समाचारं

दीर्घायुषः वृद्धानां प्रातःकाले भोजनं कुर्वन् एतानि ५ लक्षणानि भविष्यन्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वृद्धानां कृते भोजनं सर्वाधिकं महत्त्वपूर्णं भवति वस्तुतः वृद्धः स्वस्थः अस्ति वा अस्वस्थः वा इति प्रायः तस्य भोजनस्य प्रकारेण द्रष्टुं शक्यते ।

दिनस्य योजना प्रातःकाले आरभ्यते, प्रातःकाले त्रयाणां भोजनानां मध्ये प्रथमः भोजनः अपि भवति, यदि प्रातःभोजनं सम्यक् न खाद्यते तर्हि तस्य प्रभावः स्वास्थ्ये भविष्यति।

अनेकेषां जनानां प्रायः प्रातःभोजनं त्यक्तुं आदतिः भवति यत् एषा दुष्टतमः आदतिः प्रातःकाले अधिकं जठरस्य अम्लस्य स्रावः भवति यदि उपवासस्य समयः अतिदीर्घः भवति तथा च जठरस्य निष्प्रभावीकरणाय भोजनं नास्ति अम्लम्, उच्चसान्द्रता जठरस्य अम्लं जठरस्य श्लेष्मायां जंगं जनयिष्यति, येन पेप्टिक अल्सर, गम्भीरः जठररोगः, जठरस्य कर्करोगः च भवति ।

यदि भवन्तः प्रायः प्रातःभोजनं त्यजन्ति तर्हि पित्ताशयः संकुचितः न भविष्यति तथा च पित्तमूत्रिकायां पित्तं संगृहीतं भविष्यति कालान्तरेण पित्ताशयस्य पाषाणाः सहजतया उत्पद्यन्ते ।

ये जनाः प्रायः प्रातःभोजनं त्यक्त्वा अधिकं मध्याह्नभोजनं रात्रिभोजनं च खादन्ति ते स्थूलाः भविष्यन्ति, स्थूलता च दीर्घकालीनरोगाणां श्रृङ्खलायाः जोखिमं वर्धयिष्यति

ब्रिटिश-पत्रिकायाः ​​"इण्टरनेशनल् जर्नल् आफ् इपिडेमियोलॉजी" इत्यस्मिन् नवीनतमेन अध्ययनेन ज्ञायते यत् प्रातःभोजनसमये परिवर्तनेन मधुमेहस्य जोखिमः बहु न्यूनीकर्तुं शक्यते ।