समाचारं

उपकेन्द्रे नूतनं समुद्रनिकुञ्जं निर्मितं भविष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठः रिंगरोड् "हाई लाइन पार्क" विश्वस्तरीयः सार्वजनिकजीवनशक्तिस्थानं भविष्यति, तथा च वित्तीय-उद्योगः उपकेन्द्रे स्तम्भ-उद्योगः अभवत् आगामिवर्षस्य उत्तरार्धे हैचाङ्ग ओशन पार्कः वर्षस्य अन्तः उद्घाटितः भविष्यति... "वर्षे एकः नोडः, प्रतिवर्षं नूतनपरिवर्तनैः सह", उपकेन्द्रं उच्चे नूतनं अध्यायं लिखति -"सहस्राब्दीनगरस्य" गुणवत्ताविकासः। अयं संवाददाता अद्यैव "नवचीनस्य स्थापनायाः ७५ तमे वर्षे स्वागतं" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायाम् ज्ञातवान् ।
■“सहस्रवर्षीयनगरस्य” रूपरेखा उद्घाटिता अस्ति
"नवाचारः विकासः च अक्षः" पञ्च प्रमुखाः कार्यक्षेत्राणि संयोजयति
उपकेन्द्रेण चतुर्वर्षेभ्यः क्रमशः १०० अरबं निवेशतीव्रता निर्वाहिता अस्ति । टोङ्गझौ-जिल्ला-दल-समितेः उपसचिवः, मण्डलस्य प्रमुखः च झेङ्ग-हाओ इत्यनेन उक्तं यत्, टोङ्गझौ-मण्डलं कार्याणि सम्यक् सम्पादयति, तथापि उच्च-स्तरीय-उप-केन्द्रीय-नगरस्य निर्माणं प्रवर्धयति, प्रथमश्रेणी-नगरीयस्य सावधानीपूर्वकं निर्माणं च प्रवर्धयति प्रारूप।
नगरनिर्माणस्य परिचयं कुर्वन् झेङ्ग हाओ इत्यनेन विशेषतया "पूर्वषष्ठस्य रिंग रोड् नवीनता विकासा च अक्षस्य" उल्लेखः कृतः, यत् सोङ्गझुआङ्ग कला तथा रचनात्मकनगरस्य पञ्च प्रमुखकार्यं, प्रशासनिककार्यालयक्षेत्रं, नहरव्यापारमण्डलं, शहरी हरितहृदयं, सांस्कृतिकपर्यटनक्षेत्रं च संयोजयति जनपद। अक्षे पूर्वषष्ठस्य रिंगमार्गस्य प्रचलति भूमिगतपुनर्निर्माणपरियोजना उपकेन्द्रस्य प्रतिनिधिः "सुपरपरियोजना" अस्ति । निर्मातारः पूर्वषष्ठस्य रिंगमार्गस्य केचन खण्डाः भूमिगतरूपेण प्रवर्तयिष्यन्ति, ततः मूलमार्गान् उच्चरेखानिकुञ्जे परिणमयिष्यन्ति, एतत् कदमः न केवलं क्षेत्रीयहरितकवरेजदरं ५०% तः ८० यावत् वर्धयिष्यति %, but also इदं नागरिकानां कृते बहु अवकाशस्थानं अपि योजयितुं शक्नोति।
उच्चरेखा उद्यानं उत्तरतः दक्षिणं यावत् १४ किलोमीटर् दीर्घं, ३०० तः ५०० मीटर् यावत् विस्तृतं च अस्ति, अत्र अन्तर्राष्ट्रीयविनिमयः, वाणिज्यिक-खुदरा-विक्रयणं, मातापितृ-बाल-सम्बन्धः, सांस्कृतिक-अनुभवः च इत्यादीनि कार्याणि सन्ति पन्थाः, चालकरहिताः भ्रमणमार्गाः च, परन्तु २०० तः अधिकाः सार्वजनिककार्यक्रमस्थानानि अपि । अस्मिन् वर्षे उपकेन्द्रं उच्चरेखा उद्यानस्य निर्माणं आंशिकरूपेण आरभेत, यत् भविष्ये विश्वस्तरीयं सार्वजनिकजीवनशक्तिस्थानं भविष्यति।
