समाचारं

सुपरमार्केट्-मध्ये मत्स्य-मत्स्य-मत्स्य-मत्स्यं कुर्वत्याः महिलायाः छूरेण प्रहारः कृतः, अष्टम-उपाधि-विकलाङ्गता च अभवत्! वैद्याः चेतयन्ति : एते समुद्रीभोजनाः प्राणघातकाः भवितुम् अर्हन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां सुपरमार्केट्-मध्ये मत्स्यक्रयणस्य अनुभवः अभवत् । अधुना एव यदा फुजियान्-प्रान्तस्य फुझौ-नगरस्य वाङ्ग-महोदया मत्स्य-क्रयणार्थं सुपरमार्केट्-नगरं गता तदा तस्य स्तम्भः अनिरीक्षितः आसीत् । तत्रैवयदा वाङ्गमहोदया मत्स्यं पुटके स्थापयति स्म तदा तस्याः हस्तः मत्स्येन छूरेण आहतः ।

तस्याः रात्रौ वाङ्गमहोदयायाः उच्चज्वरः निरन्तरं जातः । तदनन्तरं .वाङ्गमहोदया ८४ दिवसान् यावत् चिकित्सालये निक्षिप्तवती, चिकित्साव्ययस्य कृते ७५,८६४.४३ युआन् व्ययितवती ।

आस्पतेः स्थापनकाले वाङ्गमहोदयायाः "मत्स्यसम्पर्कस्य विषाक्तप्रभावाः" "सेप्टिक-आघातः" इत्यादयः बहवः रोगाः च निदानं कृतम् । अपि,स्थानीयन्यायिकमूल्यांकनकेन्द्रस्य मूल्याङ्कनमतस्य अनुसारं सुश्री वाङ्गस्य दक्षिणहस्तस्य प्रथमतः पञ्चमपर्यन्तं अङ्गुलीषु विकारः अस्ति, येन अष्टमस्तरीयविकलाङ्गता भवतिवाङ्गमहोदयायाः चोटः प्राप्य चिकित्सालये प्रवेशानन्तरं सुपरमार्केट् ९,००० युआन् क्षतिपूर्तिरूपेण दत्तवान् । परन्तु वाङ्गमहोदयायाः परिवारस्य मतं यत् वाङ्गमहोदयायाः यत्किमपि दुःखं मत्स्यक्रयणकाले प्राप्तस्य छूरेण व्रणात् एव उत्पन्नम् । सुपरमार्केटेन सह अग्रे संवादं कृत्वा निष्फलं कृत्वा सुश्री वाङ्गयत्र सुपरमार्केट् एषा घटना अभवत्, यस्य कम्पनीयाः अस्ति, तस्य कम्पनीयाः न्यायालये मुकदमाः कृताः ।, प्रतिवादी एकस्मिन् एकमुष्टिरूपेण कुलम् २२०,००० युआन् अधिकं क्षतिपूर्तिं दातुं प्रवृत्तः ।

अस्मिन् वर्षे जनवरीमासे ४ दिनाङ्के फुझोउनगरस्य गुलोउमण्डलस्य जनन्यायालयेन प्रथमपदस्य निर्णयः कृतः ।प्रतिवादी वादी सुश्री वाङ्ग इत्यस्मै कुलम् १३९,३६९.०९ युआन् इत्येव विविधहानिः दातुं आदेशः दत्ता ।प्रथमपदस्य निर्णयस्य उच्चारणानन्तरं प्रतिवादी अपीलं कृतवान् । २८ एप्रिल दिनाङ्के फूझौ-मध्यमजनन्यायालयेन द्वितीयपदस्य निर्णयः जारीकृतः, अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् ।

विब्रिओ वल्निफिकस् संक्रमणस्य लक्षणं कानि सन्ति ?

अवगम्यते यत् विब्रिओ वल्निफिकस् (vv) अथवा समुद्री विब्रिओ विब्रिओ-जातेः ग्राम-नकारात्मकः जीवाणुः अस्ति ।

समुद्रे निवसति अस्य जीवाणुः ग्रीष्मकाले एव क्रियाकलापस्य शिखरं प्राप्नोति । यदि भवन्तः अस्य जीवाणुना संक्रमितैः समुद्रीमत्स्यैः, शंखमत्स्यैः, झींगाभिः, कङ्कणैः इत्यादिभिः छूरेण हताः भवन्ति, अथवा भवन्तः vibrio vulnificus इत्यनेन संक्रमितानि उत्पादनानि खादन्ति, अथवा भवतः व्रणाः अपि एतत् जीवाणुयुक्तं समुद्रजलं प्राप्नुवन्ति तर्हि भवन्तः एतेन संक्रमिताः भवितुम् अर्हन्ति जीवाणुः । यदि समये प्रभावी च चिकित्सां विना संक्रमिताः भवन्ति तर्हि रोगिणः स्वजीवनं रक्षितुं तेषां अङ्गविच्छेदनं कर्तुं बाध्यन्ते, यस्य परिणामेण मृत्योः दरः अधिकः भवति

