समाचारं

हुआक्सिङ्ग्-इण्टरसिटी-रेलमार्गस्य लैङ्गक्सिङ्ग्-खण्डः वर्षे एव उद्घाटनार्थं सज्जः भवितुम् प्रयतते, लिक्सियन-स्थानकस्य नवीनीकरणं च सम्पन्नम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर काओ जिंगरुई) १३ सितम्बर् दिनाङ्के बीजिंग-प्रमुख-परियोजना-कार्यालयात् संवाददाता ज्ञातवान् यत् हुआक्सिङ्ग्-अन्तर्नगरीयरेलमार्गस्य लैङ्गक्सिङ्ग्-खण्डे स्थितस्य लिक्सियन-स्थानकस्य सजावट-परियोजना सम्पन्ना अस्ति, स्थिर-स्वीकारः, संयुक्त-दोष-निवारणं, परीक्षणं च क्रियते निर्वहति । हुआक्सिङ्ग्-अन्तर्नगरीयरेलमार्गस्य लैङ्गक्सिङ्ग्-खण्डः अस्मिन् वर्षे एव उद्घाटनस्य, संचालनस्य च शर्ताः पूर्तयितुं प्रयतते इति कथ्यते ।
हुआक्सिङ्ग-अन्तर्नगरीयरेलमार्गस्य लैङ्गक्सिङ्ग-खण्डः टोक्यो-हेबेई-प्रान्तयोः सीमायां स्थितस्य लाङ्गफाङ्ग-पूर्वस्थानकात् आरभ्य लाङ्गफाङ्ग-नगरस्य गुआङ्गयाङ्ग-मण्डलात्, बीजिंग-नगरस्य डाक्सिङ्ग-मण्डले च गच्छति, नानजिङ्ग्-हेबेइ-प्रान्तयोः सीमायां बीजिंग-नव-विमानस्थानके समाप्तः भवति रेखायाः कुलदीर्घता ३९.३ किलोमीटर् अस्ति ।
बीजिंग-प्रमुख-परियोजना-कार्यालयस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य मते हुआक्सिङ्ग-अन्तर्नगरीय-रेलवे-इत्यस्य लैङ्गक्सिङ्ग-खण्डस्य लिसियन-स्थानकं डाली-मार्गस्य दक्षिणदिशि स्थितम् अस्ति, लिक्सियन-नगरस्य, डाक्सिङ्ग-मण्डलस्य, बीजिंग-नगरस्य एतत् भूमिगत-स्थानकम् अस्ति प्रथमे भूमिगततलं स्टेशनप्रवेशनिर्गमवितरणभवनेन प्रतीक्षालयेन च सुसज्जितं भवति, द्वितीयभूमितलं मञ्चस्तरं च भवति स्टेशनभवनस्य निर्माणक्षेत्रं २४,००० वर्गमीटर् अस्ति ।
हुआक्सिङ्ग-अन्तर्नगरीयरेलमार्गस्य लैङ्गक्सिङ्ग-खण्डः बीजिंग-तियानजिन्-हेबेइ-अन्तर्नगरीयरेलमार्गस्य महत्त्वपूर्णः भागः अस्ति एकदा सम्पन्नः भूत्वा यातायातस्य कृते उद्घाटितः जातः चेत्, सः हेबेई-प्रान्तस्य लाङ्गफाङ्ग-नगरं, बीजिंग-नगरस्य डाक्सिङ्ग-मण्डलस्य लिक्सियन-नगरं च कुशलतया एकीकृत्य स्थापयिष्यति -डैक्सिंग अन्तर्राष्ट्रीयविमानस्थानकस्य आयामी परिवहनवृत्तम् अपि इदं बीजिंग-जियोंगन इन्टरसिटी तथा जिनक्सिंग इन्टरसिटी इत्यादिभिः उच्चगतिरेलरेखाभिः सह सम्बद्धं भविष्यति, वायुरेलसंयुक्तपरिवहनव्यवस्थायां अधिकं सुधारं करिष्यति, तथा च व्यापकं त्रि-निर्माणं कर्तुं प्रयतते। आयामी परिवहनप्रतिमानं गैर-राजधानीकार्यं निवारयितुं बीजिंग, तियानजिन्, हेबे च समन्वितविकासं प्रवर्धयितुं सकारात्मकं भूमिकां निर्वहति।