■“६+३” उद्योगः उड्डयनं कर्तुं सज्जः अस्ति
प्रथमाष्टमासेषु २५,००० नूतनाः विपण्यसंस्थाः स्थापिताः
उपकेन्द्रस्य निर्माणस्य आरम्भात् आरभ्य टोङ्गझौ-मण्डलेन नवीनतायाः विकासस्य च त्वरितता कृता, यत्र षट् औद्योगिकसमूहानां निर्माणं भवति: डिजिटल-अर्थव्यवस्था, आधुनिकवित्तं, उन्नतनिर्माणं, व्यापारसेवाः, सांस्कृतिकपर्यटनं, आधुनिकबीज-उद्योगः च, विन्यस्तं च भविष्यस्य सूचनायाः, भविष्यस्य ऊर्जायाः, भविष्यस्य स्वास्थ्यस्य च त्रयः भविष्यत् उद्योगाः . "६+३" उद्योगः यदा उड्डीयमानः अस्ति, तदा उपकेन्द्रे निवेशः दिने दिने वर्धमानः अस्ति, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं २५,००० नूतनाः विपण्यसंस्थाः स्थापिताः, ये नगरे प्रथमस्थानं प्राप्तवन्तः उपकेन्द्रे वित्तीय-उद्योगः स्तम्भ-उद्योगः अभवत्, अस्मिन् मण्डले ४६० तः अधिकाः पञ्जीकृताः वित्तीय-सम्बद्धाः च संस्थाः सन्ति
टोङ्गझौ जिलासमितेः स्थायीसमितेः सदस्यः कार्यकारी उपजिल्लाप्रमुखः च वाङ्ग योङ्गजी इत्यनेन परिचयः कृतः यत् उपकेन्द्रेण कुलम् १०२ द्वितीयतृतीयस्तरीयाः केन्द्रीय उद्यमाः ६७ नगरपालिकाराज्यस्वामित्वयुक्ताः उद्यमाः च प्रवर्तन्ते the first batch of ६ नगरपालिकायाः ​​राज्यस्वामित्वयुक्ताः उद्यममुख्यालयाः सर्वे सम्पन्नाः सन्ति तेषु बेइटौ मुख्यालयभवनं आधिकारिकतया सम्पन्नम् अस्ति ।
■सांस्कृतिकपर्यटनस्य “सुवर्णव्यापारपत्रेण” उल्लेखनीयाः परिणामाः प्राप्ताः
त्रयः प्रमुखाः परियोजनाः प्रायः एककोटियात्रिकान् चालयिष्यन्ति
नगरस्य ग्रीनहार्ट्-वन-उद्यानस्य वायव्यदिशि, बीजिंग-कलाकेन्द्रं, बीजिंग-नगरस्य पुस्तकालयः, बीजिंग-नगरस्य ग्राण्ड्-नहर-सङ्ग्रहालयः च अस्मिन् वर्षे ७० लक्षाधिकाः आगन्तुकाः आगताः, येन बीजिंग-नगरस्य नूतनाः सांस्कृतिकाः स्थलाः अभवन् त्रयाणां प्रमुखानां सांस्कृतिकसुविधानां कृते प्रायः २५०,००० वर्गमीटर् भूमिगतं साझीकृतं स्थानं अपि निर्माणं प्रचलति, अस्मिन् वर्षे अन्ते यावत् प्रायः १४०,००० वर्गमीटर् समर्थनव्यापारिकसुविधाः उद्घाटिताः भविष्यन्ति इति अपेक्षा अस्ति
