्तरं च पूर्णसंशोधनेन च दलकेन्द्रीयसमित्या कृतः प्रमुखः सुधारः अस्ति , तथा विवेकपूर्णनिर्णयः आर्थिकसामाजिकविकासाय एषा वस्तुनिष्ठा आवश्यकता अस्ति तथा च मम देशस्य जनसंख्याविकासस्य अनुकूलतायै महत्त्वपूर्णं कदमम् अस्ति नवीनसामान्यस्य अपरिहार्यपरिचयः उच्चगुणवत्तायुक्तजनसंख्यायाः सह चीनीयशैल्याः आधुनिकीकरणस्य समर्थनेन सह सम्बद्धः अस्ति विकासः अस्य वस्तुनिष्ठा अनिवार्यता व्यावहारिकतात्कालिकता च अस्ति, समाजः च अत्यन्तं चिन्तितः अस्ति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे स्पष्टं कृतं यत् स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं वैधानिकनिवृत्तिवयोः क्रमेण विलम्बस्य सुधारस्य निरन्तरं क्रमेण च प्रचारः भविष्यति। "स्वैच्छिकता" "लचीलता" च सुधारस्य मुख्यसिद्धान्ताः महत्त्वपूर्णाः च विशेषताः सन्ति ।

मम देशस्य वर्तमानवैधानिकं सेवानिवृत्तिवयोः पुरुषकर्मचारिणां कृते ६० वर्षाणि, महिलाकर्मचारिणां कृते ५५ वा ५० वर्षाणि च एतत् निर्धारितं भवति यथा औसत आयुः, कार्यस्थितयः, रोजगारविधयः च इति अनेकेषां कारकानाम् आधारेण नवीन चीन। चीनगणराज्यस्य स्थापनायाः अनन्तरं विशेषतः सुधारस्य उद्घाटनस्य च अनन्तरं मम देशेन आर्थिकसामाजिकविकासे विशेषतः स्वास्थ्यक्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः, जनानां स्वास्थ्यस्तरः शारीरिकगुणवत्ता च निरन्तरं सुधरति। तथा मम देशस्य निवासिनः औसत आयुः महतीं वृद्धिः अभवत्। आँकडानुसारं चीनीयनिवासिनां औसत आयुः न्यूचीनस्य स्थापनायाः आरम्भिकेषु दिनेषु प्रायः ४० वर्षाणि यावत् आसीत्, तस्मात् ७८.६ वर्षाणि यावत् वर्धितम् अस्ति तत्सह, अस्माकं देशः विज्ञानस्य शिक्षायाः च माध्यमेन देशस्य कायाकल्पस्य रणनीतिं सक्रियरूपेण कार्यान्वितं कुर्वन् अस्ति, उच्चविद्यालयशिक्षायाः लोकप्रियतां प्रवर्धयितुं, व्यावसायिक-तकनीकी-शिक्षायाः अनुकूलतां वर्धयितुं इत्यादीनां उपायानां माध्यमेन, अनिवार्यशिक्षायाः सशक्ततया कार्यान्वयनस्य आधारेण , तथा च उच्चशिक्षायाः नामाङ्कनस्य दरं वर्धयन् अस्माकं देशस्य श्रमशक्तौ प्रतिव्यक्तिशिक्षायाः वर्षाणि वर्षे वर्षे वर्धितानि , मम देशस्य नवीनश्रमबलस्य प्रतिव्यक्तिशिक्षणवर्षाणि १९८२ तमे वर्षे ८ वर्षेभ्यः १४ वर्षेभ्यः महतीं वृद्धिं प्राप्तवन्तः २०२३ तमे वर्षे, यस्य अर्थः अस्ति यत् जनाः यस्मिन् वयः कार्यं आरभन्ते तत् निरन्तरं पश्चात् धक्कायमानं भवति, कार्यसमयः अपि लघुः भवति । यदा वैधानिकनिवृत्तिवयसः अपरिवर्तितः तिष्ठति तदा औसतकार्यवर्षाणां लघुकरणेन मानवसंसाधनस्य अपव्ययः, मानवपुञ्जस्य उपयोगः न्यूनीकृतः इत्यादीनि समस्याः उत्पद्यन्ते मम देशे समग्रतया न्यूननिवृत्तिवयोः समस्या अतीव प्रमुखा अस्ति।

वास्तविकस्थित्याः आधारेण भिन्न-भिन्न-व्यवसायेषु, भिन्न-भिन्न-प्रकारस्य कार्येषु, भिन्न-भिन्न-पदेषु च श्रमिकाणां रोजगार-स्थिरता, श्रम-तीव्रता च भिन्ना भवति विलम्बितनिवृत्तिः अपि भिन्ना भवति। "स्वैच्छिकता" "लचीलता" इत्येतयोः सिद्धान्तयोः अन्तर्गतं वैधानिकनिवृत्तिवयोः विलम्बः सर्वेषां निवृत्तेः पूर्वं विलम्बितवैधानिकनिवृत्तिवयोः प्राप्तुं बाध्यं न करोति, अपितु भिन्नसमूहानां माङ्गल्याः पूर्णतया विचारं करोति तथा च श्रमिकाः स्वतन्त्रतया स्वस्य सेवानिवृत्तिसमयं चयनं कर्तुं शक्नुवन्ति and flexibly. , “एकः आकारः सर्वेषां कृते उपयुक्तः” इति न प्रवृत्तः ।

"स्वैच्छिकता" "लचीलता" च इति सिद्धान्ताः श्रमिकान् स्वविकल्पं कर्तुं स्थानं दास्यन्ति, नीतिलचीलतां च अधिकं वर्धयिष्यन्ति । श्रमिकाः न केवलं स्वस्य शारीरिकस्थितेः, पारिवारिकस्थितेः, कार्यस्थितेः च आधारेण शीघ्रनिवृत्तेः विशिष्टसमयं चयनं कर्तुं शक्नुवन्ति, अपितु कानूनीनिवृत्तिवयोः अनन्तरं कार्यवर्षाणां संख्यां संयुक्तरूपेण निर्धारयितुं नियोक्तृणा सह समानरूपेण वार्तालापं कर्तुं शक्नुवन्ति। वर्तमाननिवृत्तिनीतेः तुलने वैधानिकनिवृत्तिवयोः विलम्बस्य सुधारः वस्तुतः श्रमिकाणां श्रमस्वायत्ततां अधिकं ददाति ।

वैधानिकनिवृत्ति-वयोः विलम्बः श्रमिकाणां विविध-आवश्यकतानां अनुकूलः भविष्यति, येन तेषां कार्य-जीवन-आवश्यकतानां अनुकूलं निवृत्ति-योजनां स्वतन्त्रतया चयनं कर्तुं, करियर-नियोजने स्वतन्त्र-विकल्पानां वर्धनं, कार्य-जीवनस्य च उत्तम-सन्तुलनं च कर्तुं शक्यते ये युवानः कार्यं निरन्तरं कर्तुं इच्छन्ति, समर्थाः, योग्याः च सन्ति, तेषां कृते श्रमविपण्यात् अकालं निर्गन्तुं न प्रयोजनम्, ते सामाजिकोत्पादने निरन्तरं प्रवृत्ताः भवितुम्, स्वस्य मूल्यं ज्ञातुं, आत्मविकासस्य च अधिकतया साक्षात्कारं कर्तुं शक्नुवन्ति तत्सह, ये वृद्धाः यथाशीघ्रं पारिवारिकसुखं साझां कर्तुम् इच्छन्ति, निवृत्तेः व्यवस्थां स्थापितवन्तः च, तेषां कृते सुधारः तेषां व्यक्तिगत-इच्छायाः अपि पूर्णतया आदरं करोति, ते च शीघ्रं निवृत्तिम् अवाप्तुम्, पूर्वं निवृत्ति-जीवनस्य आनन्दं च चयनं कर्तुं शक्नुवन्ति

"स्वैच्छिकता" "लचीलता" च इति सिद्धान्ताः मम देशस्य वास्तविकराष्ट्रीयपरिस्थितीनां, सांस्कृतिकपरम्पराणां, ऐतिहासिकविकासस्य च पूर्णविचारं कृत्वा निर्धारिताः भवन्ति, तथा च जनकेन्द्रितविकासचिन्तनं सुधाराभिमुखीकरणं च मूर्तरूपं ददति। "स्वैच्छिकतायाः" "लचीलतायाः" आधारेण "लघुपदानि मन्दपदानि च" इति क्रमिकसुधारगतिः सुधारस्य प्रभावं अधिकं मन्दं करिष्यति, नकारात्मकप्रभावं च न्यूनीकरिष्यति तत्सह, वैधानिकनिवृत्ति-आयुषः विलम्बस्य सुधारः "एक-चरणीयः दृष्टिकोणः" नास्ति, अपितु एकः व्यवस्थितः परियोजना अस्ति, अपितु सम्बन्धित-समर्थन-प्रतिश्रुति-नीतयः उपायाः च समन्वितरूपेण प्रवर्तन्ते, येषु रोजगारस्य रक्षणम् इत्यादयः सर्वे पक्षाः सन्ति वृद्धश्रमिकाणां अधिकारान् हितान् च युवानां रोजगारस्य प्रवर्धनं च जनसमूहस्य चिन्तानां प्रति अधिकं प्रतिक्रियां दास्यति तथा च सुधारस्य प्रभावशीलतायां सुधारं करिष्यति।

जनसंख्यायाः वृद्धत्वस्य सक्रियरूपेण प्रतिक्रियां दातुं महत्त्वपूर्णस्य उपायस्य रूपेण वैधानिकनिवृत्तिवयोः विलम्बः वृद्धावस्थायाः उपक्रमानाम् उद्योगानां च समन्वितविकासस्य प्रवर्धनस्य, मूलभूतजनसेवानां विविधसेवानां च प्रवर्धनेन सह अपि समन्वयं करिष्यति, सेवां कुर्वन्तः आजीविका उपक्रमानाम् विकासं प्रवर्धयिष्यति वृद्धानां, वृद्धानां मूलभूतानाम् आवश्यकतानां समाधानं च अस्माभिः आपत्कालानां, कठिनतानां, चिन्तानां च निवारणं कर्तव्यम्, रजत-अर्थव्यवस्थायाः क्षमतायाः उपयोगः करणीयः, आर्थिक-विकासाय नूतनं वृद्धि-बिन्दुं च निर्मातव्यम् |. समग्रतया दीर्घकालीनदृष्ट्या च वैधानिकनिवृत्तिवयोः विलम्बः मानवसंसाधनानाम् विकासाय उपयोगाय च सुदृढीकरणाय, मानवसंसाधनस्य लाभाय उत्तमं क्रीडां दातुं, उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य चालकशक्तिं सुदृढं कर्तुं, निरन्तरं च कर्तुं अनुकूलं भवति जनानां आजीविकायाः ​​कल्याणं च वर्धयितुं सामान्यजनस्य समग्रहितैः, मौलिकहितैः, दीर्घकालीनहितैः च सङ्गतम् अस्ति।

(लेखकः चीनीयश्रमसामाजिकसुरक्षाविज्ञानस्य अकादमीयाः अध्यक्षः चीनीयश्रमसामाजिकसुरक्षाविज्ञानस्य अकादमीयाः सहायकशोधकः च अस्ति)