समाचारं

बीजिंगनगरे उद्घाटिताः औषधालयाः “नवविनियमानाम्” स्वागतं करिष्यन्ति: औषधानां अनुसन्धानक्षमतायां बलं दत्तं, केचन आवश्यकताः शिथिलाः भवितुम् अर्हन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरीयखाद्य-औषध-प्रशासनेन अद्यतने "बीजिंग-नगरे औषध-खुदरा-उद्यमानां स्थापनायाः अन्तरिम-प्रावधानाः (टिप्पण्याः मसौदा)" (अतः परं "टिप्पणीनां मसौदा" इति उच्यते) विषये जनमतं याचितवती अस्ति ५ अक्टोबर् दिनाङ्के समाप्तं भवति। "टिप्पण्याः मसौदा" कठोरतायां सह नम्रतां संयोजयति, औषधस्य अनुसन्धानक्षमतायाः बहुवारं उल्लेखं करोति, तथा च औषधानां प्रवाहस्य अनुसन्धानं कर्तुं शक्यते इति बोधयति, खुदराशृङ्खला मुख्यालयस्य कृते अनेके विस्तृताः नियमाः निर्माति, मुख्यालयेन प्रत्यक्षतया औषधानि न विक्रीणीत इति बोधयति व्यक्तिः औषधालयानाम् कृते ये केवलं ख-वर्गस्य औषधस्य खुदरा-विक्रयं संचालयन्ति, समायोजयन्ति औषधविक्रेता-कर्मचारिणां आवश्यकताः व्यावसायिक-परिसरस्य औषध-उपयोगक्षेत्रस्य निम्नसीमा च निर्धारिता अस्ति
औषधस्य अनुसन्धानक्षमतायां बहुवारं बलं दत्तम् अस्ति
"बीजिंगनगरे औषधखुदरा उद्यमानाम् आरम्भस्य अन्तरिमविनियमाः (परीक्षणम्)", यत् आधिकारिकतया २०१८ तमस्य वर्षस्य जनवरीमासे प्रथमे दिने कार्यान्वितम्, तत् पूर्वं निर्मितम् आसीत्, तत् उच्चस्तरीयकायदानानां आवश्यकतां, बीजिंगस्य औषधवितरणस्य उच्चगुणवत्तायुक्तविकासस्य च आवश्यकतां न पूरयति industry the beijing municipal food and drug administration ब्यूरो इत्यनेन उक्तं यत् व्यापकं पुनरीक्षणम् आवश्यकम् अस्ति।
"रिफ्लक्स औषधानां" निवारणाय औषधस्य अनुसन्धानक्षमता महत्त्वपूर्णं साधनं भविष्यति । अन्तिमेषु वर्षेषु "रिफ्लक्स औषध" प्रकरणाः बहुधा अभवन् अस्मिन् वर्षे राष्ट्रियचिकित्साबीमाप्रशासनेन वीचैट् सार्वजनिकलेखे "रिफ्लक्स औषध" प्रकरणाः बहुवारं उजागरिताः। औषधस्य अनुसन्धानक्षमतायाः उल्लेखं न कृत्वा नियमानाम् पुरातनसंस्करणस्य तुलने "टिप्पण्याः मसौदे" "अनुसन्धानक्षमता" २४ वारं दृश्यते, यत्र ७ प्रावधानाः सन्ति सामान्यसिद्धान्तेषु स्पष्टं भवति यत् औषधखुदराकम्पनीभिः एकीकृतस्य अनुपालनं कर्तव्यम् औषधनिरीक्षणविभागेन निर्मिताः औषधनिरीक्षणीयमानकाः नियमाः च औषधनिरीक्षणक्षमताप्रणालीं मानकीकरणं, स्थापनां, कार्यान्वयनञ्च, नियमानाम् अनुसारं अनुसन्धानक्षमतासूचनाः प्रदातुं, औषधानि अनुसन्धानयोग्यानि च इति सुनिश्चित्य।
विस्तृतनियमेषु "टिप्पण्याः मसौदे" औषधखुदराकम्पनीभ्यः एतादृशानि सङ्गणकप्रणालीं स्थापयितुं आवश्यकं भवति येषु औषधनिरीक्षणक्षमताप्रणाल्या सह आँकडा-डॉकिंग्-कार्यं भवति, येन औषधस्य आयातः, विक्रयः, भण्डारणं, अन्यदत्तांशः च समये एव समीचीनतया च अपलोड् भवति इति सुनिश्चितं भवति manner, and that computer information management at the drug retail chain headquarters is प्रणाली बीजिंगनगरपालिका खाद्यऔषधप्रशासनस्य औषधनिरीक्षणक्षमताप्रणाल्या सह अन्तरफलकं कर्तुं समर्था भवितुमर्हति तथा च औषधनियामकविभागेन दूरस्थपरिवेक्षणं स्वीकुर्यात्। औषधविक्रयशृङ्खलाभण्डाराः सङ्गणकप्रबन्धनप्रणाल्यां आवंटितानां औषधानां सूचनां अद्यतनीकर्तव्याः येन औषधस्य प्रवाहः अनुसन्धानीयः भवति, तथा च "समग्रप्रक्रिया अनुसन्धानीयः" इति बोधः भवति
