समाचारं

विधिराज्यं दैनिकम् : विधिराज्यस्य पटले विलम्बितनिवृत्तिसुधारस्य स्थिरं व्यवस्थितं च उन्नतिः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ अस्य वृत्तपत्रस्य टीकाकारः

१३ सितम्बर् दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य (अतः वैधानिकनिवृत्तिवयोः स्थगनस्य उपायाः इति उच्यते" इति निर्णयः पारितः अतः परं "मापाः" इति उच्यन्ते) । १९५० तमे दशके स्थापितायाः अनन्तरं ७० वर्षाणाम् अधिकेषु प्रथमवारं कर्मचारिणां वैधानिकनिवृत्तिवयोः समायोजनं कृतम् अस्ति

सेवानिवृत्तिः सर्वेषां तेषां परिवाराणां च सह सम्बद्धः महत्त्वपूर्णः आजीविकायाः ​​विषयः अस्ति । मम देशस्य वर्तमानवैधानिकनिवृत्ति-आयुः १९५० तमे दशके तस्मिन् समये औसत-आयुः, कार्य-स्थितिः, रोजगार-विधिः इत्यादीनां आधारेण निर्धारितः आसीत् वर्तमानकाले मम देशस्य औसत-आयुः स्थापनायाः आरम्भिकेषु दिनेषु ४२ वर्षेभ्यः वर्धितः अस्ति of the people's republic of my country to 78.6 years now शिक्षायाः स्तरः दिने दिने वर्धमानः अस्ति, उच्चगुणवत्तायुक्तस्य श्रमबलस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, श्रमशक्तेः श्रमविपण्ये प्रवेशस्य समयः च निरन्तरं भवति विलम्बितम्... एतेषां नूतनानां परिवर्तनानां वैधानिकनिवृत्तिवयोः सुधारं कृत्वा अनुकूलनस्य आवश्यकता वर्तते।

समयस्य अनुरूपं वैधानिकनिवृत्तिवयोः समायोजनं मम देशस्य आर्थिकसामाजिकविकासस्य च सङ्गतिं कृत्वा वैधानिकनिवृत्तिवयोः व्यवस्थायां सुधारः वस्तुनिष्ठरूपेण अपरिहार्यः यथार्थश्च अस्ति मम देशे तथा च समग्रसमाजस्य प्रभावी श्रमशक्तिं वर्धयितुं जनसंख्याविकासस्य नूतनसामान्यस्य अनुकूलतायै आपूर्तिः अनिवार्यः विकल्पः अस्ति, तथा च उच्चगुणवत्तायुक्तजनसंख्याविकासेन सह चीनीयशैल्याः आधुनिकीकरणस्य समर्थनेन सह सम्बद्धम् अस्ति।

चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य आरम्भात् आरभ्य सहचरः शी जिनपिङ्गं कृत्वा दलस्य केन्द्रीयसमित्या वैधानिकनिवृत्तिवयोः विस्ताराय महत् महत्त्वं दत्तं, महत्त्वपूर्णव्यवस्थानां श्रृङ्खला च कृता चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे क्रमिकसुधारस्य कार्यान्वयनस्य आह्वानं कृतम् वैधानिकनिवृत्तिवयोः विस्तारः स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं निरन्तरं व्यवस्थिततया च प्रवर्तनीयः। "निर्णयस्य" "उपायानां" च निर्माणं प्रचारं च दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं प्रमुखाः उपायाः सन्ति सूत्रीकरणप्रक्रियायाः कालखण्डे सर्वेषां पक्षानां मतं पूर्णतया श्रुतम्, मम देशस्य औसत आयुः, स्वास्थ्यस्तरः, जनसंख्यासंरचना, राष्ट्रियशिक्षास्तरः, श्रमस्य आपूर्तिः इत्यादयः कारकाः व्यापकरूपेण विचारिताः, बहुविधविशेषप्रदर्शनानि च पुनः पुनः चर्चाः च लोकतन्त्रस्य, विचारविमर्शस्य च प्रवर्धनार्थं संशोधनं कृतम् आसीत् सम्पूर्णे प्रक्रियायां वैज्ञानिकविधानस्य लोकतान्त्रिकविधानस्य च अन्यः सजीवः अभ्यासः अस्ति ।

"निर्णयः" वैधानिकनिवृत्ति-वयोः क्रमेण विलम्बस्य सिद्धान्तं स्पष्टीकरोति, यत्र "लघु-चरण-समायोजनस्य, लचील-कार्यन्वयनस्य, वर्गीकृत-पदोन्नतिस्य, समग्र-नियोजनस्य च सिद्धान्तानां पालनम्" इति बोधः अस्ति एवं क्रमेण सेवानिवृत्ति-वयोः विस्तारः न्यूनीकर्तुं शक्नोति समाजे प्रासंगिककर्मचारिषु च सेवानिवृत्तिनीतिसमायोजनस्य प्रभावः वैधानिकनिवृत्तिवयसः वर्धने अनेकेषु देशेषु एषा सामान्या प्रथा अस्ति। "उपायाः" स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तान् मूर्तरूपं ददति । स्वैच्छिकतायाः सिद्धान्तः व्यक्तिगतश्रमक्षमतां, श्रमस्य स्थितिं, इच्छां च आदरयति, तथा च व्यक्तिगतभेदानाम्, विविधानां आवश्यकतानां च पूर्णतया ध्यानं ददाति, लचीलतायाः सिद्धान्तः जनान् अधिकविकल्पान् प्रदाति अन्येषु शब्देषु, भवान् पूर्वमेव निवृत्तः भवितुम् इच्छति यत् भवान् पौत्रान् प्राप्तुं पारिवारिकसुखं च भोक्तुं शक्नोति, अथवा भवान् वृद्धः अस्ति, निरन्तरं प्रकाशं कर्तुं इच्छति वा, भवान् भवतः अनुकूलं निवृत्तिव्यवस्थां कर्तुं शक्नोति तदतिरिक्तं "उपायाः" लचीलानां रोजगारसमूहानां, नूतनव्यापारेषु कर्मचारिणां, वृद्धानां श्रमिकाणां, कानूनीनिवृत्तिवयोवृद्धानां श्रमिकाणां, अन्येषां समूहानां च अधिकारानां हितानाञ्च रक्षणस्य अपि प्रावधानं कुर्वन्ति

विधिमात्रं स्वयमेव कर्तुं न पर्याप्तम्। विशेषतः अस्माकं सदृशे विशाले अर्थव्यवस्थायाः जनसंख्यायाः च देशे वैधानिकनिवृत्तिवयोः क्रमिकविलम्बस्य सुधारस्य प्रचारः एकः जटिलः व्यवस्थितः च परियोजना अस्ति, तत्र च बहु कार्यं कर्तव्यम् अस्ति |. सुधारनीतीनां सटीकप्रचारं सुदृढं कर्तुं आवश्यकम्, येन समाजस्य सर्वे क्षेत्राः वैधानिकनिवृत्तिवयोसुधारस्य प्रगतिशीलविलम्बनस्य महत्त्वं भूमिकां च गभीरं अवगन्तुं शक्नुवन्ति, तस्य सामग्रीं भावनां च समीचीनतया अवगन्तुं शक्नुवन्ति, सामाजिकसहमतिं निर्मातुं शक्नुवन्ति, वैचारिकं च एकीकृतुं शक्नुवन्ति रोजगारप्राथमिकतारणनीतिं अधिकं कार्यान्वितुं, उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं, उद्यमशीलतायाः चालितस्य रोजगारसुरक्षाव्यवस्थायां सुधारं कर्तुं, तथा च कानूनानुसारं श्रमिकाणां वैधाधिकारस्य हितस्य च रक्षणं आवश्यकम् अस्ति पेन्शनसेवाव्यवस्थां पेन्शनबीमाप्रोत्साहनतन्त्रं च, समावेशीबालसंरक्षणसेवाव्यवस्थां सशक्ततया विकसितुं, वैधानिकनिवृत्तिवयोः क्रमेण विलम्बस्य सुधारं सुचारुरूपेण च उत्तमं नीतिवातावरणं संस्थागतप्रतिश्रुतिं च प्रदातुं।