विब्रिओ वल्निफिकस् संक्रमणस्य मुख्यलक्षणं निम्नलिखितत्रिषु वर्गेषु विभक्तम् अस्ति : प्राथमिकसेप्सिसस्य अनुपातः सर्वाधिकं भवति, यत् ४३.१% यावत् भवति, तथा च गम्भीरः स्थितिः प्राणघातकः भवितुम् अर्हति, आघातसंक्रमणं ४५.९% भवति, प्रायः मूलव्रणस्य कारणेन शरीरस्य दूषितसमुद्रजलस्य सम्पर्कः भवति वा संक्रमितः भवति इति समुद्रीयपशूनां छूरेण क्षतिः इति संक्रमणं त्वक्-मांसपेशी-क्षयरूपेण प्रकटितं भवति, तथा च तीव्र-प्रकरणेषु जठरान्त्रशोथस्य च्छेदनस्य आवश्यकता भवति , मुख्यतया च उदरवेदना अतिसारेण च प्रकट्यते जठरान्त्रलक्षणं प्रतीक्ष्यताम्, ये मृदुः भवन्ति ।

वृद्धाः जनाः, रोगप्रतिरोधकशक्तिः न्यूनीकृता च विब्रिओ वल्निफिकस् इत्यनेन आक्रमणस्य अधिका सम्भावना भवति, परन्तु युवानः तत् लघुतया न गृह्णीयुः येषां कृते समुद्रजलस्य समुद्रीभोजनस्य च (विशेषतः शरीरस्य उपरि व्रणानां) सम्पर्कस्य अद्यतनः इतिहासः अस्ति, तथा चज्वरः, त्वक्व्रणः, द्रुतप्रसारः इत्यादयः लक्षणम्रोगिणः सजगाः भूत्वा समये एव चिकित्सालयं गच्छेयुः।

vibrio vulnificus संक्रमणस्य निवारणं कथं करणीयम् ?

यदि समुद्रजलस्य वा समुद्रीभोजनस्य वा सम्पर्कस्य अनन्तरं ज्वरः, शीतलं, उदरवेदना, अतिसारः, वमनं, हाइपोटेंशन इत्यादीनि लक्षणानि भवन्ति, अथवा यदि स्थानीयत्वक् शोफः, वेदना च भवति, तथा च व्रणस्य परितः त्वचा कृष्णा बैंगनीवर्णा च भवति, यत्र फोडाः इत्यादयः लक्षणानि भवन्ति , तत्क्षणमेव चिकित्सां कुर्वन्तु तथा च समुद्रजलस्य समुद्रीभोजनस्य वा संपर्कस्य इतिहासस्य विषये वैद्यं सूचयन्तु।

सामान्यपरिस्थितौ विब्रिओ वल्निफिकस् संक्रमणस्य सम्भावना अल्पा भवति, परन्तु एकदा संक्रमणं जातं चेत् तस्य आरम्भः अतीव शीघ्रं भवति, तथा च ४८ घण्टानां अन्तः मृत्युदरः ५०% अधिकः भवितुम् अर्हति यदि ७२ घण्टाभ्यः अधिकं यावत् प्रभावी चिकित्सा न प्राप्यते संक्रमणस्य मृत्युदरः अधिकः तीव्रः भविष्यति प्रायः १००% । अतः यद्यपि विब्रिओ वल्निफिकस् संक्रमणस्य प्रकोपस्य दरः न्यूनः अस्ति तथापि मृत्युदरः अधिकः अस्ति, अतः तस्य सक्रियरूपेण निवारणं करणीयम्, लघुतया न ग्रहीतव्यम्

नवीनं समुद्रीभोजनं सम्पादयन्ते सति दस्तानानि धारयन्तु येन पंचरव्रणाः न भवन्ति ।यदि भवन्तः यदृच्छया छूरेण घातिताः भवन्ति तर्हि तत्क्षणमेव व्रणात् रक्तं निपीड्य स्वच्छजलेन स्वच्छं कृत्वा व्रणस्य कीटाणुनाशार्थं मद्यं वा आयडोफोर इत्यादीनां कीटाणुनाशकानां प्रयोगः करणीयः, व्रणस्थले समुद्रीजलस्य वा समुद्रीभोजनस्य वा सम्पर्कं परिहरन्तु वा शारीरिकं खारां न सिञ्चन्तु;