श्रृङ्खलामुख्यालयेषु व्यक्तिभ्यः प्रत्यक्षतया औषधविक्रयणं न भवति
यथा यथा औषधभण्डारशृङ्खलाः अधिकाधिकं परिष्कृताः भवन्ति तथा तथा औषधविक्रयशृङ्खलानां मुख्यालयेषु अपि अधिकानि आवश्यकतानि स्थापितानि भवन्ति । नियमानाम् पुरातनसंस्करणस्य तुलने, यस्मिन् केवलं चतुर्वारं औषधखुदराशृङ्खलामुख्यालयस्य उल्लेखः कृतः, "टिप्पणीनां मसौदे" "शृङ्खलामुख्यालयस्य" उल्लेखः २८ वारं कृतः, सामान्यप्रावधानयोः द्वौ श्रृङ्खलामुख्यालयस्य विषये सम्बद्धौ स्तः, यत्र औषधखुदराशृङ्खलामुख्यालयस्य उल्लेखः करणीयः इति बोधयति स्थापितं सुदृढं च भवतु।गुणवत्ताप्रबन्धनप्रणाली निगमस्य लोगो, नियमविनियमाः, सङ्गणकप्रणाल्याः, कार्मिकप्रशिक्षणं, क्रयणं वितरणं च, बिलप्रबन्धनं, औषधसेवामानकाः विनिर्देशाः च इत्यादीन् एकीकृत्य स्वस्य सम्बद्धानां परिचालनक्रियाकलापानाम् प्रबन्धनदायित्वं निर्वहति खुदरा भण्डार। तस्मिन् एव काले स्पष्टं भवति यत् बीजिंग-नगरीय-खाद्य-औषध-प्रशासनं खुदरा-मुख्यालयस्य पर्यवेक्षणस्य प्रबन्धनस्य च मार्गदर्शनं करोति प्रत्येकं शाखा स्वस्य अधिकारक्षेत्रे औषध-खुदरा-शृङ्खला-मुख्यालयस्य पर्यवेक्षणस्य प्रबन्धनस्य च उत्तरदायी भवति, तथा च तस्याः स्थापनायाः, सुधारस्य च उत्तरदायित्वं भवति औषध-खुदरा-शृङ्खला-मुख्यालयस्य पर्यवेक्षण-प्रबन्धन-सञ्चिकाः ।
विशिष्टविनियमानाम् मध्ये श्रृङ्खलामुख्यालयस्य कृते नूतनविनियमानाम् एकः श्रृङ्खला योजितः अस्ति, येषु श्रृङ्खलामुख्यालयस्य स्थितिः स्पष्टी भवति तथा च श्रृङ्खलामुख्यालयस्य व्यावसायिकपरिसरस्य परिमाणस्य, वितरणस्य, गुणवत्ताप्रबन्धनप्रणालीनिर्माणस्य च विस्तृताः आवश्यकताः अग्रे स्थापिताः सन्ति तस्मिन् एव काले एतत् बोधितं यत् ऑनलाइन औषधविक्रयणं कुर्वन्तः औषधखुदराशृङ्खला उद्यमाः मुख्यविक्रयसंस्थारूपेण भण्डारस्य उपयोगं कुर्वन्तु, मुख्यालयः च व्यक्तिभ्यः प्रत्यक्षतया औषधविक्रयणं न करिष्यति इति।
औषध-खुदरा-शृङ्खला-मुख्यालयस्य व्यावसायिकपरिसरं वितरणकेन्द्राणि (गोदामाः) च भवेयुः ये तस्य व्यावसायिकप्रकारस्य स्केलस्य च कृते उपयुक्ताः स्युः;यदि वितरणकेन्द्रं (गोदामम्) स्थापितं भवति तर्हि निर्माणक्षेत्रं २०० वर्गमीटर् तः न्यूनं न भवेत् श्रृङ्खलामुख्यालयेन गुणवत्ताप्रबन्धनव्यवस्थां स्थापयितव्यं सुधारयितव्यं च, औषधसञ्चालनस्य गुणवत्तानिरीक्षणक्षमतायाः च आवश्यकताः पूरयति इति सङ्गणकप्रणाली स्थापयितव्या, मुख्यालयं, वितरणकेन्द्रं (न्यस्तभण्डारणं वितरणं च सहितम्) भण्डारं च आच्छादयति, तथा च सर्वेषां पक्षानाम् नियन्त्रणं अभिलेखनं च करणीयम् औषधसञ्चालनं तथा सम्पूर्णं गुणवत्ताप्रबन्धनप्रक्रिया वास्तविकसमये सुनिश्चितं कर्तुं सम्पूर्णं औषधसञ्चालनप्रक्रिया अनुसन्धानं कर्तुं शक्यते।