संवाददाता लिक्सियन-स्थानकस्य भूमिगततलस्य उपरि दृष्टवान् यत् वितरणभवने प्रतीक्षालये च १२ स्तम्भाः रक्ततत्त्वानां उपयोगं कुर्वन्ति, यस्य अर्थः अस्ति "विश्वस्य सर्वेभ्यः अतिथिभ्यः स्वागतं कुर्वन्तु, विश्वस्य सर्वेभ्यः ज्ञातिभ्यः मित्रेभ्यः च प्रेषयन्तु", तथा च संयोजयन्ति "चीनी लाल", "केसन", "चीनी गाँठ" तथा "पेकिङ्ग ओपेरा" इत्यादीनि पारम्परिकतत्त्वानि चतुराईपूर्वकं स्टेशनस्य समग्रनिर्माणे समाविष्टानि सन्ति स्टेशनभवनस्य उत्तरभित्तिः "ली जियान कॉर्पोरल" इति विषयेण सह एकेन स्क्रॉलेन अलङ्कृता अस्ति, यस्मिन् ऐतिहासिकसंकेताः समाविष्टाः सन्ति यथा निङ्ग क्यूई इत्यस्य भोजनं तथा च निउ इत्यनेन ड्यूक हुआन् इत्यनेन सह मिलनं, राजा यान झाओ स्वस्य सेनापतिं श्रद्धांजलिम् अर्पयितुं मञ्चं निर्माय, त्रिवारं च फूत्कारकुटीरस्य भ्रमणम्।
चीनरेलवे २४ ब्यूरो समूहस्य परियोजनाविभागस्य पार्टीशाखायाः सचिवस्य चेन् हुआयु इत्यस्य मते लिक्सियनस्थानकस्य ठेकेदारस्य लिक्सियनस्थानकस्य "राजधानीयाः छापः समयेन सह उन्नतिः च" इति अवधारणायाः सह डिजाइनं कृतम् अस्ति incorporating many traditional cultural elements and historical allusions, lixian station अस्य स्टेशनस्य निर्माणं "सावधानता, परिशुद्धता, परिष्कारः, गुणवत्ता च" इति "चतुर्सार" आवश्यकतानां सख्तीपूर्वकं भवति, तथा च न्यून-कार्बन-, ऊर्जा-बचत-पर्यावरण-अनुकूल-प्रौद्योगिकीः स्वीकरोति ऊर्जा-बचनां, न्यून-कार्बन-एकीकृत-निर्माणं, स्टेशन-भवनस्य निर्माणं च प्राप्तुं। जलस्य विद्युत् च दूरस्थनिरीक्षणं स्वचालितनियन्त्रणं च प्राप्तुं बुद्धिमान् प्रकाशः, ऊर्जा-बचत-वातानुकूलन-ऊर्जा-प्रबन्धन-प्रणालीभिः सुसज्जितः, उच्च-दक्षतां, ऊर्जा-बचनां, उपभोग-कमीकरणं च प्राप्तुं "बुद्धिमान् जलप्रलयनियन्त्रण आपत्कालीनप्रबन्धनव्यवस्था अपि एकः मुख्यविषयः अस्ति। सा वास्तविकसमये भूजलसञ्चयस्य निरीक्षणं चेतयितुं च शक्नोति, येन स्टेशनस्य जलप्रलयनियन्त्रणक्षमतायां आपत्कालीनप्रतिक्रियावेगः च महतीं सुधारः भवति, जनानां, स्टेशनानाञ्च सुरक्षां सुनिश्चितं भवति" इति चेन् अवदत् हुआयु ।
सम्पादक बाई शुआंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया