समाचारं

जनदैनिकः - वैधानिकनिवृत्ति आयुः स्थगयितुं सुधारस्य महत्त्वं गभीरं अवगच्छन्तु

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैधानिकनिवृत्तिवयोः विलम्बं कर्तुं सुधारस्य महत्त्वं गभीरं अवगच्छन्तु

किउ चाओयी

"जनदैनिक" (पृष्ठ ०७, सितम्बर १४, २०२४)

१३ सितम्बर् दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या वैधानिकनिवृत्तिवयोः क्रमिकविस्तारः कार्यान्वितुं निर्णयः स्वीकृतः १८ वी सीपीसी केन्द्रीयसमित्याः तृतीयः पूर्णसत्रः, १८ वी सीपीसी केन्द्रीयसमितेः पञ्चमः पूर्णसत्रः, १९ वी सीपीसी केन्द्रीयसमितेः पञ्चमः पूर्णसत्रः, तथैव २० राष्ट्रियकाङ्ग्रेसः, २० वी सीपीसी केन्द्रीयः तृतीयः पूर्णसत्रः च समितिः सर्वैः वैधानिकनिवृत्तिवयोः विस्तारस्य व्यवस्था कृता। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णये" उक्तं यत् "स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं वयं वैधानिकनिवृत्तिवयोः क्रमिकविलम्बस्य सुधारं निरन्तरं व्यवस्थिततया च अग्रे सारयिष्यामः।

सम्प्रति अस्माकं देशः चीनीयशैल्या आधुनिकीकरणेन सशक्तदेशस्य निर्माणस्य, राष्ट्रस्य कायाकल्पस्य च महत्कार्यं अविचलतया प्रवर्तयति। चीनीयशैल्याः आधुनिकीकरणं विशालजनसंख्यायुक्तं आधुनिकीकरणं न केवलं विकासस्य लाभं च आनयति, अपितु अस्माभिः सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं, सामाजिकोत्पादकशक्तयः निरन्तरं मुक्ताः, विकासाः च कर्तव्याः, सामाजिकजीवनशक्तिः च उत्तेजिताः, वर्धिताः च। मम देशस्य आर्थिक-सामाजिक-जनसांख्यिकीय-स्थितेः विकासस्य परिवर्तनस्य च आधारेण श्रमिकानाम् अधिकाधिक-विविध-आवश्यकतानां आधारेण तेषां सह सङ्गत-निवृत्ति-आयु-व्यवस्थायाः स्थापना समग्र-विकास-सम्बद्धः महत्त्वपूर्णः सुधारः अस्ति |. वैधानिकनिवृत्ति-वयोः विलम्बस्य सुधारस्य महत्-महत्त्वस्य विषये अस्माभिः समग्र-स्थितौ ध्यानं दत्तव्यं, दीर्घकालीन-दृष्टिकोणं ग्रहीतव्यं, सम्यक् अवगन्तुं, ग्रहणं च करणीयम् |.

सेवानिवृत्ति-आयु-व्यवस्थायाः दृष्ट्या वैधानिक-निवृत्ति-वयोः विलम्बस्य सुधारः आर्थिक-सामाजिक-विकासस्य वस्तुनिष्ठा आवश्यकता अस्ति मम देशस्य वर्तमानवैधानिकनिवृत्तिवयोः पुरुषकर्मचारिणां कृते ६० वर्षाणि, महिलाकर्मचारिणां कृते ५५ वर्षाणि, ५० वर्षाणि च एतत् मम देशस्य मूलभूतराष्ट्रीयस्थितीनां आधारेण १९५० तमे दशके निर्धारितम् आसीत्। विगत ७० वर्षेषु मम देशस्य आर्थिकसामाजिकविकासे महत् परिवर्तनं जातम्, विशेषतः जनसंख्यायाः वृद्धावस्था, यस्य अनेकाः प्रभावाः अभवन्, मूलवैधानिकनिवृत्तिवयः वर्तमानमूलभूतराष्ट्रीयपरिस्थितिभिः सह मेलनं कर्तुं न शक्नोति, न च आवश्यकतानुसारं अनुकूलतां प्राप्तुं शक्नोति भविष्ये आर्थिकसामाजिकविकासस्य।

मानवसंसाधनविकासस्य दृष्ट्या आर्थिकविकासस्य प्रवर्धनस्य प्रथमकारकत्वेन अस्माकं देशे मानवसंसाधनस्य विकासः उपयोगः च नूतनानां परिस्थितीनां परिवर्तनानां च श्रृङ्खलायाः सामनां कुर्वन् अस्ति एकतः मम देशस्य नवसंयोजितकार्यबलस्य प्रतिव्यक्तिशिक्षायाः औसतसंख्या १९८२ तमे वर्षे ८ वर्षेभ्यः २०२३ तमे वर्षे १४ वर्षेभ्यः वर्धिता अस्ति।यद्यपि मूलवैधानिकनिवृत्तिवयोः अपरिवर्तनं वर्तते तथापि शिक्षावर्षवृद्धेः अर्थः अस्ति यत् workers have to postpone their participation in work , औसतकार्यजीवनं लघु भवति, येन मानवपुञ्जस्य न्यूनतया उपयोगः इत्यादयः समस्याः उत्पद्यन्ते। अपरपक्षे मम देशस्य जनसंख्यायाः आयुःसंरचना "तरुण" तः "वृद्ध" इति स्थलं गतवती, येन कार्यवयोवृद्धजनसंख्यायाः आकारस्य न्यूनता, आयुःसंरचनायाः वृद्धत्वं च इत्यादीनि परिवर्तनानि अभवन् एतेषां परिवर्तनानां अनुसारं वैधानिकनिवृत्तिवयोः समुचितरूपेण समायोजनं कर्तुं तथा मानवसंसाधनानाम् विकासं उपयोगं च सुदृढं कर्तुं आवश्यकं भवति, येन श्रमसहभागितायाः दरं स्थिरं भवति, कुलकारकस्य उत्पादकता प्रवर्धनी भवति, उच्चगुणवत्तायुक्ता आर्थिकसामाजिकयोः कृते ठोस आधारः स्थापिता भवति विकासः।

श्रमिकाणां सेवानिवृत्तिसमयस्य चयनस्य दृष्ट्या वैधानिकनिवृत्तिवयोः विलम्बस्य सुधारः विभेदितमागधानां अनुकूलतायै प्रभावी उपायः अस्ति सम्प्रति मम देशे ६० वर्षाणि अपि च ततः अधिकवयस्काः २९७ मिलियनं वृद्धाः सन्ति, तथा च औसत आयुः ७८.६ वर्षाणि यावत् भवति, यथा यथा आयुः, स्वास्थ्यस्तरः च वर्धते तथा तथा केचन वृद्धाः समाजे निरन्तरं भागं ग्रहीतुं अधिकं प्रेरिताः भवन्ति उदाहरणार्थं, अन्तिमेषु वर्षेषु शिक्षा, वित्तादिविभागैः "रजतव्याख्यानयोजना" आयोजिता, येन अनेके सेवानिवृत्ताः शिक्षकाः शिक्षण-अनुसन्धान-क्रियाकलापयोः भागं ग्रहीतुं आकर्षयन्ति, यद्यपि ग्राम्यक्षेत्राणां समग्रपुनरुत्थानस्य प्रभावीरूपेण सेवां करोति, तथापि तेभ्यः अवसरान् अपि प्रदाति स्वस्य अनुभवस्य, ज्ञानस्य, कौशलस्य च लाभं ग्रहीतुं। द्रष्टुं शक्यते यत् केचन वृद्धाः अद्यापि स्वप्रतिभां प्रदर्शयितुं मूल्यं निर्मातुं च प्रबलं इच्छां धारयन्ति वृद्धाः, विशेषतः कनिष्ठाः वृद्धाः, निरन्तरं कार्यं कर्तुं शक्नुवन्ति, ये अधिकान् जनान् वृद्धावस्थायां "वृद्धाः" सन्ति, तेषां वृद्धावस्थायां किमपि उत्पादकं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति।

एकत्र गृहीत्वा, वैधानिकनिवृत्तिवयोसुधारस्य प्रगतिशीलविलम्बनस्य स्थिरं व्यवस्थितं च उन्नतिः न केवलं जनान् प्रथमस्थाने स्थापयति, जनानां इच्छायाः पूर्णतया आदरं करोति, सेवानिवृत्ति-अवकाशानां कृते श्रमिकाणां विविध-माङ्गल्याः उत्तमरीत्या पूर्तिं करोति, अपितु प्रणाली-निर्माणस्य अनुकूलनं करोति | वर्तमानपरिस्थित्यानुसारं, यत् श्रमस्य आपूर्तिं गुणवत्तां च वर्धयितुं अनुकूलं भवति, मम देशस्य जनसांख्यिकीयलाभांशस्य परिवर्तनं मानवसंसाधनलाभांशरूपेण प्रवर्धयति, उच्चगुणवत्तायुक्तजनसंख्याविकासेन सह चीनीयशैल्या आधुनिकीकरणस्य समर्थनं च करोति।