बीजिंग-यूनिवर्सल-स्टूडियो-विषय-उद्यानस्य उप-केन्द्र-सांस्कृतिक-पर्यटन-क्षेत्रे स्थिता, अत्र त्रीणि प्रमुखाणि परियोजनानि सन्ति, येषां कृते प्रतीक्षां कर्तुं योग्यानि सन्ति - ५,००,००० वर्गमीटर्-परिमितस्य कुलविकासक्षेत्रस्य "वानली" परियोजनायाः उद्घाटनं निर्धारितम् अस्ति आगामिवर्षस्य उत्तरार्धे, यत्र बीजिंगस्य बृहत्तमः आउटलेट् अपि अस्ति एकः वाणिज्यिकः परिसरः, तथैव एकं वाणिज्यिकं नगरं यत् खानपानं, सामाजिकसंजालं, मनोरञ्जनं, क्यूरेषन्, प्रौद्योगिकी-अनुभवम् अन्ये च कार्याणि एकीकृत्य, २४ घण्टानां नगरं निर्मास्यति यत् कदापि न निद्राति एपेक्स पार्क" परियोजना पेप्पा पिग्, बार्बी, थॉमस इत्यादीन् एकत्र आनयति। अन्तर्राष्ट्रीयशीर्ष आईपी वर्तमानकाले मुख्यसंरचनायाः निर्माणाधीनः अस्ति तथा च २०२६ तमे वर्षे ग्रीष्मर्तौ उद्घाटनस्य योजना अस्ति; हैचाङ्ग ओशन पार्क परियोजनायाः भूमिः विक्रीता निर्माणं च कृता अस्ति अस्मिन् वर्षे एव आरभ्यते। एतासां त्रयाणां परियोजनानां समाप्तेः अनन्तरं प्रतिवर्षं ९० लक्षाधिकाः पर्यटकाः सांस्कृतिकपर्यटनक्षेत्रे आनेतुं शक्नुवन्ति इति अपेक्षा अस्ति ।
■क्षेत्रीय समन्वय की गहन उन्नति
बेइसान् काउण्टी इत्यनेन सह २१० तः अधिकानि परियोजनानि अनुबन्धं कृतवान्
चाङ्गटोङ्ग-मार्गे स्थितस्य चाओबाई-नद्याः सेतुस्य सेतु-डेक्-पक्की-कार्यं सम्पन्नम् अस्ति । विस्तृतः डामरमार्गः पश्चिमदिशि बीजिंग-उपकेन्द्रपर्यन्तं, पूर्वदिशि हेबेई-दाचाङ्ग-पर्यन्तं च विस्तृतः अस्ति । योजनानुसारम् अस्मिन् मासे अन्ते सेतुः सम्पन्नः भविष्यति। तावत्पर्यन्तं जलसन्धिस्य उभयतः निवासिनः नदीं पारं गन्तुं अधिकं सुविधां प्राप्नुयुः ।
इदं केवलं उपकेन्द्रस्य बेइसन-मण्डलेन सह एकीकृतस्य क्षेत्रीयसमन्वयस्य उच्चगुणवत्तायुक्तविकासस्य च गहनप्रवर्धनस्य सूक्ष्मविश्वः एव अस्ति झेङ्ग हाओ इत्यनेन परिचयः कृतः यत् बीजिंग-तियानजिन्-हेबेई समन्वितविकासरणनीतिं कार्यान्वितुं टोङ्गझौ-मण्डलस्य एकीकृत-उच्चगुणवत्ता-विकास-प्रदर्शनक्षेत्रस्य कार्यकारी-समितिः स्थापिता, तेन कुशलतापूर्वकं संचालितं च कृतम् पञ्चवर्षेभ्यः क्रमशः सभाः, तथा च कुलपरियोजनानां हस्ताक्षरं कृतवन्तः २१० तः अधिकाः परियोजनाः सन्ति, यस्य समग्रकार्यन्वयनदरः ८९% अस्ति
प्रतिवेदन/प्रतिक्रिया