खवर्गस्य गैर-पर्चे-औषधालयानाम् आवश्यकतासु शिथिलता
अनुज्ञापत्रधारिणां औषधविक्रेतृणां कर्मचारीणां दृष्ट्या "टिप्पण्याः मसौदा" पुरातनसंस्करणात् किञ्चित् शिथिलः अस्ति ।
नियमानाम् पुरातनसंस्करणेन अपेक्षितं यत् औषधखुदराकम्पनयः ये औषधविक्रेता औषधानि तथा कवर्गस्य औषधविक्रेतानि च व्यापारयन्ति, तेषु न्यूनातिन्यूनम् एकः अनुज्ञापत्रधारी औषधविक्रेता, औषधविक्रेतृणां वा ततः अधिकस्य उपाधिसमतुल्यपदवीयुक्तौ औषधप्रविधिज्ञौ च सज्जाः भवेयुः। "टिप्पण्याः मसौदे" उक्तं यत् "इदं अनुज्ञापत्रधारिभिः औषधविक्रेतृभिः अन्यैः औषधप्रविधिभिः वा सुसज्जितम् अस्ति ये कानूनानुसारं योग्याः सन्ति तथा च व्यावसायिकपरिमाणस्य व्यावसायिकप्रकारस्य च कृते उपयुक्ताः सन्ति", विशिष्टसङ्ख्यायाः उपरि बलं न दत्त्वा
यथा अधिकाधिकाः औषधालयाः जैवऔषधस्य संचालनार्थं आवेदनं कर्तुं शक्नुवन्ति, "टिप्पण्याः मसौदा" विशेषतया प्रस्तावयति यत् कोशिकाचिकित्सा जैविकपदार्थानाम् संचालनं कुर्वतीषु औषधखुदराकम्पनीषु न्यूनातिन्यूनम् एकः व्यक्तिः नैदानिकचिकित्सा, निवारकचिकित्सा, प्रतिरक्षाविज्ञानं, सूक्ष्मजीवविज्ञानं च सह अभ्यासं कुर्वन् औषधविदः भवितुमर्हति अन्येषु प्रमुखेषु स्नातकपदवीं वा ततः अधिकं वा, तथा च प्रासंगिकैः उत्पादविपणनप्राधिकरणधारकैः प्रशिक्षिताः मूल्याङ्किताः च सन्ति।
केवलं ख-वर्गस्य औषधालयस्य व्यापारं कुर्वन्ति औषधालयानाम् कृते "टिप्पण्याः मसौदे" अपि केचन परिवर्तनानि सन्ति । यथा, पुरातनसंस्करणस्य आवश्यकता अस्ति यत् “औषधविक्रेतुः वा ततः अधिकस्य व्यावसायिकपदवीयुक्तेन न्यूनातिन्यूनम् एकेन औषधप्रविधिज्ञेन सह सुसज्जितः भवितुमर्हति” “टिप्पण्याः मसौदे” उक्तं यत् “औषधविक्रयकर्मचारिणः ये द्वारा आयोजितं मूल्याङ्कनं उत्तीर्णाः सन्ति जिल्लायुक्तं नगरपालिका औषधनिरीक्षणं प्रबन्धनविभागं च सुसज्जितं कर्तुं शक्यते ”, अधिकं शिथिलतां प्राप्य। "टिप्पण्याः मसौदा" व्यावसायिकपरिसरयोः मादकद्रव्यस्य उपयोगस्य क्षेत्रस्य आवश्यकताः अपि शिथिलं करोति, पुरातनसंस्करणे निर्धारितं "२० वर्गमीटर् तः न्यूनं न" इत्यस्मात् "१० वर्गमीटर् तः न्यूनं न" इति समायोजयति
तदतिरिक्तं "टिप्पण्याः मसौदे" उल्लेखः अस्ति यत् ये केवलं ख-वर्गस्य औषधस्य खुदरा-क्रियाकलापं कुर्वन्ति ते आवेदकस्य आवेदन-सामग्री-प्रतिबद्धता-पत्रं च प्रस्तूयमाणस्य सूचनायाः प्रतिबद्धता-अनुमोदनस्य च अधीनाः भविष्यन्ति, यदि... शर्ताः पूर्यन्ते, अनुज्ञापत्रं प्रदत्तं भविष्यति, तस्मिन् एव दिने औषधव्यापारस्य अनुज्ञापत्रं निर्गतं भविष्यति। अनुज्ञापत्रनिर्णयस्य तिथ्याः आरभ्य मासत्रयस्य अन्तः औषधनियामकविभागः तान्त्रिकसमीक्षां स्थलनिरीक्षणं च आयोजयति यदि प्रतिबद्धता असत्यं ज्ञायते तर्हि यदि शर्ताः अद्यापि सन्ति सुधारणानन्तरं न पूरितः, औषधव्यापारस्य अनुज्ञापत्रं निरस्तं भविष्यति, यत् "नम्रता च गम्भीरता च" इति मनोवृत्तिम् अपि प्रतिबिम्बयति।
बीजिंग न्यूजस्य संवाददाता वाङ्ग कारा
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया